Changes

Jump to navigation Jump to search
104 bytes added ,  05:37, 27 March 2018
Line 705: Line 705:  
Thus ends the description of ''chitrakadi leha''.[53-56]
 
Thus ends the description of ''chitrakadi leha''.[53-56]
   −
==== Agastya haritaki ====
+
==== ''Agastya haritaki'' ====
    
दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शटीं बलाम् |  
 
दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शटीं बलाम् |  
 
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ||५७||  
 
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ||५७||  
 +
 
भार्गीं पुष्करमूलं च द्विपलांशं यवाढकम् |  
 
भार्गीं पुष्करमूलं च द्विपलांशं यवाढकम् |  
 
हरीतकीशतं चैकं जले पञ्चाढके पचेत् ||५८||  
 
हरीतकीशतं चैकं जले पञ्चाढके पचेत् ||५८||  
 +
 
यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम् |  
 
यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम् |  
 
पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात् ||५९||  
 
पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात् ||५९||  
 +
 
तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात् |  
 
तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात् |  
 
लिह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात् ||६०||  
 
लिह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात् ||६०||  
 +
 
तद्वलीपलितं हन्ति वर्णायुर्बलवर्धनम् |  
 
तद्वलीपलितं हन्ति वर्णायुर्बलवर्धनम् |  
पञ्चकासान् क्षयं श्वासं हिक्कां च विषमज्वरम् ||६१||  
+
पञ्चकासान् क्षयं श्वासं हिक्कां च विषमज्वरम् ||६१||
 +
 
हन्यात्तथाऽर्शोग्रहणीहृद्रोगारुचिपीनसान् |  
 
हन्यात्तथाऽर्शोग्रहणीहृद्रोगारुचिपीनसान् |  
 
अगस्त्यविहितं श्रेष्ठं रसायनमिदं शुभम् ||६२||  
 
अगस्त्यविहितं श्रेष्ठं रसायनमिदं शुभम् ||६२||  
 +
 
इत्यगस्त्यहरीतकी |  
 
इत्यगस्त्यहरीतकी |  
 +
 
daśamūlīṁ svayaṅguptāṁ śaṅkhapuṣpīṁ śaṭīṁ balām|  
 
daśamūlīṁ svayaṅguptāṁ śaṅkhapuṣpīṁ śaṭīṁ balām|  
 
hastipippalyapāmārgapippalīmūlacitrakān||57||  
 
hastipippalyapāmārgapippalīmūlacitrakān||57||  
 +
 
bhārgīṁ puṣkaramūlaṁ ca dvipalāṁśaṁ yavāḍhakam|  
 
bhārgīṁ puṣkaramūlaṁ ca dvipalāṁśaṁ yavāḍhakam|  
harītakīśataṁ caikaṁ jalē pañcāḍhakē pacēt||58||  
+
harītakīśataṁ caikaṁ jalē pañcāḍhakē pacēt||58||
 +
 
yavaiḥ svinnaiḥ kaṣāyaṁ taṁ pūtaṁ taccābhayāśatam|  
 
yavaiḥ svinnaiḥ kaṣāyaṁ taṁ pūtaṁ taccābhayāśatam|  
 
pacēdguḍatulāṁ dattvā kuḍavaṁ ca pr̥thagghr̥tāt||59||  
 
pacēdguḍatulāṁ dattvā kuḍavaṁ ca pr̥thagghr̥tāt||59||  
 +
 
tailāt sapippalīcūrṇāt siddhaśītē ca mākṣikāt|  
 
tailāt sapippalīcūrṇāt siddhaśītē ca mākṣikāt|  
 
lihyāddvē cābhayē nityamataḥ khādēdrasāyanāt||60||  
 
lihyāddvē cābhayē nityamataḥ khādēdrasāyanāt||60||  
 +
 
tadvalīpalitaṁ hanti varṇāyurbalavardhanam|  
 
tadvalīpalitaṁ hanti varṇāyurbalavardhanam|  
 
pañcakāsān kṣayaṁ śvāsaṁ hikkāṁ ca viṣamajvaram||61||  
 
pañcakāsān kṣayaṁ śvāsaṁ hikkāṁ ca viṣamajvaram||61||  
 +
 
hanyāttathā'rśōgrahaṇīhr̥drōgārucipīnasān|  
 
hanyāttathā'rśōgrahaṇīhr̥drōgārucipīnasān|  
 
agastyavihitaṁ śrēṣṭhaṁ rasāyanamidaṁ śubham||62||  
 
agastyavihitaṁ śrēṣṭhaṁ rasāyanamidaṁ śubham||62||  
 +
 
ityagastyaharītakī|  
 
ityagastyaharītakī|  
 
dashamUlIM svaya~gguptAM sha~gkhapuShpIM shaTIM balAm|  
 
dashamUlIM svaya~gguptAM sha~gkhapuShpIM shaTIM balAm|  
 
hastipippalyapAmArgapippalImUlacitrakAn||57||  
 
hastipippalyapAmArgapippalImUlacitrakAn||57||  
 +
 
bhArgIM puShkaramUlaM ca dvipalAMshaM yavADhakam|  
 
bhArgIM puShkaramUlaM ca dvipalAMshaM yavADhakam|  
 
harItakIshataM caikaM jale pa~jcADhake pacet||58||  
 
harItakIshataM caikaM jale pa~jcADhake pacet||58||  
 +
 
yavaiH svinnaiH kaShAyaM taM pUtaM taccAbhayAshatam|  
 
yavaiH svinnaiH kaShAyaM taM pUtaM taccAbhayAshatam|  
 
pacedguDatulAM dattvA kuDavaM ca pRuthagghRutAt||59||  
 
pacedguDatulAM dattvA kuDavaM ca pRuthagghRutAt||59||  
 +
 
tailAt sapippalIcUrNAt siddhashIte ca mAkShikAt|  
 
tailAt sapippalIcUrNAt siddhashIte ca mAkShikAt|  
 
lihyAddve cAbhaye nityamataH khAdedrasAyanAt||60||  
 
lihyAddve cAbhaye nityamataH khAdedrasAyanAt||60||  
 +
 
tadvalIpalitaM hanti varNAyurbalavardhanam|  
 
tadvalIpalitaM hanti varNAyurbalavardhanam|  
 
pa~jcakAsAn kShayaM shvAsaM hikkAM ca viShamajvaram||61||  
 
pa~jcakAsAn kShayaM shvAsaM hikkAM ca viShamajvaram||61||  
 +
 
hanyAttathA~arshograhaNIhRudrogArucipInasAn|  
 
hanyAttathA~arshograhaNIhRudrogArucipInasAn|  
 
agastyavihitaM shreShThaM rasAyanamidaM shubham||62||  
 
agastyavihitaM shreShThaM rasAyanamidaM shubham||62||  
 
ityagastyaharItakI|  
 
ityagastyaharItakI|  
   −
Two palas of each among dashamoola, swayamgupta, shankahpushpi, shati, bala, hasti pippali, apamarga, pippalimoola, chitraka, bharangi, pushkaramoola should be added with one adhaka of water, these drugs should be cooked till the grains of yava becomes soft. And then decoction should be strained out. These hundred fruits of abhaya should be added with above mentioned decoction, one tula of guda, one kudava of ghrita, taila and powder of pippali. This is to be cooked and after attaining coldness one kudava of makshika is to be added.  
+
Two palas of each among ''dashamoola, swayamgupta, shankahpushpi, shati, bala, hasti pippali, apamarga, pippalimoola, chitraka, bharangi, pushkaramoola'' should be added with one ''adhaka'' of water, these drugs should be cooked till the grains of ''yava'' becomes soft. And then decoction should be strained out. These hundred fruits of ''abhaya'' should be added with above mentioned decoction, one ''tula'' of ''guda'', one ''kudava'' of ''ghrita, taila'' and powder of ''pippali''. This is to be cooked and after attaining coldness one ''kudava'' of ''makshika'' is to be added.  
Intake of two fruits of haretaki along with leha daily is considered as rasayana. It removes vali, phalita; increases varna, ayu and bala. Beneficial in panchakasa, kshaya, shwaasa, hikka, vishamajwara, arshas, grahani, hridroga, aruchi, pinasa. This excellent formulation is propounded by Agastya and is auspicious.
+
 
Thus, ends the description of Agastya-hareetaki.(57-62)
+
Intake of two fruits of ''haritaki'' along with ''leha'' daily is considered as ''rasayana''. It removes ''vali, phalita''; increases ''varna, ayu'' and ''bala''. Beneficial in ''panchakasa, kshaya, shwaasa, hikka, vishamajwara, arshas, grahani, hridroga, aruchi, pinasa''. This excellent formulation is propounded by Agastya and is auspicious.
 +
 
 +
Thus, ends the description of ''Agastya-haritaki''.[57-62]
    
सैन्धवं पिप्पलीं भार्गीं शृङ्गवेरं दुरालभाम् |  
 
सैन्धवं पिप्पलीं भार्गीं शृङ्गवेरं दुरालभाम् |  
 
दाडिमाम्लेन कोष्णेन भार्गीनागरमम्बुना ||६३||  
 
दाडिमाम्लेन कोष्णेन भार्गीनागरमम्बुना ||६३||  
 +
 
पिबेत् खदिरसारं वा मदिरादधिमस्तुभिः |  
 
पिबेत् खदिरसारं वा मदिरादधिमस्तुभिः |  
अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम् ||६४|| saindhavaṁ pippalīṁ bhārgīṁ śr̥ṅgavēraṁ durālabhām|  
+
अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम् ||६४||  
dāḍimāmlēna kōṣṇēna bhārgīnāgaramambunā||63||  
+
 
 +
saindhavaṁ pippalīṁ bhārgīṁ śr̥ṅgavēraṁ durālabhām|  
 +
dāḍimāmlēna kōṣṇēna bhārgīnāgaramambunā||63||
 +
 
pibēt khadirasāraṁ [1] vā madirādadhimastubhiḥ|  
 
pibēt khadirasāraṁ [1] vā madirādadhimastubhiḥ|  
 
athavā pippalīkalkaṁ ghr̥tabhr̥ṣṭaṁ sasaindhavam||64||
 
athavā pippalīkalkaṁ ghr̥tabhr̥ṣṭaṁ sasaindhavam||64||
saindhavaM pippalIM bhArgIM shRu~ggaveraM durAlabhAm|  
+
 
dADimAmlena koShNena bhArgInAgaramambunA||63||  
+
saindhavaM pippalIM bhArgIM shRu~ggaveraM durAlabhAm|  
 +
dADimAmlena koShNena bhArgInAgaramambunA||63||
 +
 
pibet khadirasAraM [1] vA madirAdadhimastubhiH|  
 
pibet khadirasAraM [1] vA madirAdadhimastubhiH|  
 
athavA pippalIkalkaM ghRutabhRuShTaM sasaindhavam||64||  
 
athavA pippalIkalkaM ghRutabhRuShTaM sasaindhavam||64||  
 +
 
Intake of the powder of saindhava, pippali, bharangi, shringavera and duralabha along with luke warm juice of sour dadima or the decoction of nagara cures vataja kasa.  
 
Intake of the powder of saindhava, pippali, bharangi, shringavera and duralabha along with luke warm juice of sour dadima or the decoction of nagara cures vataja kasa.  
 
Intake of khadira saara along with madira or takra; intake of pippali fried with ghrita mixed with saindhava is beneficial in vataja kasa. (63-64)
 
Intake of khadira saara along with madira or takra; intake of pippali fried with ghrita mixed with saindhava is beneficial in vataja kasa. (63-64)

Navigation menu