Changes

Jump to navigation Jump to search
Line 1,782: Line 1,782:     
मांसादमांसस्वरसे सिद्धं सर्पिः प्रयोजयेत्||१६७||  
 
मांसादमांसस्वरसे सिद्धं सर्पिः प्रयोजयेत्||१६७||  
 +
 
सक्षौद्रं, पयसा सिद्धं सर्पिर्दशगुणेन वा|  
 
सक्षौद्रं, पयसा सिद्धं सर्पिर्दशगुणेन वा|  
 
सिद्धं मधुरकैर्द्रव्यैर्दशमूलकषायकैः||१६८||  
 
सिद्धं मधुरकैर्द्रव्यैर्दशमूलकषायकैः||१६८||  
 +
 
क्षीरमांसरसोपेतैर्घृतं शोषहरं परम्|  
 
क्षीरमांसरसोपेतैर्घृतं शोषहरं परम्|  
 
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः||१६९||  
 
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः||१६९||  
 +
 
सयावशूकैः सक्षीरैः स्रोतसां शोधनं घृतम्|  
 
सयावशूकैः सक्षीरैः स्रोतसां शोधनं घृतम्|  
 
रास्नाबलागोक्षुरकस्थिरावर्षाभुसाधितम्||१७०||  
 
रास्नाबलागोक्षुरकस्थिरावर्षाभुसाधितम्||१७०||  
 +
 
जीवन्तीपिप्पलीगर्भं सक्षीरं शोषनुद्घृतम्|  
 
जीवन्तीपिप्पलीगर्भं सक्षीरं शोषनुद्घृतम्|  
 
यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुना सह||१७१||  
 
यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुना सह||१७१||  
 +
 
सिद्धानां सर्पिषामेषामद्यादन्नेन वा सह|  
 
सिद्धानां सर्पिषामेषामद्यादन्नेन वा सह|  
 
शुष्यतामेष निर्दिष्टो विधिराभ्यवहारिकः||१७२||
 
शुष्यतामेष निर्दिष्टो विधिराभ्यवहारिकः||१७२||
 +
 
māṁsādamāṁsasvarasē siddhaṁ sarpiḥ prayōjayēt||167||  
 
māṁsādamāṁsasvarasē siddhaṁ sarpiḥ prayōjayēt||167||  
 +
 
sakṣaudraṁ, payasā siddhaṁ sarpirdaśaguṇēna vā|  
 
sakṣaudraṁ, payasā siddhaṁ sarpirdaśaguṇēna vā|  
 
siddhaṁ madhurakairdravyairdaśamūlakaṣāyakaiḥ||168||  
 
siddhaṁ madhurakairdravyairdaśamūlakaṣāyakaiḥ||168||  
 +
 
kṣīramāṁsarasōpētairghr̥taṁ śōṣaharaṁ param|  
 
kṣīramāṁsarasōpētairghr̥taṁ śōṣaharaṁ param|  
 
pippalīpippalīmūlacavyacitrakanāgaraiḥ||169||  
 
pippalīpippalīmūlacavyacitrakanāgaraiḥ||169||  
 +
 
sayāvaśūkaiḥ sakṣīraiḥ srōtasāṁ śōdhanaṁ ghr̥tam|  
 
sayāvaśūkaiḥ sakṣīraiḥ srōtasāṁ śōdhanaṁ ghr̥tam|  
 
rāsnābalāgōkṣurakasthirāvarṣābhusādhitam||170||  
 
rāsnābalāgōkṣurakasthirāvarṣābhusādhitam||170||  
 +
 
jīvantīpippalīgarbhaṁ sakṣīraṁ śōṣanudghr̥tam|  
 
jīvantīpippalīgarbhaṁ sakṣīraṁ śōṣanudghr̥tam|  
 
yavāgvā vā pibēnmātrāṁ lihyādvā madhunā saha||171||  
 
yavāgvā vā pibēnmātrāṁ lihyādvā madhunā saha||171||  
 +
 
siddhānāṁ sarpiṣāmēṣāmadyādannēna vā saha|  
 
siddhānāṁ sarpiṣāmēṣāmadyādannēna vā saha|  
 
śuṣyatāmēṣa nirdiṣṭō vidhirābhyavahārikaḥ||172||
 
śuṣyatāmēṣa nirdiṣṭō vidhirābhyavahārikaḥ||172||
 +
 
mAMsAdamAMsasvarase siddhaM sarpiH prayojayet||167||  
 
mAMsAdamAMsasvarase siddhaM sarpiH prayojayet||167||  
 +
 
sakShaudraM, payasA siddhaM sarpirdashaguNena vA|  
 
sakShaudraM, payasA siddhaM sarpirdashaguNena vA|  
siddhaM madhurakairdravyairdashamUlakaShAyakaiH||168||  
+
siddhaM madhurakairdravyairdashamUlakaShAyakaiH||168||
 +
 
kShIramAMsarasopetairghRutaM shoShaharaM param|  
 
kShIramAMsarasopetairghRutaM shoShaharaM param|  
 
pippalIpippalImUlacavyacitrakanAgaraiH||169||  
 
pippalIpippalImUlacavyacitrakanAgaraiH||169||  
 +
 
sayAvashUkaiH sakShIraiH srotasAM shodhanaM ghRutam|  
 
sayAvashUkaiH sakShIraiH srotasAM shodhanaM ghRutam|  
 
rAsnAbalAgokShurakasthirAvarShAbhusAdhitam||170||  
 
rAsnAbalAgokShurakasthirAvarShAbhusAdhitam||170||  
 +
 
jIvantIpippalIgarbhaM sakShIraM shoShanudghRutam|  
 
jIvantIpippalIgarbhaM sakShIraM shoShanudghRutam|  
 
yavAgvA vA pibenmAtrAM lihyAdvA madhunA saha||171||  
 
yavAgvA vA pibenmAtrAM lihyAdvA madhunA saha||171||  
 +
 
siddhAnAM sarpiShAmeShAmadyAdannena vA saha|  
 
siddhAnAM sarpiShAmeShAmadyAdannena vA saha|  
 
shuShyatAmeSha nirdiShTo vidhirAbhyavahArikaH||172||
 
shuShyatAmeSha nirdiShTo vidhirAbhyavahArikaH||172||
The ghee prepared with the meat-juice of carnivorous animals may be administered with honey to the rajayakshma patient or the ghee prepared in ten times the quantity of milk may be given to the patient. The medicated ghee prepared in the decoction of dashamula, milk and meat-juice with the paste of drugs of the madhura (sweet) group is an excellent remedy for rajayakshma.  
+
 
The medicated ghee prepared with the paste of long pepper, roots of long pepper, chaba pepper, white flowered leadwort, dry ginger, barley, alkali and milk is a cleanser of body channels.  
+
The ghee prepared with the meat-juice of carnivorous animals may be administered with honey to the ''rajayakshma'' patient or the ghee prepared in ten times the quantity of milk may be given to the patient. The medicated ghee prepared in the decoction of ''dashamula'', milk and meat-juice with the paste of drugs of the ''madhura'' (sweet) group is an excellent remedy for ''rajayakshma''.  
The medicated ghee prepared in the decoction of Indian ground sel, heart-leaved sida, small caltrop, tick trefoil, fog weed and milk along with the paste of cork swallow wort and long pepper, is curative of rajayakshma .  
+
 
These medicated ghees may be taken with gruel or licked with honey or eaten commixed with the food in the suitable dose. Thus has been described the dietetic regimen for the rajayakshma.[167-172]
+
The medicated ghee prepared with the paste of long pepper, roots of long pepper, ''chaba'' pepper, white flowered leadwort, dry ginger, barley, alkali and milk is a cleanser of body channels.  
 +
 
 +
The medicated ghee prepared in the decoction of Indian ground ''sel'', heart-leaved sida, small caltrop, tick trefoil, fog weed and milk along with the paste of cork swallow wort and long pepper, is curative of ''rajayakshma'' .  
 +
 
 +
These medicated ghees may be taken with gruel or licked with honey or eaten commixed with the food in the suitable dose. Thus has been described the dietetic regimen for the ''rajayakshma''.[167-172]
    
==== External treatments ====
 
==== External treatments ====

Navigation menu