Changes

Jump to navigation Jump to search
Line 1,844: Line 1,844:  
बहिःस्पर्शनमाश्रित्य वक्ष्यतेऽतः परं विधिः|  
 
बहिःस्पर्शनमाश्रित्य वक्ष्यतेऽतः परं विधिः|  
 
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्||१७३||  
 
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्||१७३||  
 +
 
स्रोतोविबन्धमोक्षार्थं बलपुष्ट्यर्थमेव च|  
 
स्रोतोविबन्धमोक्षार्थं बलपुष्ट्यर्थमेव च|  
 
उत्तीर्णं मिश्रकैःस्नेहैः पुनराक्तैः सुखैः करैः||१७४||  
 
उत्तीर्णं मिश्रकैःस्नेहैः पुनराक्तैः सुखैः करैः||१७४||  
 +
 
मृद्नीयात् सुखमासीनं सुखं चोत्सादयेन्नरम्|  
 
मृद्नीयात् सुखमासीनं सुखं चोत्सादयेन्नरम्|  
 
जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम्||१७५||  
 
जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम्||१७५||  
 +
 
अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्|  
 
अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्|  
 
विदारीं सर्षपं कुष्ठं तण्डुलानतसीफलम्||१७६||  
 
विदारीं सर्षपं कुष्ठं तण्डुलानतसीफलम्||१७६||  
 +
 
माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्|  
 
माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्|  
 
यवचूर्णत्रिगुणितं दध्ना युक्तं समाक्षिकम्||१७७||  
 
यवचूर्णत्रिगुणितं दध्ना युक्तं समाक्षिकम्||१७७||  
 +
 
एतदुत्सादनं कार्यं पुष्टिवर्णबलप्रदम्|  
 
एतदुत्सादनं कार्यं पुष्टिवर्णबलप्रदम्|  
 
गौरसर्षपकल्केन कल्कैश्चापि सुगन्धिभिः||१७८||  
 
गौरसर्षपकल्केन कल्कैश्चापि सुगन्धिभिः||१७८||  
 +
 
स्नायादृतुसुखैस्तोयैर्जीवनीयौषधैः शृतैः|१७९|
 
स्नायादृतुसुखैस्तोयैर्जीवनीयौषधैः शृतैः|१७९|
 +
 
bahiḥsparśanamāśritya vakṣyatē'taḥ paraṁ vidhiḥ|  
 
bahiḥsparśanamāśritya vakṣyatē'taḥ paraṁ vidhiḥ|  
 
snēhakṣīrāmbukōṣṭhēṣu svabhyaktamavagāhayēt||173||  
 
snēhakṣīrāmbukōṣṭhēṣu svabhyaktamavagāhayēt||173||  
 +
 
srōtōvibandhamōkṣārthaṁ balapuṣṭyarthamēva ca|  
 
srōtōvibandhamōkṣārthaṁ balapuṣṭyarthamēva ca|  
 
uttīrṇaṁ miśrakaiḥsnēhaiḥ punarāktaiḥ sukhaiḥ karaiḥ||174||  
 
uttīrṇaṁ miśrakaiḥsnēhaiḥ punarāktaiḥ sukhaiḥ karaiḥ||174||  
 +
 
mr̥dnīyāt sukhamāsīnaṁ sukhaṁ cōtsādayēnnaram|  
 
mr̥dnīyāt sukhamāsīnaṁ sukhaṁ cōtsādayēnnaram|  
 
jīvantīṁ śatavīryāṁ ca vikasāṁ sapunarnavām||175||  
 
jīvantīṁ śatavīryāṁ ca vikasāṁ sapunarnavām||175||  
 +
 
aśvagandhāmapāmārgaṁ tarkārīṁ madhukaṁ balām|  
 
aśvagandhāmapāmārgaṁ tarkārīṁ madhukaṁ balām|  
 
vidārīṁ sarṣapaṁ kuṣṭhaṁ taṇḍulānatasīphalam||176||  
 
vidārīṁ sarṣapaṁ kuṣṭhaṁ taṇḍulānatasīphalam||176||  
 +
 
māṣāṁstilāṁśca kiṇvaṁ ca sarvamēkatra cūrṇayēt|  
 
māṣāṁstilāṁśca kiṇvaṁ ca sarvamēkatra cūrṇayēt|  
 
yavacūrṇatriguṇitaṁ dadhnā yuktaṁ samākṣikam||177||  
 
yavacūrṇatriguṇitaṁ dadhnā yuktaṁ samākṣikam||177||  
 +
 
ētadutsādanaṁ kāryaṁ puṣṭivarṇabalapradam|  
 
ētadutsādanaṁ kāryaṁ puṣṭivarṇabalapradam|  
 
gaurasarṣapakalkēna kalkaiścāpi sugandhibhiḥ||178||  
 
gaurasarṣapakalkēna kalkaiścāpi sugandhibhiḥ||178||  
 +
 
snāyādr̥tusukhaistōyairjīvanīyauṣadhaiḥ śr̥taiḥ|179|
 
snāyādr̥tusukhaistōyairjīvanīyauṣadhaiḥ śr̥taiḥ|179|
 +
 
bahiHsparshanamAshritya vakShyate~ataH paraM vidhiH|  
 
bahiHsparshanamAshritya vakShyate~ataH paraM vidhiH|  
 
snehakShIrAmbukoShTheShu svabhyaktamavagAhayet||173||  
 
snehakShIrAmbukoShTheShu svabhyaktamavagAhayet||173||  
 +
 
srotovibandhamokShArthaM balapuShTyarthameva ca|  
 
srotovibandhamokShArthaM balapuShTyarthameva ca|  
 
uttIrNaM mishrakaiHsnehaiH punarAktaiH sukhaiH karaiH||174||  
 
uttIrNaM mishrakaiHsnehaiH punarAktaiH sukhaiH karaiH||174||  
 +
 
mRudnIyAt sukhamAsInaM sukhaM cotsAdayennaram|  
 
mRudnIyAt sukhamAsInaM sukhaM cotsAdayennaram|  
 
jIvantIM shatavIryAM ca vikasAM sapunarnavAm||175||  
 
jIvantIM shatavIryAM ca vikasAM sapunarnavAm||175||  
 +
 
ashvagandhAmapAmArgaM tarkArIM madhukaM balAm|  
 
ashvagandhAmapAmArgaM tarkArIM madhukaM balAm|  
 
vidArIM sarShapaM kuShThaM taNDulAnatasIphalam||176||  
 
vidArIM sarShapaM kuShThaM taNDulAnatasIphalam||176||  
 +
 
mAShAMstilAMshca kiNvaM ca sarvamekatra cUrNayet|  
 
mAShAMstilAMshca kiNvaM ca sarvamekatra cUrNayet|  
 
yavacUrNatriguNitaM dadhnA yuktaM samAkShikam||177||  
 
yavacUrNatriguNitaM dadhnA yuktaM samAkShikam||177||  
 +
 
etadutsAdanaM kAryaM puShTivarNabalapradam|  
 
etadutsAdanaM kAryaM puShTivarNabalapradam|  
 
gaurasarShapakalkena kalkaishcApi sugandhibhiH||178||  
 
gaurasarShapakalkena kalkaishcApi sugandhibhiH||178||  
 +
 
snAyAdRutusukhaistoyairjIvanIyauShadhaiH shRutaiH|179|
 
snAyAdRutusukhaistoyairjIvanIyauShadhaiH shRutaiH|179|
The patient, after being proper therapeutic massage, should be given a tub- bath with unctuous liquid, milk and water in order to mitigate the constriction of the channels and to enhance vigor and plumpness. After tub-bath, the patient should be made to sit at his ease and once again be treated with a gentle massage lightly with hands utilizing mishraka sneha( mixed forms of sneha), and then with a massage mixed with powder and unctuous matter as described below. Take cork swallow wort,scotch grass, mudar, hog-weed, winter cherry, rough chaff, wind killer, liquorice, heart-leaved sida, white yam, rape seed, costus, rice, linseed, ebony gram, til and yeast, and powder the mixture . Co-mix this with thrice its quantity of barley powder and integrate curds and honey; this should be utilized for massage for promoting plumpness, complexion and vitality. Then the patient should take a bath in water in which have been boiled vitality-enhancing herbs, the paste of white mustard and the paste of fragrant substances, cooling the water to the degree of temperature found congenial in the particular season. [173-179]
+
 
 +
The patient, after being proper therapeutic massage, should be given a tub- bath with unctuous liquid, milk and water in order to mitigate the constriction of the channels and to enhance vigor and plumpness. After tub-bath, the patient should be made to sit at his ease and once again be treated with a gentle massage lightly with hands utilizing ''mishraka sneha''( mixed forms of ''sneha''), and then with a massage mixed with powder and unctuous matter as described below. Take cork swallow wort, scotch grass, ''mudar'', hog-weed, winter cherry, rough chaff, wind killer, liquorice, heart-leaved ''sida'', white yam, rape seed, costus, rice, linseed, ebony gram, ''til'' and yeast, and powder the mixture . Co-mix this with thrice its quantity of barley powder and integrate curds and honey; this should be utilized for massage for promoting plumpness, complexion and vitality. Then the patient should take a bath in water in which have been boiled vitality-enhancing herbs, the paste of white mustard and the paste of fragrant substances, cooling the water to the degree of temperature found congenial in the particular season. [173-179]
    
==== Lifestyle treatments ====
 
==== Lifestyle treatments ====

Navigation menu