Changes

Jump to navigation Jump to search
922 bytes added ,  08:51, 8 March 2019
no edit summary
Line 251: Line 251:  
आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): इदानीं स्मृतिप्रस्तावात् स्मृतिकारणान्याह- वक्ष्यन्त इत्यादि| निमित्तग्रहणं कारणज्ञानं, कारणं हि दृष्ट्वा कार्यं [१] स्मरति| रूपग्रहणम् आकारग्रहणम् [२] | यथा- वने गवयं दृष्ट्वा गां स्मरति| सादृश्याद् यथा- पितुः सदृशं पुरुषं दृष्ट्वा पितरं स्मरति| सविपर्ययादिति अत्यर्थवैसादृश्यादपि स्मरणं भवति; यथा- अत्यर्थकुरूपं दृष्ट्वा प्रतियोगिनमत्यर्थसुरूपं स्मरति| सत्त्वानुबन्धादिति मनसः प्रणिधानात्, स्मर्तव्यस्मरणाय प्रणिहितमनाः स्मर्तव्यं स्मरति| अभ्यासादिति अभ्यस्तमर्थमभ्यासबलादेव स्मरति| ज्ञानयोगादिति तत्त्वज्ञानयोगात्; उपजाततत्त्वज्ञानो हि तद्बलादेव सर्वं स्मरति| पुनः श्रुतादिति श्रुतोऽप्यर्थो विस्मृतः पुनरेकदेशं [३] श्रुत्वा स्मर्यते| स्मृतिकारणमभिधाय स्मृतिरूपमाह- दृष्टेत्यादि|- दृष्टं प्रत्यक्षोपलक्षणं, श्रुतं त्वागमप्रतीतं [४] , तेन सर्वपूर्वानुभूतावरोधः| क्वचित्, ‘स्मरणं स्मृतिरुच्यते’ इति पाठः, तत्रापि नार्थभेदः||१४८-१४९||  
 
आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): इदानीं स्मृतिप्रस्तावात् स्मृतिकारणान्याह- वक्ष्यन्त इत्यादि| निमित्तग्रहणं कारणज्ञानं, कारणं हि दृष्ट्वा कार्यं [१] स्मरति| रूपग्रहणम् आकारग्रहणम् [२] | यथा- वने गवयं दृष्ट्वा गां स्मरति| सादृश्याद् यथा- पितुः सदृशं पुरुषं दृष्ट्वा पितरं स्मरति| सविपर्ययादिति अत्यर्थवैसादृश्यादपि स्मरणं भवति; यथा- अत्यर्थकुरूपं दृष्ट्वा प्रतियोगिनमत्यर्थसुरूपं स्मरति| सत्त्वानुबन्धादिति मनसः प्रणिधानात्, स्मर्तव्यस्मरणाय प्रणिहितमनाः स्मर्तव्यं स्मरति| अभ्यासादिति अभ्यस्तमर्थमभ्यासबलादेव स्मरति| ज्ञानयोगादिति तत्त्वज्ञानयोगात्; उपजाततत्त्वज्ञानो हि तद्बलादेव सर्वं स्मरति| पुनः श्रुतादिति श्रुतोऽप्यर्थो विस्मृतः पुनरेकदेशं [३] श्रुत्वा स्मर्यते| स्मृतिकारणमभिधाय स्मृतिरूपमाह- दृष्टेत्यादि|- दृष्टं प्रत्यक्षोपलक्षणं, श्रुतं त्वागमप्रतीतं [४] , तेन सर्वपूर्वानुभूतावरोधः| क्वचित्, ‘स्मरणं स्मृतिरुच्यते’ इति पाठः, तत्रापि नार्थभेदः||१४८-१४९||  
    +
The following serve as means to the attainment of moksha.
    +
#Due devotion to noble person;
 +
#Shunning of the company of the wicked;
 +
#Observing sacred vows and fast;
 +
#Pursuit of the rules of good conduct;
 +
#Compliance with scriptural prescriptions;
 +
#Scriptural knowledge;
 +
#Liking for lonely living;
 +
#Detachment from the objects of senses;
 +
#Striving for moksha (salvation);
 +
#Absolute mental control;
 +
#Abstinence from performing the acts(leading to any effect);
 +
#Annihilation of the effects of past actions/deeds;
 +
#Desire to get away from the worldly trap;
 +
#Absence of egoistic disposition;
 +
#Being afraid of contacts of the soul, the mind and the body;
 +
#Concentration of the mind and intellect in the soul; and
 +
#Review of spiritual facts.
 +
All this can be attained by virtue of the constant remembering of the fact that the soul is different from the body, mind and senses. The latter has nothing to do with the former. [143-146]
    
==External Links==
 
==External Links==
 
*http://niimh.nic.in/ebooks/ecaraka/?mod=search#
 
*http://niimh.nic.in/ebooks/ecaraka/?mod=search#

Navigation menu