Changes

Jump to navigation Jump to search
Line 302: Line 302:  
तथर्षीणां विवदतामुवाचेदं  पुनर्वसुः|  
 
तथर्षीणां विवदतामुवाचेदं  पुनर्वसुः|  
 
मैवं वोचत तत्त्वं हि दुष्प्रापं पक्षसंश्रयात्||२६||  
 
मैवं वोचत तत्त्वं हि दुष्प्रापं पक्षसंश्रयात्||२६||  
 +
 
वादान् सप्रतिवादान् हि वदन्तो निश्चितानिव|  
 
वादान् सप्रतिवादान् हि वदन्तो निश्चितानिव|  
 
पक्षान्तं नैव गच्छन्ति तिलपीडकवद्गतौ||२७||  
 
पक्षान्तं नैव गच्छन्ति तिलपीडकवद्गतौ||२७||  
 +
 
मुक्त्वैवं वादसङ्घट्टमध्यात्ममनुचिन्त्यताम्|  
 
मुक्त्वैवं वादसङ्घट्टमध्यात्ममनुचिन्त्यताम्|  
 
नाविधूते तमःस्कन्धे ज्ञेये ज्ञानं प्रवर्तते||२८||  
 
नाविधूते तमःस्कन्धे ज्ञेये ज्ञानं प्रवर्तते||२८||  
 +
 
येषामेव हि भावानां सम्पत् सञ्जनयेन्नरम्|  
 
येषामेव हि भावानां सम्पत् सञ्जनयेन्नरम्|  
 
तेषामेव विपद्व्याधीन्विविधान्समुदीरयेत्||२९||  
 
तेषामेव विपद्व्याधीन्विविधान्समुदीरयेत्||२९||  
 +
 
tatharṣīṇāṁ vivadatāmuvācēdaṁ [1] punarvasuḥ|  
 
tatharṣīṇāṁ vivadatāmuvācēdaṁ [1] punarvasuḥ|  
 
maivaṁ vōcata tattvaṁ hi duṣprāpaṁ pakṣasaṁśrayāt||26||  
 
maivaṁ vōcata tattvaṁ hi duṣprāpaṁ pakṣasaṁśrayāt||26||  
 +
 
vādān saprativādān hi vadantō niścitāniva|  
 
vādān saprativādān hi vadantō niścitāniva|  
 
pakṣāntaṁ naiva gacchanti tilapīḍakavadgatau||27||  
 
pakṣāntaṁ naiva gacchanti tilapīḍakavadgatau||27||  
 +
 
muktvaivaṁ vādasaṅghaṭṭamadhyātmamanucintyatām|  
 
muktvaivaṁ vādasaṅghaṭṭamadhyātmamanucintyatām|  
 
nāvidhūtē tamaḥskandhē jñēyē jñānaṁ pravartatē||28||  
 
nāvidhūtē tamaḥskandhē jñēyē jñānaṁ pravartatē||28||  
 +
 
yēṣāmēva hi bhāvānāṁ sampat sañjanayēnnaram|  
 
yēṣāmēva hi bhāvānāṁ sampat sañjanayēnnaram|  
 
tēṣāmēva vipadvyādhīnvividhānsamudīrayēt||29||  
 
tēṣāmēva vipadvyādhīnvividhānsamudīrayēt||29||  
 +
 
tatharShINAM vivadatAmuvAcedaM [1] punarvasuH|  
 
tatharShINAM vivadatAmuvAcedaM [1] punarvasuH|  
 
maivaM vocata tattvaM hi duShprApaM pakShasaMshrayAt||26||  
 
maivaM vocata tattvaM hi duShprApaM pakShasaMshrayAt||26||  
 +
 
vAdAn saprativAdAn hi vadanto nishcitAniva|  
 
vAdAn saprativAdAn hi vadanto nishcitAniva|  
 
pakShAntaM naiva gacchanti tilapIDakavadgatau||27||  
 
pakShAntaM naiva gacchanti tilapIDakavadgatau||27||  
 +
 
muktvaivaM vAdasa~gghaTTamadhyAtmamanucintyatAm|  
 
muktvaivaM vAdasa~gghaTTamadhyAtmamanucintyatAm|  
 
nAvidhUte tamaHskandhe j~jeye j~jAnaM pravartate||28||  
 
nAvidhUte tamaHskandhe j~jeye j~jAnaM pravartate||28||  
 +
 
yeShAmeva hi bhAvAnAM sampat sa~jjanayennaram|  
 
yeShAmeva hi bhAvAnAM sampat sa~jjanayennaram|  
 
teShAmeva vipadvyAdhInvividhAnsamudIrayet||29||  
 
teShAmeva vipadvyAdhInvividhAnsamudIrayet||29||  
    
Observing the course of such a controversial and sensitive discussion involving such eminent sages, Lord Punarvasu stated, “ Please do not dispute over this matter, O Sages! It is difficult to arrive at the whole truth in this debate considering only partial aspects. Those who argue and counter argue over points go on circumventing without reaching any conclusion,  like a person who operates an oil press. Therefore, let us avoid this war of words and put our collective minds to arrive at the truth. One cannot attain any true knowledge without clearing the obscuring cloud or the darkness of ignorance. The fact is that the same elements, whose wholesome combination gives rise to the wellbeing of human beings, bring about various kinds of diseases when combined in an unwholesome manner. [26-29]
 
Observing the course of such a controversial and sensitive discussion involving such eminent sages, Lord Punarvasu stated, “ Please do not dispute over this matter, O Sages! It is difficult to arrive at the whole truth in this debate considering only partial aspects. Those who argue and counter argue over points go on circumventing without reaching any conclusion,  like a person who operates an oil press. Therefore, let us avoid this war of words and put our collective minds to arrive at the truth. One cannot attain any true knowledge without clearing the obscuring cloud or the darkness of ignorance. The fact is that the same elements, whose wholesome combination gives rise to the wellbeing of human beings, bring about various kinds of diseases when combined in an unwholesome manner. [26-29]
Second query by Kashipati Vamaka:
+
 
 +
==== Second query by Kashipati Vamaka ====
 +
 
 
अथात्रेयस्य भगवतो वचनमनुनिशम्य पुनरेव वामकः काशिपतिरुवाच भगवन्तमात्रेयं- भगवन्! सम्पन्निमित्तजस्य पुरुषस्यविपन्निमित्तजानां च रोगाणां किमभिवृद्धिकारणमिति||३०||  
 
अथात्रेयस्य भगवतो वचनमनुनिशम्य पुनरेव वामकः काशिपतिरुवाच भगवन्तमात्रेयं- भगवन्! सम्पन्निमित्तजस्य पुरुषस्यविपन्निमित्तजानां च रोगाणां किमभिवृद्धिकारणमिति||३०||  
 +
 
athātrēyasya bhagavatō vacanamanuniśamya punarēva vāmakaḥ kāśipatiruvāca bhagavantamātrēyaṁ-Bhagavan! sampannimittajasya puruṣasya vipannimittajānāṁ ca rōgāṇāṁ kimabhivr̥ddhikāraṇamiti||30||  
 
athātrēyasya bhagavatō vacanamanuniśamya punarēva vāmakaḥ kāśipatiruvāca bhagavantamātrēyaṁ-Bhagavan! sampannimittajasya puruṣasya vipannimittajānāṁ ca rōgāṇāṁ kimabhivr̥ddhikāraṇamiti||30||  
 +
 
athAtreyasya bhagavato vacanamanunishamya punareva vAmakaH kAshipatiruvAcabhagavantamAtreyaM- bhagavan! sampannimittajasya puruShasya vipannimittajAnAM ca rogANAMkimabhivRuddhikAraNamiti||30||  
 
athAtreyasya bhagavato vacanamanunishamya punareva vAmakaH kAshipatiruvAcabhagavantamAtreyaM- bhagavan! sampannimittajasya puruShasya vipannimittajAnAM ca rogANAMkimabhivRuddhikAraNamiti||30||  
 +
 
On hearing this statement by Lord Atreya, Kashipati Vamaka again asked, “Sir, what is the cause of the growth of human beings who are born with wholesome combination and diseases which are born of unwholesome combinations? [30]
 
On hearing this statement by Lord Atreya, Kashipati Vamaka again asked, “Sir, what is the cause of the growth of human beings who are born with wholesome combination and diseases which are born of unwholesome combinations? [30]
Reply by Atreya- Cause of growth of human being and diseases:
+
 
 +
==== Reply by Atreya- Cause of growth of human being and diseases ====
 +
 
 
तमुवाच भगवानात्रेयः- हिताहारोपयोग एक एव पुरुषवृद्धिकरो भवति, अहिताहारोपयोगः पुनर्व्याधिनिमित्तमिति [१] ||३१||  
 
तमुवाच भगवानात्रेयः- हिताहारोपयोग एक एव पुरुषवृद्धिकरो भवति, अहिताहारोपयोगः पुनर्व्याधिनिमित्तमिति [१] ||३१||  
 
tamuvāca bhagavānātrēyaḥ- hitāhārōpayōga ēka ēva puruṣavr̥ddhikarō bhavati, ahitāhārōpayōgaḥpunarvyādhinimittamiti [1] ||31||  
 
tamuvāca bhagavānātrēyaḥ- hitāhārōpayōga ēka ēva puruṣavr̥ddhikarō bhavati, ahitāhārōpayōgaḥpunarvyādhinimittamiti [1] ||31||  

Navigation menu