Changes

Jump to navigation Jump to search
25 bytes added ,  05:05, 27 March 2018
Line 267: Line 267:  
#Feeling of fullness in the chest [17-19]
 
#Feeling of fullness in the chest [17-19]
   −
==== Kshataja kasa ====
+
==== ''Kshataja kasa'' ====
    
अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः |  
 
अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः |  
 
रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत् ||२०||  
 
रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत् ||२०||  
 +
 
स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् |  
 
स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् |  
 
कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा ||२१||  
 
कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा ||२१||  
 +
 
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना |  
 
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना |  
 
दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ||२२||  
 
दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ||२२||  
 +
 
पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडितः |  
 
पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडितः |  
 
पारावत इवाकूजन् कासवेगात्क्षतोद्भवात् ||२३||  
 
पारावत इवाकूजन् कासवेगात्क्षतोद्भवात् ||२३||  
 +
 
ativyavāyabhārādhvayuddhāśvagajavigrahaiḥ|  
 
ativyavāyabhārādhvayuddhāśvagajavigrahaiḥ|  
 
rūkṣasyōraḥ kṣataṁ vāyurgr̥hītvā kāsamāvahēt||20||  
 
rūkṣasyōraḥ kṣataṁ vāyurgr̥hītvā kāsamāvahēt||20||  
 +
 
sa pūrvaṁ kāsatē śuṣkaṁ tataḥ ṣṭhīvēt saśōṇitam|  
 
sa pūrvaṁ kāsatē śuṣkaṁ tataḥ ṣṭhīvēt saśōṇitam|  
 
kaṇṭhēna rujatā'tyarthaṁ virugṇēnēva cōrasā||21||  
 
kaṇṭhēna rujatā'tyarthaṁ virugṇēnēva cōrasā||21||  
 +
 
sūcībhiriva tīkṣṇābhistudyamānēna śūlinā|  
 
sūcībhiriva tīkṣṇābhistudyamānēna śūlinā|  
 
duḥkhasparśēna śūlēna bhēdapīḍābhitāpinā||22||  
 
duḥkhasparśēna śūlēna bhēdapīḍābhitāpinā||22||  
 +
 
parvabhēdajvaraśvāsatr̥ṣṇāvaisvaryapīḍitaḥ|  
 
parvabhēdajvaraśvāsatr̥ṣṇāvaisvaryapīḍitaḥ|  
 
pārāvata ivākūjan kāsavēgātkṣatōdbhavāt||23||  
 
pārāvata ivākūjan kāsavēgātkṣatōdbhavāt||23||  
 +
 
ativyavAyabhArAdhvayuddhAshvagajavigrahaiH|  
 
ativyavAyabhArAdhvayuddhAshvagajavigrahaiH|  
 
rUkShasyoraH kShataM vAyurgRuhItvA kAsamAvahet||20||  
 
rUkShasyoraH kShataM vAyurgRuhItvA kAsamAvahet||20||  
 +
 
sa pUrvaM kAsate shuShkaM tataH ShThIvet sashoNitam|  
 
sa pUrvaM kAsate shuShkaM tataH ShThIvet sashoNitam|  
 
kaNThena rujatA~atyarthaM virugNeneva corasA||21||  
 
kaNThena rujatA~atyarthaM virugNeneva corasA||21||  
 +
 
sUcIbhiriva tIkShNAbhistudyamAnena shUlinA|  
 
sUcIbhiriva tIkShNAbhistudyamAnena shUlinA|  
 
duHkhasparshena shUlena bhedapIDAbhitApinA||22||  
 
duHkhasparshena shUlena bhedapIDAbhitApinA||22||  
 +
 
parvabhedajvarashvAsatRuShNAvaisvaryapIDitaH|  
 
parvabhedajvarashvAsatRuShNAvaisvaryapIDitaH|  
 
pArAvata ivAkUjan kAsavegAtkShatodbhavAt||23||  
 
pArAvata ivAkUjan kAsavegAtkShatodbhavAt||23||  
   −
Excessive indulgence in vyavaya, carrying excessive heavy load, walking excessively long distance, indulgence in fighting, excessive indulgence in restraining the movement of horses and elephants etc factors cause injury to the chest and bring about rukshata in the body and in turn causes aggravation of vata there by results in the manifestation of kshataja kasa.
+
Excessive indulgence in ''vyavaya'', carrying excessive heavy load, walking excessively long distance, indulgence in fighting, excessive indulgence in restraining the movement of horses and elephants etc factors cause injury to the chest and bring about ''rukshata'' in the body and in turn causes aggravation of ''vata'' there by results in the manifestation of ''kshataja kasa''.
Signs and symptoms of kshataja kasa are as follow;
+
 
1. The cough will be dry in the beginning followed by blood tinged sputum
+
Signs and symptoms of ''kshataja kasa'' are as follows:
2. Excessive pain in the throat and feeling of cracking pain in the chest
+
#The cough will be dry in the beginning followed by blood tinged sputum
3. Pricking type of pain as if pricked by sharp needles
+
#Excessive pain in the throat and feeling of cracking pain in the chest
4. Excruciating pain and discomfort by touch on chest, miserable appearance.
+
#Pricking type of pain as if pricked by sharp needles
5. Pain in joints and fingers, fever, labored breath, thirst and altered voice
+
#Excruciating pain and discomfort by touch on chest, miserable appearance.
6. While coughing, sounds  humming like pigeon. (20-23)
+
#Pain in joints and fingers, fever, labored breath, thirst and altered voice
 +
#While coughing, sounds  humming like pigeon. [20-23]
    
==== Kshayaja kasa ====
 
==== Kshayaja kasa ====

Navigation menu