Changes

Jump to navigation Jump to search
46 bytes added ,  04:38, 28 March 2018
Line 1,810: Line 1,810:  
गुडूचीं पिप्पलीं मूर्वां हरिद्रां श्रेयसीं वचाम् |  
 
गुडूचीं पिप्पलीं मूर्वां हरिद्रां श्रेयसीं वचाम् |  
 
निदिग्धिकां कासमर्दं पाठां चित्रकनागरम् ||१६१||  
 
निदिग्धिकां कासमर्दं पाठां चित्रकनागरम् ||१६१||  
 +
 
जले चतुर्गुणे पक्त्वा पादशेषेण तत्समम् |  
 
जले चतुर्गुणे पक्त्वा पादशेषेण तत्समम् |  
 
सिद्धं सर्पिः पिबेद्गुल्मश्वासार्तिक्षयकासनुत् ||१६२||  
 
सिद्धं सर्पिः पिबेद्गुल्मश्वासार्तिक्षयकासनुत् ||१६२||  
 +
 
इति गुडूच्यादिघृतम् |  
 
इति गुडूच्यादिघृतम् |  
 +
 
guḍūcīṁ pippalīṁ mūrvāṁ haridrāṁ śrēyasīṁ vacām|  
 
guḍūcīṁ pippalīṁ mūrvāṁ haridrāṁ śrēyasīṁ vacām|  
 
nidigdhikāṁ kāsamardaṁ pāṭhāṁ citrakanāgaram||161||  
 
nidigdhikāṁ kāsamardaṁ pāṭhāṁ citrakanāgaram||161||  
 +
 
jalē caturguṇē paktvā pādaśēṣēṇa tatsamam|  
 
jalē caturguṇē paktvā pādaśēṣēṇa tatsamam|  
 
siddhaṁ sarpiḥ pibēdgulmaśvāsārtikṣayakāsanut||162||  
 
siddhaṁ sarpiḥ pibēdgulmaśvāsārtikṣayakāsanut||162||  
 +
 
iti guḍūcyādighr̥tam|
 
iti guḍūcyādighr̥tam|
guDUcIM pippalIM mUrvAM haridrAM shreyasIM vacAm|  
+
 
 +
guDUcIM pippalIM mUrvAM haridrAM shreyasIM vacAm|  
 
nidigdhikAM kAsamardaM pAThAM citrakanAgaram||161||  
 
nidigdhikAM kAsamardaM pAThAM citrakanAgaram||161||  
 +
 
jale caturguNe paktvA pAdasheSheNa tatsamam|  
 
jale caturguNe paktvA pAdasheSheNa tatsamam|  
 
siddhaM sarpiH pibedgulmashvAsArtikShayakAsanut||162||  
 
siddhaM sarpiH pibedgulmashvAsArtikShayakAsanut||162||  
 +
 
iti guDUcyAdighRutam|  
 
iti guDUcyAdighRutam|  
   −
Guduchi, pippali, murva, haridra, shreyasi, vacha, nidigdhika, kasmarda, patha, chitraka and nagara are to be boiled with four times of water, till the quantity of water reduces to one-fourth. To this decoction equal quantity of ghrita should be added and cooked. Intake of this cures gulma, shwaasa and kshayajakasa.
+
''Guduchi, pippali, murva, haridra, shreyasi, vacha, nidigdhika, kasmarda, patha, chitraka'' and ''nagara'' are to be boiled with four times of water, till the quantity of water reduces to one-fourth. To this decoction equal quantity of ''ghrita'' should be added and cooked. Intake of this cures ''gulma, shwasa'' and ''kshayajakasa''.
   −
Thus ends the description of guduchyaadi-ghrita.(161-162)
+
Thus ends the description of ''guduchyaadi-ghrita''.[161-162]
    
कासमर्दाभयामुस्तपाठाकट्फलनागरैः |  
 
कासमर्दाभयामुस्तपाठाकट्फलनागरैः |  
 
पिप्पलीकटुकाद्राक्षाकाश्मर्यसुरसैस्तथा ||१६३||  
 
पिप्पलीकटुकाद्राक्षाकाश्मर्यसुरसैस्तथा ||१६३||  
 +
 
अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके |  
 
अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके |  
 
पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम् ||१६४||  
 
पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम् ||१६४||  
 +
 
धात्रीफलैः क्षीरसिद्धैः सर्पिर्वाऽप्यवचूर्णितम् |  
 
धात्रीफलैः क्षीरसिद्धैः सर्पिर्वाऽप्यवचूर्णितम् |  
 
द्विगुणे दाडिमरसे विपक्वं व्योषसंयुतम् ||१६५||  
 
द्विगुणे दाडिमरसे विपक्वं व्योषसंयुतम् ||१६५||  
 +
 
पिबेदुपरि भक्तस्य यवक्षारघृतं नरः |  
 
पिबेदुपरि भक्तस्य यवक्षारघृतं नरः |  
 
पिप्पलीगुडसिद्धं वा च्छागक्षीरयुतं घृतम् ||१६६||  
 
पिप्पलीगुडसिद्धं वा च्छागक्षीरयुतं घृतम् ||१६६||  
 +
 
एतान्यग्निविवृद्ध्यर्थं सर्पींषि क्षयकासिनाम् |  
 
एतान्यग्निविवृद्ध्यर्थं सर्पींषि क्षयकासिनाम् |  
 
स्युर्दोषबद्धकोष्ठोरःस्रोतसां च विशुद्धये ||१६७||  
 
स्युर्दोषबद्धकोष्ठोरःस्रोतसां च विशुद्धये ||१६७||  
 +
 
kāsamardābhayāmustapāṭhākaṭphalanāgaraiḥ|  
 
kāsamardābhayāmustapāṭhākaṭphalanāgaraiḥ|  
 
pippalīkaṭukādrākṣākāśmaryasurasaistathā||163||  
 
pippalīkaṭukādrākṣākāśmaryasurasaistathā||163||  
 +
 
akṣamātrairghr̥taprasthaṁ kṣīradrākṣārasāḍhakē|  
 
akṣamātrairghr̥taprasthaṁ kṣīradrākṣārasāḍhakē|  
 
pacēcchōṣajvaraplīhasarvakāsaharaṁ śivam||164||  
 
pacēcchōṣajvaraplīhasarvakāsaharaṁ śivam||164||  
 +
 
dhātrīphalaiḥ kṣīrasiddhaiḥ sarpirvā'pyavacūrṇitam|  
 
dhātrīphalaiḥ kṣīrasiddhaiḥ sarpirvā'pyavacūrṇitam|  
 
dviguṇē dāḍimarasē vipakvaṁ vyōṣasaṁyutam||165||  
 
dviguṇē dāḍimarasē vipakvaṁ vyōṣasaṁyutam||165||  
 +
 
pibēdupari bhaktasya yavakṣāraghr̥taṁ naraḥ|  
 
pibēdupari bhaktasya yavakṣāraghr̥taṁ naraḥ|  
 
pippalīguḍasiddhaṁ vā cchāgakṣīrayutaṁ ghr̥tam||166||  
 
pippalīguḍasiddhaṁ vā cchāgakṣīrayutaṁ ghr̥tam||166||  
 +
 
ētānyagnivivr̥ddhyarthaṁ sarpīṁṣi kṣayakāsinām|  
 
ētānyagnivivr̥ddhyarthaṁ sarpīṁṣi kṣayakāsinām|  
 
syurdōṣabaddhakōṣṭhōraḥsrōtasāṁ ca viśuddhayē||167||  
 
syurdōṣabaddhakōṣṭhōraḥsrōtasāṁ ca viśuddhayē||167||  
 +
 
kAsamardAbhayAmustapAThAkaTphalanAgaraiH|  
 
kAsamardAbhayAmustapAThAkaTphalanAgaraiH|  
 
pippalIkaTukAdrAkShAkAshmaryasurasaistathA||163||  
 
pippalIkaTukAdrAkShAkAshmaryasurasaistathA||163||  
 +
 
akShamAtrairghRutaprasthaM kShIradrAkShArasADhake|  
 
akShamAtrairghRutaprasthaM kShIradrAkShArasADhake|  
 
pacecchoShajvaraplIhasarvakAsaharaM shivam||164||  
 
pacecchoShajvaraplIhasarvakAsaharaM shivam||164||  
 +
 
dhAtrIphalaiH kShIrasiddhaiH sarpirvA~apyavacUrNitam|  
 
dhAtrIphalaiH kShIrasiddhaiH sarpirvA~apyavacUrNitam|  
 
dviguNe dADimarase vipakvaM vyoShasaMyutam||165||  
 
dviguNe dADimarase vipakvaM vyoShasaMyutam||165||  
 +
 
pibedupari bhaktasya yavakShAraghRutaM naraH|  
 
pibedupari bhaktasya yavakShAraghRutaM naraH|  
 
pippalIguDasiddhaM vA cchAgakShIrayutaM ghRutam||166||  
 
pippalIguDasiddhaM vA cchAgakShIrayutaM ghRutam||166||  
 +
 
etAnyagnivivRuddhyarthaM sarpIMShi kShayakAsinAm|  
 
etAnyagnivivRuddhyarthaM sarpIMShi kShayakAsinAm|  
 
syurdoShabaddhakoShThoraHsrotasAM ca vishuddhaye||167||  
 
syurdoShabaddhakoShThoraHsrotasAM ca vishuddhaye||167||  
 +
 
One prastha of ghrita should be cooked by adding the paste of one aksha of each of kasamarda, abhaya, musta, patha, katphala, nagara, pippali, katuka, draksha, kashmarya and surasa; one adhaka of milk and one adhaka of grape juice. Thus prepared ghrita is considered as auspicious, and cures shosha, jwara, pleeha and kasa.  
 
One prastha of ghrita should be cooked by adding the paste of one aksha of each of kasamarda, abhaya, musta, patha, katphala, nagara, pippali, katuka, draksha, kashmarya and surasa; one adhaka of milk and one adhaka of grape juice. Thus prepared ghrita is considered as auspicious, and cures shosha, jwara, pleeha and kasa.  
Dhatri phala or dhatriphala powder should be cooked with ksheera and ghrita for ghritapaka.
+
 
yava-kshara-ghrita prepared by adding double the quantity of dadima-rasa and the powder of vyosha, and which should be taken at the end of a meal;
+
Dhatri phala or dhatriphala powder should be cooked with ksheera and ghrita for ghritapaka, yava-kshara-ghrita prepared by adding double the quantity of dadima-rasa and the powder of vyosha, and which should be taken at the end of a meal; ghrita cooked with the paste of pippali, guda and chaga dugdha;
ghrita cooked with the paste of pippali, guda and chaga dugdha;
+
 
All the above mentioned ghrita will promote agni of the patient suffering from kshayajakasa. These also cleanse the adhered doshas from the srotas of koshtha and uras.(163-167)
+
All the above mentioned ghrita will promote agni of the patient suffering from kshayajakasa. These also cleanse the adhered doshas from the srotas of koshtha and uras.[163-167]
    
==== ''Haritaki leha'' ====
 
==== ''Haritaki leha'' ====

Navigation menu