Changes

Jump to navigation Jump to search
7,931 bytes added ,  11:01, 7 March 2019
no edit summary
Line 136: Line 136:  
Smruti (memory) is a sign of consciousness or living being as it is a power of soul. The memory with soul is in dormant state and needs to be revealed after practice of meditation. The other type of memory includes experiential knowledge which comes after life experiences. It is possible that with extreme practice of meditation, the memory of soul gets connected with experiential memory and the person can remember knowledge of previous life(after rebirth).(Cha.Sha.1/72)
 
Smruti (memory) is a sign of consciousness or living being as it is a power of soul. The memory with soul is in dormant state and needs to be revealed after practice of meditation. The other type of memory includes experiential knowledge which comes after life experiences. It is possible that with extreme practice of meditation, the memory of soul gets connected with experiential memory and the person can remember knowledge of previous life(after rebirth).(Cha.Sha.1/72)
    +
*Smruti is one of the attainment and super power of Yogi:
 +
 +
आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया|
 +
दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्||१४०||
 +
इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्|
 +
शुद्धसत्त्वसमाधानात्तत् सर्वमुपजायते||१४१||
 +
 +
आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत):स्मृतिः सर्वभावतत्त्वस्मरणम्|
 +
 +
Yogi can attain the extra-sensorial power of memorizing everything in reality through practice. (Cha.Sha.1/140)
    
==what are the factors affecting it?==
 
==what are the factors affecting it?==
Line 167: Line 177:     
The smruti is impaired due to covering of Rajas and Tamas over Atma, leading to impairment of knowledge of truth. This leads to mis-deeds. (Cha.Sha.1/101)  
 
The smruti is impaired due to covering of Rajas and Tamas over Atma, leading to impairment of knowledge of truth. This leads to mis-deeds. (Cha.Sha.1/101)  
 +
 +
धीधृतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम्|
 +
प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम्||१०२||
 +
 +
The impairment of memory leads to various intellectual errors called pradnyaparadha resulting in vitiation of all dosha. (Cha.Sha.1/102)
    
*  Disorder of Smruti is important cardinal sign of psychiatric disorders:  
 
*  Disorder of Smruti is important cardinal sign of psychiatric disorders:  
Line 210: Line 225:     
The flesh of tortoise and turtle can generate memory.(Cha.Su.27/84)
 
The flesh of tortoise and turtle can generate memory.(Cha.Su.27/84)
 +
 +
*Non-pharmacological measures to improve smruti:
 +
 +
सतामुपासनं सम्यगसतां परिवर्जनम्|
 +
व्रतचर्योपवासौ च नियमाश्च पृथग्विधाः||१४३||
 +
धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः|
 +
विषयेष्वरतिर्मोक्षे व्यवसायः परा धृतिः||१४४||
 +
कर्मणामसमारम्भः कृतानां च परिक्षयः|
 +
नैष्क्रम्यमनहङ्कारः [१] संयोगे भयदर्शनम्||१४५||
 +
मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम्|
 +
तत्त्वस्मृतेरुपस्थानात् सर्वमेतत् प्रवर्तते||१४६||
 +
 +
आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): प्रस्तावान्मोक्षोपायमाह- सतामित्यादि| परा धृतिरिति अतिशयितं मनोनियमनम्| कर्मणामसमारम्भ इति अनागतधर्माधर्मसाधनानामकरणम्| कृतानां च परिक्षय इति जन्मान्तरैः कृतानां कर्मणां फलोपभोगात् परिक्षयः| नैष्कम्यं संसारनिष्क्रमणेच्छा| अनहङ्कार इति ममेदम्, अहं ‘करोमि’ इत्यादिबुद्धिवर्जनम्| संयोग इति आत्मशरीरादिसंयोगे| मनोबुद्धिसमाधानमिति मनोबुद्ध्योरात्मनि समाधानम्| सर्वमेतदिति ‘कर्मणामसमारम्भः’ इत्याद्युक्तम् [२] | तत्त्वस्मृतिः आत्मादीनां यथाभूतानुस्मरणं [३] ; सा च नात्मा शरीराद्युपकार्यः, शरीरादयश्चामी आत्मव्यतिरिक्ताः, इत्यादिस्मरणरूपस्मृतिः||१४३-१४६||
 +
 +
स्मृतिः सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते|
 +
स्मृत्वा स्वभावं भावानां स्मरन् दुःखात् प्रमुच्यते||१४७||
 +
 +
आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत):अथ स्मृतिः कथं दुःखप्रमोषे कारणमित्याह- स्मृत्वेत्यादि| स्वभावमिति प्रत्यात्मनियतरूपम्| गुरुवचनाद्धि प्रथमप्रतिपन्नमात्मादीनां रूपं परस्परभिन्नं परस्परानुपकारकत्वेन व्यवस्थितं स्मरन् न क्वचिदपि प्रवर्तते, अप्रवर्तमानश्च न दुःखेन प्रवृत्तिजन्येन युज्यत इत्यर्थः||१४७||
 +
 +
वक्ष्यन्ते कारणान्यष्टौ स्मृतिर्यैरुपजायते|
 +
निमित्तरूपग्रहणात् सादृश्यात् सविपर्ययात्||१४८||
 +
सत्त्वानुबन्धादभ्यासाज्ज्ञानयोगात् पुनः श्रुतात्|
 +
दृष्टश्रुतानुभूतानां स्मारणात् स्मृतिरुच्यते||१४९||
 +
 +
आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): इदानीं स्मृतिप्रस्तावात् स्मृतिकारणान्याह- वक्ष्यन्त इत्यादि| निमित्तग्रहणं कारणज्ञानं, कारणं हि दृष्ट्वा कार्यं [१] स्मरति| रूपग्रहणम् आकारग्रहणम् [२] | यथा- वने गवयं दृष्ट्वा गां स्मरति| सादृश्याद् यथा- पितुः सदृशं पुरुषं दृष्ट्वा पितरं स्मरति| सविपर्ययादिति अत्यर्थवैसादृश्यादपि स्मरणं भवति; यथा- अत्यर्थकुरूपं दृष्ट्वा प्रतियोगिनमत्यर्थसुरूपं स्मरति| सत्त्वानुबन्धादिति मनसः प्रणिधानात्, स्मर्तव्यस्मरणाय प्रणिहितमनाः स्मर्तव्यं स्मरति| अभ्यासादिति अभ्यस्तमर्थमभ्यासबलादेव स्मरति| ज्ञानयोगादिति तत्त्वज्ञानयोगात्; उपजाततत्त्वज्ञानो हि तद्बलादेव सर्वं स्मरति| पुनः श्रुतादिति श्रुतोऽप्यर्थो विस्मृतः पुनरेकदेशं [३] श्रुत्वा स्मर्यते| स्मृतिकारणमभिधाय स्मृतिरूपमाह- दृष्टेत्यादि|- दृष्टं प्रत्यक्षोपलक्षणं, श्रुतं त्वागमप्रतीतं [४] , तेन सर्वपूर्वानुभूतावरोधः| क्वचित्, ‘स्मरणं स्मृतिरुच्यते’ इति पाठः, तत्रापि नार्थभेदः||१४८-१४९||
     

Navigation menu