Changes

Jump to navigation Jump to search
59 bytes added ,  05:40, 27 March 2018
Line 789: Line 789:  
athavA pippalIkalkaM ghRutabhRuShTaM sasaindhavam||64||  
 
athavA pippalIkalkaM ghRutabhRuShTaM sasaindhavam||64||  
   −
Intake of the powder of saindhava, pippali, bharangi, shringavera and duralabha along with luke warm juice of sour dadima or the decoction of nagara cures vataja kasa.  
+
Intake of the powder of ''saindhava, pippali, bharangi, shringavera'' and ''duralabha'' along with lukewarm juice of sour ''dadima'' or the decoction of ''nagara'' cures ''vataja kasa''.  
Intake of khadira saara along with madira or takra; intake of pippali fried with ghrita mixed with saindhava is beneficial in vataja kasa. (63-64)
+
 
 +
Intake of ''khadira saara'' along with ''madira'' or ''takra''; intake of ''pippali'' fried with ''ghrita'' mixed with ''saindhava'' is beneficial in ''vataja kasa''. [63-64]
    
शिरसः पीडने स्रावे नासाया हृदि ताम्यति |  
 
शिरसः पीडने स्रावे नासाया हृदि ताम्यति |  
 
कासप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत् ||६५||  
 
कासप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत् ||६५||  
 +
 
दशाङ्गुलोन्मितां नाडीमथवाऽष्टाङ्गुलोन्मिताम् |  
 
दशाङ्गुलोन्मितां नाडीमथवाऽष्टाङ्गुलोन्मिताम् |  
 
शरावसम्पुटच्छिद्रे कृत्वा जिह्मां विचक्षणः ||६६||  
 
शरावसम्पुटच्छिद्रे कृत्वा जिह्मां विचक्षणः ||६६||  
 +
 
वैरेचनं मुखेनैव कासवान् धूममापिबेत् |  
 
वैरेचनं मुखेनैव कासवान् धूममापिबेत् |  
 
तमुरः केवलं प्राप्तं मुखेनैवोद्वमेत् पुनः ||६७||  
 
तमुरः केवलं प्राप्तं मुखेनैवोद्वमेत् पुनः ||६७||  
 +
 
स ह्यस्य तैक्ष्ण्याद्विच्छिद्य श्लेष्माणमुरसि स्थितम् |  
 
स ह्यस्य तैक्ष्ण्याद्विच्छिद्य श्लेष्माणमुरसि स्थितम् |  
 
निष्कृष्य शमयेत् कासं वातश्लेष्मसमुद्भवम् ||६८||  
 
निष्कृष्य शमयेत् कासं वातश्लेष्मसमुद्भवम् ||६८||  
 +
 
śirasaḥ pīḍanē srāvē nāsāyā hr̥di tāmyati|  
 
śirasaḥ pīḍanē srāvē nāsāyā hr̥di tāmyati|  
 
kāsapratiśyāyavatāṁ dhūmaṁ vaidyaḥ prayōjayēt||65||  
 
kāsapratiśyāyavatāṁ dhūmaṁ vaidyaḥ prayōjayēt||65||  
 +
 
daśāṅgulōnmitāṁ nāḍīmathavā'ṣṭāṅgulōnmitām|  
 
daśāṅgulōnmitāṁ nāḍīmathavā'ṣṭāṅgulōnmitām|  
 
śarāvasampuṭacchidrē kr̥tvā jihmāṁ vicakṣaṇaḥ||66||  
 
śarāvasampuṭacchidrē kr̥tvā jihmāṁ vicakṣaṇaḥ||66||  
 +
 
vairēcanaṁ mukhēnaiva kāsavān dhūmamāpibēt|  
 
vairēcanaṁ mukhēnaiva kāsavān dhūmamāpibēt|  
 
tamuraḥ kēvalaṁ prāptaṁ mukhēnaivōdvamēt punaḥ||67||  
 
tamuraḥ kēvalaṁ prāptaṁ mukhēnaivōdvamēt punaḥ||67||  
 +
 
sa hyasya taikṣṇyādvicchidya ślēṣmāṇamurasi sthitam|  
 
sa hyasya taikṣṇyādvicchidya ślēṣmāṇamurasi sthitam|  
 
niṣkr̥ṣya śamayēt kāsaṁ vātaślēṣmasamudbhavam||68||
 
niṣkr̥ṣya śamayēt kāsaṁ vātaślēṣmasamudbhavam||68||
shirasaH pIDane srAve nAsAyA hRudi tAmyati|  
+
 
 +
shirasaH pIDane srAve nAsAyA hRudi tAmyati|  
 
kAsapratishyAyavatAM dhUmaM vaidyaH prayojayet||65||  
 
kAsapratishyAyavatAM dhUmaM vaidyaH prayojayet||65||  
 +
 
dashA~ggulonmitAM nADImathavA~aShTA~ggulonmitAm|  
 
dashA~ggulonmitAM nADImathavA~aShTA~ggulonmitAm|  
 
sharAvasampuTacchidre kRutvA jihmAM vicakShaNaH||66||  
 
sharAvasampuTacchidre kRutvA jihmAM vicakShaNaH||66||  
 +
 
vairecanaM mukhenaiva kAsavAn dhUmamApibet|  
 
vairecanaM mukhenaiva kAsavAn dhUmamApibet|  
 
tamuraH kevalaM prAptaM mukhenaivodvamet punaH||67||  
 
tamuraH kevalaM prAptaM mukhenaivodvamet punaH||67||  
 +
 
sa hyasya taikShNyAdvicchidya shleShmANamurasi sthitam|  
 
sa hyasya taikShNyAdvicchidya shleShmANamurasi sthitam|  
 
niShkRuShya shamayet kAsaM vAtashleShmasamudbhavam||68||  
 
niShkRuShya shamayet kAsaM vAtashleShmasamudbhavam||68||  
If there is pain in the shiras, nasa srava, arrhythmia of hridaya and pratishyaya in kasa then the phycian should administer dhuma. A wise physician should keep the ingredients of the recipe which cause elimination of doshas from the head inside two earthen plates with their brims sealed with mud-smeared cloth. In the upper plate there should be a hole to which a tube, ten or eight angulas in length, should be inserted in slightly curved form. The patient suffering from kasa should smoke the fume emanating from this tube through his mouth. After the smoke pervades the entire chest, it should be smoked out through the mouth. Because of the sharpness of the ingredients used in this recipe, the phlegm located in the chest gets detached and forcibly thrown out as a result of which kasa caused by vayu and kapha gets alleviated. (65-68)
+
 
 +
If there is pain in the shiras, nasa srava, arrhythmia of hridaya and pratishyaya in kasa then the phycian should administer dhuma. A wise physician should keep the ingredients of the recipe which cause elimination of doshas from the head inside two earthen plates with their brims sealed with mud-smeared cloth. In the upper plate there should be a hole to which a tube, ten or eight angulas in length, should be inserted in slightly curved form. The patient suffering from kasa should smoke the fume emanating from this tube through his mouth. After the smoke pervades the entire chest, it should be smoked out through the mouth. Because of the sharpness of the ingredients used in this recipe, the phlegm located in the chest gets detached and forcibly thrown out as a result of which kasa caused by vayu and kapha gets alleviated. [65-68]
    
मनःशिलालमधुकमांसीमुस्तेङ्गुदैः पिबेत् |  
 
मनःशिलालमधुकमांसीमुस्तेङ्गुदैः पिबेत् |  

Navigation menu