Changes

Jump to navigation Jump to search
23 bytes added ,  15:51, 18 March 2018
Line 1,098: Line 1,098:     
प्राक्सूर्ये मध्यसूर्ये वा प्राक्कृतावश्यकस्य च||९८||  
 
प्राक्सूर्ये मध्यसूर्ये वा प्राक्कृतावश्यकस्य च||९८||  
 +
 
उत्तानस्य शयानस्य शयने स्वास्तृते सुखम्|  
 
उत्तानस्य शयानस्य शयने स्वास्तृते सुखम्|  
 
प्रलम्बशिरसः किञ्चित् किञ्चित् पादोन्नतस्य च||९९||  
 
प्रलम्बशिरसः किञ्चित् किञ्चित् पादोन्नतस्य च||९९||  
 +
 
दद्यान्नासापुटे स्नेहं तर्पणं बुद्धिमान् भिषक्|  
 
दद्यान्नासापुटे स्नेहं तर्पणं बुद्धिमान् भिषक्|  
 
अनवाक्शिरसो नस्यं न शिरः प्रतिपद्यते||१००||  
 
अनवाक्शिरसो नस्यं न शिरः प्रतिपद्यते||१००||  
 +
 
अत्यवाक्शिरसो नस्यं मस्तुलुङ्गेऽवतिष्ठति|  
 
अत्यवाक्शिरसो नस्यं मस्तुलुङ्गेऽवतिष्ठति|  
 
अत एवंशयानस्य शुद्ध्यर्थं स्वेदयेच्छिरः||१०१||  
 
अत एवंशयानस्य शुद्ध्यर्थं स्वेदयेच्छिरः||१०१||  
 +
 
संस्वेद्य नासामुन्नम्य वामेनाङ्गुष्ठपर्वणा|  
 
संस्वेद्य नासामुन्नम्य वामेनाङ्गुष्ठपर्वणा|  
 
हस्तेन दक्षिणेनाथ कुर्यादुभयतः समम्||१०२||  
 
हस्तेन दक्षिणेनाथ कुर्यादुभयतः समम्||१०२||  
 +
 
प्रणाड्या पिचुना वाऽपि नस्तःस्नेहं यथाविधि|  
 
प्रणाड्या पिचुना वाऽपि नस्तःस्नेहं यथाविधि|  
कृते च स्वेदयेद्भूय आकर्षेच्च पुनः पुनः||१०३||  
+
कृते च स्वेदयेद्भूय आकर्षेच्च पुनः पुनः||१०३||
 +
 
तं स्नेहं श्लेष्मणा साकं तथा स्नेहो न तिष्ठति|  
 
तं स्नेहं श्लेष्मणा साकं तथा स्नेहो न तिष्ठति|  
    
prāksūryē madhyasūryē vā prākkr̥tāvaśyakasya ca||98||  
 
prāksūryē madhyasūryē vā prākkr̥tāvaśyakasya ca||98||  
 +
 
uttānasya śayānasya śayanē svāstr̥tē sukham|  
 
uttānasya śayānasya śayanē svāstr̥tē sukham|  
 
pralambaśirasaḥ kiñcit kiñcit pādōnnatasya ca||99||  
 
pralambaśirasaḥ kiñcit kiñcit pādōnnatasya ca||99||  
 +
 
dadyānnāsāpuṭē snēhaṁ tarpaṇaṁ buddhimān bhiṣak|  
 
dadyānnāsāpuṭē snēhaṁ tarpaṇaṁ buddhimān bhiṣak|  
 
anavākśirasō nasyaṁ na śiraḥ pratipadyatē||100||  
 
anavākśirasō nasyaṁ na śiraḥ pratipadyatē||100||  
 +
 
atyavākśirasō nasyaṁ mastuluṅgē'vatiṣṭhati|  
 
atyavākśirasō nasyaṁ mastuluṅgē'vatiṣṭhati|  
 
ata ēvaṁśayānasya śuddhyarthaṁ svēdayēcchiraḥ||101||  
 
ata ēvaṁśayānasya śuddhyarthaṁ svēdayēcchiraḥ||101||  
 +
 
saṁsvēdya nāsāmunnamya vāmēnāṅguṣṭhaparvaṇā|  
 
saṁsvēdya nāsāmunnamya vāmēnāṅguṣṭhaparvaṇā|  
 
hastēna dakṣiṇēnātha kuryādubhayataḥ samam||102||  
 
hastēna dakṣiṇēnātha kuryādubhayataḥ samam||102||  
 +
 
praṇāḍyā picunā vā'pi nastaḥsnēhaṁ yathāvidhi|  
 
praṇāḍyā picunā vā'pi nastaḥsnēhaṁ yathāvidhi|  
 
kr̥tē ca svēdayēdbhūya ākarṣēcca punaḥ punaḥ||103||  
 
kr̥tē ca svēdayēdbhūya ākarṣēcca punaḥ punaḥ||103||  
 +
 
taṁ snēhaṁ ślēṣmaṇā sākaṁ tathā snēhō na tiṣṭhati|
 
taṁ snēhaṁ ślēṣmaṇā sākaṁ tathā snēhō na tiṣṭhati|
 
prAksUrye madhyasUrye vA prAkkRutAvashyakasya ca||98||  
 
prAksUrye madhyasUrye vA prAkkRutAvashyakasya ca||98||  
 +
 
uttAnasya shayAnasya shayane svAstRute sukham|  
 
uttAnasya shayAnasya shayane svAstRute sukham|  
 
pralambashirasaH ki~jcit ki~jcit pAdonnatasya ca||99||  
 
pralambashirasaH ki~jcit ki~jcit pAdonnatasya ca||99||  
 +
 
dadyAnnAsApuTe snehaM tarpaNaM buddhimAn bhiShak|  
 
dadyAnnAsApuTe snehaM tarpaNaM buddhimAn bhiShak|  
 
anavAkshiraso nasyaM na shiraH pratipadyate||100||  
 
anavAkshiraso nasyaM na shiraH pratipadyate||100||  
 +
 
atyavAkshiraso nasyaM mastulu~gge~avatiShThati|  
 
atyavAkshiraso nasyaM mastulu~gge~avatiShThati|  
 
ata evaMshayAnasya shuddhyarthaM svedayecchiraH||101||  
 
ata evaMshayAnasya shuddhyarthaM svedayecchiraH||101||  
 +
 
saMsvedya nAsAmunnamya vAmenA~gguShThaparvaNA|  
 
saMsvedya nAsAmunnamya vAmenA~gguShThaparvaNA|  
 
hastena dakShiNenAtha kuryAdubhayataH samam||102||  
 
hastena dakShiNenAtha kuryAdubhayataH samam||102||  
 +
 
praNADyA picunA vA~api nastaHsnehaM yathAvidhi|  
 
praNADyA picunA vA~api nastaHsnehaM yathAvidhi|  
 
kRute ca svedayedbhUya AkarShecca punaH punaH||103||  
 
kRute ca svedayedbhUya AkarShecca punaH punaH||103||  
 +
 
taM snehaM shleShmaNA sAkaM [1] tathA sneho na tiShThati|
 
taM snehaM shleShmaNA sAkaM [1] tathA sneho na tiShThati|
Tarpana sneha nasya should be administered into the nostrils of a patient in the early morning or midnoon, who has attended to his ablutions lying down supine comfortably on a well spread couch, with head extended and the foot slightly raised. If the head is not lowered at all, the medication does not reach the head. If the head is excessively lowered the nasya medication may reach into the brain. Hence, a reclining patient for proper purification should be administered fomentation to the head. After proper fomentation, the tip of nose elevated with the thumb of left hand and with the right hand the unctuous errhine should be dropped into the nostril through a tube or gauze, equally into both the nostrils. After having done this, the head should be duly fomented and the instilled medicine should be repeatedly extracted along with the phlegmmatous discharge so that no medicine remains. (98-103½)
+
 
 +
''Tarpana sneha nasya'' should be administered into the nostrils of a patient in the early morning or midnoon, who has attended to his ablutions lying down supine comfortably on a well spread couch, with head extended and the foot slightly raised. If the head is not lowered at all, the medication does not reach the head. If the head is excessively lowered the nasya medication may reach into the brain. Hence, a reclining patient for proper purification should be administered fomentation to the head. After proper fomentation, the tip of nose elevated with the thumb of left hand and with the right hand the unctuous errhine should be dropped into the nostril through a tube or gauze, equally into both the nostrils. After having done this, the head should be duly fomented and the instilled medicine should be repeatedly extracted along with the phlegmmatous discharge so that no medicine remains. (98-103½)
    
==== Dhumapana (medicated smoking) and post nasya therapy ====
 
==== Dhumapana (medicated smoking) and post nasya therapy ====

Navigation menu