Changes

Jump to navigation Jump to search
Line 351: Line 351:     
तमुवाच भगवानात्रेयः- हिताहारोपयोग एक एव पुरुषवृद्धिकरो भवति, अहिताहारोपयोगः पुनर्व्याधिनिमित्तमिति [१] ||३१||  
 
तमुवाच भगवानात्रेयः- हिताहारोपयोग एक एव पुरुषवृद्धिकरो भवति, अहिताहारोपयोगः पुनर्व्याधिनिमित्तमिति [१] ||३१||  
 +
 
tamuvāca bhagavānātrēyaḥ- hitāhārōpayōga ēka ēva puruṣavr̥ddhikarō bhavati, ahitāhārōpayōgaḥpunarvyādhinimittamiti [1] ||31||  
 
tamuvāca bhagavānātrēyaḥ- hitāhārōpayōga ēka ēva puruṣavr̥ddhikarō bhavati, ahitāhārōpayōgaḥpunarvyādhinimittamiti [1] ||31||  
 +
 
tamuvAca bhagavAnAtreyaH- hitAhAropayoga eka eva puruShavRuddhikaro bhavati, ahitAhAropayogaHpunarvyAdhinimittamiti [1] ||31||  
 
tamuvAca bhagavAnAtreyaH- hitAhAropayoga eka eva puruShavRuddhikaro bhavati, ahitAhAropayogaHpunarvyAdhinimittamiti [1] ||31||  
   −
Lord Atreya replied to him, “Ingesting of wholesome food is the only cause of the creation of Purusha, and unwholesome diet is the cause of diseases. [31]
+
Lord Atreya replied to him, “Ingesting of wholesome food is the only cause of the creation of ''Purusha'', and unwholesome diet is the cause of diseases. [31]
Query by Agnivesha:
+
 
 +
==== Query by Agnivesha ====
 +
 
 
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- कथमिह भगवन्! हिताहितानामाहारजातानां लक्षणमनपवादमभिजानीमहे;हितसमाख्यातानामाहारजातानामहितसमाख्यातानां च मात्राकालक्रियाभूमिदेहदोषपुरुषावस्थान्तरेषुविपरीतकारित्वमुपलभामह इति||३२||  
 
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- कथमिह भगवन्! हिताहितानामाहारजातानां लक्षणमनपवादमभिजानीमहे;हितसमाख्यातानामाहारजातानामहितसमाख्यातानां च मात्राकालक्रियाभूमिदेहदोषपुरुषावस्थान्तरेषुविपरीतकारित्वमुपलभामह इति||३२||  
 +
 
ēvaṁvādinaṁ bhagavantamātrēyamagnivēśa uvāca- kathamiha Bhagavan! hitāhitānāmāhārajātānāṁlakṣaṇamanapavādamabhijānīmahē; hitasamākhyātānāmāhārajātānāmahitasamākhyātānāṁ camātrākālakriyābhūmidēhadōṣapuruṣāvasthāntarēṣu viparītakāritvamupalabhāmaha iti||32||  
 
ēvaṁvādinaṁ bhagavantamātrēyamagnivēśa uvāca- kathamiha Bhagavan! hitāhitānāmāhārajātānāṁlakṣaṇamanapavādamabhijānīmahē; hitasamākhyātānāmāhārajātānāmahitasamākhyātānāṁ camātrākālakriyābhūmidēhadōṣapuruṣāvasthāntarēṣu viparītakāritvamupalabhāmaha iti||32||  
 +
 
evaMvAdinaM bhagavantamAtreyamagnivesha uvAca- kathamiha Bhagavan! hitAhitAnAmAhArajAtAnAMlakShaNamanapavAdamabhijAnImahe; hitasamAkhyAtAnAmAhArajAtAnAmahitasamAkhyAtAnAM camAtrAkAlakriyAbhUmidehadoShapuruShAvasthAntareShu viparItakAritvamupalabhAmaha iti||32||  
 
evaMvAdinaM bhagavantamAtreyamagnivesha uvAca- kathamiha Bhagavan! hitAhitAnAmAhArajAtAnAMlakShaNamanapavAdamabhijAnImahe; hitasamAkhyAtAnAmAhArajAtAnAmahitasamAkhyAtAnAM camAtrAkAlakriyAbhUmidehadoShapuruShAvasthAntareShu viparItakAritvamupalabhAmaha iti||32||  
   −
After listening to Lord Atreya, Agnivesha asked, “Sir, How shall we distinguish correctly between wholesome and unwholesome diets? Because, in practice, we find that the articles of diet that are described to be wholesome and unwholesome produce opposite results by variation of dose (quantity ), time (meal time, season), a method of preparation, location, constitution of the body, the predominant dosha  and the age of an individual. [32].
+
After listening to Lord Atreya, Agnivesha asked, “Sir, How shall we distinguish correctly between wholesome and unwholesome diets? Because, in practice, we find that the articles of diet that are described to be wholesome and unwholesome produce opposite results by variation of dose (quantity ), time (meal time, season), a method of preparation, location, constitution of the body, the predominant ''dosha'' and the age of an individual. [32].
    
Explanation by Atreya:
 
Explanation by Atreya:

Navigation menu