Changes

Jump to navigation Jump to search
62 bytes added ,  05:11, 27 March 2018
Line 414: Line 414:  
रूक्षस्यानिलजं कासमादौ स्नेहैरुपाचरेत् |  
 
रूक्षस्यानिलजं कासमादौ स्नेहैरुपाचरेत् |  
 
सर्पिर्भिर्बस्तिभिः पेयायूषक्षीररसादिभिः ||३२||  
 
सर्पिर्भिर्बस्तिभिः पेयायूषक्षीररसादिभिः ||३२||  
 +
 
वातघ्नसिद्धैः स्नेहाद्यैर्धूमैर्लेहैश्च युक्तितः |  
 
वातघ्नसिद्धैः स्नेहाद्यैर्धूमैर्लेहैश्च युक्तितः |  
 
अभ्यङ्गैः परिषेकैश्च स्निग्धैः स्वेदैश्च बुद्धिमान् ||३३||  
 
अभ्यङ्गैः परिषेकैश्च स्निग्धैः स्वेदैश्च बुद्धिमान् ||३३||  
 +
 
बस्तिभिर्बद्धविड्वातं शुष्कोर्ध्वं चोर्ध्वभक्तिकैः |  
 
बस्तिभिर्बद्धविड्वातं शुष्कोर्ध्वं चोर्ध्वभक्तिकैः |  
 
घृतैः सपित्तं सकफं जयेत् स्नेहविरेचनैः ||३४||  
 
घृतैः सपित्तं सकफं जयेत् स्नेहविरेचनैः ||३४||  
 +
 
rūkṣasyānilajaṁ kāsamādau snēhairupācarēt|  
 
rūkṣasyānilajaṁ kāsamādau snēhairupācarēt|  
 
sarpirbhirbastibhiḥ pēyāyūṣakṣīrarasādibhiḥ||32||  
 
sarpirbhirbastibhiḥ pēyāyūṣakṣīrarasādibhiḥ||32||  
 +
 
vātaghnasiddhaiḥ snēhādyairdhūmairlēhaiśca yuktitaḥ|  
 
vātaghnasiddhaiḥ snēhādyairdhūmairlēhaiśca yuktitaḥ|  
 
abhyaṅgaiḥ pariṣēkaiśca snigdhaiḥ svēdaiśca buddhimān||33||  
 
abhyaṅgaiḥ pariṣēkaiśca snigdhaiḥ svēdaiśca buddhimān||33||  
 +
 
bastibhirbaddhaviḍvātaṁ śuṣkōrdhvaṁ cōrdhvabhaktikaiḥ|  
 
bastibhirbaddhaviḍvātaṁ śuṣkōrdhvaṁ cōrdhvabhaktikaiḥ|  
 
ghr̥taiḥ sapittaṁ sakaphaṁ jayēt snēhavirēcanaiḥ||34||  
 
ghr̥taiḥ sapittaṁ sakaphaṁ jayēt snēhavirēcanaiḥ||34||  
 +
 
rUkShasyAnilajaM kAsamAdau snehairupAcaret|  
 
rUkShasyAnilajaM kAsamAdau snehairupAcaret|  
 
sarpirbhirbastibhiH peyAyUShakShIrarasAdibhiH||32||  
 
sarpirbhirbastibhiH peyAyUShakShIrarasAdibhiH||32||  
 +
 
vAtaghnasiddhaiH snehAdyairdhUmairlehaishca yuktitaH|  
 
vAtaghnasiddhaiH snehAdyairdhUmairlehaishca yuktitaH|  
 
abhya~ggaiH pariShekaishca snigdhaiH svedaishca buddhimAn||33||  
 
abhya~ggaiH pariShekaishca snigdhaiH svedaishca buddhimAn||33||  
 +
 
bastibhirbaddhaviDvAtaM shuShkordhvaM cordhvabhaktikaiH|  
 
bastibhirbaddhaviDvAtaM shuShkordhvaM cordhvabhaktikaiH|  
 
ghRutaiH sapittaM sakaphaM jayet snehavirecanaiH||34||  
 
ghRutaiH sapittaM sakaphaM jayet snehavirecanaiH||34||  
   −
As rukshata will be more prominent in vataja type of kasa it should be treated with snehika upacharas. ghrita pana, basti, peya , yusha, ksheera, mamsa rasa etc should be prepared with vataghna dravyas and is to be administered properly. Abhyanga, parisheka (sprinkling or pouring), snigdha sweda etc should be followed appropriately.  
+
As ''rukshata'' will be more prominent in ''vataja'' type of ''kasa'' it should be treated with ''snehika upacharas. Ghrita pana,'' ''basti, peya , yusha, ksheera, mamsa rasa'' etc should be prepared with ''vataghna dravyas'' and is to be administered properly.  
If it is associated with constipation and flatulence should be treated with basti. If  the person has dryness of upper part of the body, and is associated with aggravated pitta, then he should be given medicated ghrita after intake of food. If the person has dryness of the upper part of the body associated with pitta aggravation then he should be treated with snigdha virechana.(32-34)
+
 
 +
''Abhyanga, parisheka'' (sprinkling or pouring), ''snigdha sweda'' etc should be followed appropriately.  
 +
 
 +
If it is associated with constipation and flatulence should be treated with ''basti''. If  the person has dryness of upper part of the body, and is associated with aggravated ''pitta'', then he should be given medicated ''ghrita'' after intake of food. If the person has dryness of the upper part of the body associated with ''pitta'' aggravation then he should be treated with ''snigdha virechana''.[32-34]
    
==== Kantakari ghrita ====
 
==== Kantakari ghrita ====

Navigation menu