Changes

Jump to navigation Jump to search
Line 1,304: Line 1,304:  
प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते|  
 
प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते|  
 
प्राप्नोति चास्यवैरस्यं न चान्नमभिनन्दति||१२३||  
 
प्राप्नोति चास्यवैरस्यं न चान्नमभिनन्दति||१२३||  
 +
 
तस्याग्निदीपनान् योगानतीसारनिबर्हणान्|  
 
तस्याग्निदीपनान् योगानतीसारनिबर्हणान्|  
 
वक्त्रशुद्धिकरान् कुर्यादरुचिप्रतिबाधकान्||१२४||  
 
वक्त्रशुद्धिकरान् कुर्यादरुचिप्रतिबाधकान्||१२४||  
 +
 
सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बुना|  
 
सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बुना|  
 
सिद्धां यवागूं जीर्णे च चाङ्गेरीतक्रदाडिमैः||१२५||  
 
सिद्धां यवागूं जीर्णे च चाङ्गेरीतक्रदाडिमैः||१२५||  
 +
 
पाठा बिल्वं यमानी च पातव्यं तक्रसंयुतम्|  
 
पाठा बिल्वं यमानी च पातव्यं तक्रसंयुतम्|  
 
दुरालभा शृङ्गवेरं पाठा च सुरया सह||१२६||  
 
दुरालभा शृङ्गवेरं पाठा च सुरया सह||१२६||  
 +
 
जम्ब्वाम्रमध्यं बिल्वं च सकपित्थं सनागरम्|  
 
जम्ब्वाम्रमध्यं बिल्वं च सकपित्थं सनागरम्|  
 
पेयामण्डेन पातव्यमतीसारनिवृत्तये||१२७||  
 
पेयामण्डेन पातव्यमतीसारनिवृत्तये||१२७||  
 +
 
एतानेव च योगांस्त्रीन् पाठादीन् कारयेत् खडान्|  
 
एतानेव च योगांस्त्रीन् पाठादीन् कारयेत् खडान्|  
 
ससूप्यधान्यान्सस्नेहान् [२] साम्लान्सङ्ग्रहणान् परम्||१२८||  
 
ससूप्यधान्यान्सस्नेहान् [२] साम्लान्सङ्ग्रहणान् परम्||१२८||  
 +
 
वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः|  
 
वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः|  
 
श्रीपर्ण्या मदयन्त्याश्च यूथिकायाश्च पल्लवान्||१२९||  
 
श्रीपर्ण्या मदयन्त्याश्च यूथिकायाश्च पल्लवान्||१२९||  
 +
 
मातुलुङ्गस्य धातक्या दाडिमस्य च कारयेत्|  
 
मातुलुङ्गस्य धातक्या दाडिमस्य च कारयेत्|  
 
स्नेहाम्ललवणोपेतान् खडान् साङ्ग्राहिकान् परम्||१३०||  
 
स्नेहाम्ललवणोपेतान् खडान् साङ्ग्राहिकान् परम्||१३०||  
 +
 
चाङ्गेर्याश्चुक्रिकायाश्च दुग्धिकायाश्च कारयेत्|  
 
चाङ्गेर्याश्चुक्रिकायाश्च दुग्धिकायाश्च कारयेत्|  
 
खडान्दधिसरोपेतान् ससर्पिष्कान्सदाडिमान्||१३१||  
 
खडान्दधिसरोपेतान् ससर्पिष्कान्सदाडिमान्||१३१||  
 +
 
मांसानां लघुपाकानां रसाः साङ्ग्राहिकैर्युताः|  
 
मांसानां लघुपाकानां रसाः साङ्ग्राहिकैर्युताः|  
 
व्यञ्जनार्थं प्रशस्यन्ते भोज्यार्थं रक्तशालयः||१३२||  
 
व्यञ्जनार्थं प्रशस्यन्ते भोज्यार्थं रक्तशालयः||१३२||  
 +
 
स्थिरादिपञ्चमूलेन पाने शस्तं शृतं जलम्|  
 
स्थिरादिपञ्चमूलेन पाने शस्तं शृतं जलम्|  
 
तक्रं सुरा सचुक्रीका दाडिमस्याथवा रसः||१३३||  
 
तक्रं सुरा सचुक्रीका दाडिमस्याथवा रसः||१३३||  
 +
 
इत्युक्तं भिन्नशकृतां दीपनं ग्राहि भेषजम्|१३४|
 
इत्युक्तं भिन्नशकृतां दीपनं ग्राहि भेषजम्|१३४|
 +
 
prāyēṇōpahatāgnitvāt sapicchamatisāryatē|  
 
prāyēṇōpahatāgnitvāt sapicchamatisāryatē|  
 
prāpnōti cāsyavairasyaṁ na cānnamabhinandati||123||  
 
prāpnōti cāsyavairasyaṁ na cānnamabhinandati||123||  
 +
 
tasyāgnidīpanān yōgānatīsāranibarhaṇān|  
 
tasyāgnidīpanān yōgānatīsāranibarhaṇān|  
 
vaktraśuddhikarān kuryādarucipratibādhakān||124||  
 
vaktraśuddhikarān kuryādarucipratibādhakān||124||  
 +
 
sanāgarānindrayavān pāyayēttaṇḍulāmbunā|  
 
sanāgarānindrayavān pāyayēttaṇḍulāmbunā|  
 
siddhāṁ yavāgūṁ jīrṇē ca cāṅgērītakradāḍimaiḥ||125||  
 
siddhāṁ yavāgūṁ jīrṇē ca cāṅgērītakradāḍimaiḥ||125||  
 +
 
pāṭhā bilvaṁ yamānī ca pātavyaṁ takrasaṁyutam|  
 
pāṭhā bilvaṁ yamānī ca pātavyaṁ takrasaṁyutam|  
 
durālabhā śr̥ṅgavēraṁ pāṭhā ca surayā saha||126||  
 
durālabhā śr̥ṅgavēraṁ pāṭhā ca surayā saha||126||  
 +
 
jambvāmramadhyaṁ bilvaṁ ca sakapitthaṁ sanāgaram|  
 
jambvāmramadhyaṁ bilvaṁ ca sakapitthaṁ sanāgaram|  
 
pēyāmaṇḍēna pātavyamatīsāranivr̥ttayē||127||  
 
pēyāmaṇḍēna pātavyamatīsāranivr̥ttayē||127||  
 +
 
ētānēva ca yōgāṁstrīn pāṭhādīn kārayēt khaḍān|  
 
ētānēva ca yōgāṁstrīn pāṭhādīn kārayēt khaḍān|  
 
sasūpyadhānyānsasnēhān sāmlānsaṅgrahaṇān param||128||  
 
sasūpyadhānyānsasnēhān sāmlānsaṅgrahaṇān param||128||  
 +
 
vētasārjunajambūnāṁ mr̥ṇālīkr̥ṣṇagandhayōḥ|  
 
vētasārjunajambūnāṁ mr̥ṇālīkr̥ṣṇagandhayōḥ|  
 
śrīparṇyā madayantyāśca yūthikāyāśca pallavān||129||  
 
śrīparṇyā madayantyāśca yūthikāyāśca pallavān||129||  
 +
 
mātuluṅgasya dhātakyā dāḍimasya ca kārayēt|  
 
mātuluṅgasya dhātakyā dāḍimasya ca kārayēt|  
 
snēhāmlalavaṇōpētān khaḍān sāṅgrāhikān param||130||  
 
snēhāmlalavaṇōpētān khaḍān sāṅgrāhikān param||130||  
 +
 
cāṅgēryāścukrikāyāśca dugdhikāyāśca kārayēt|  
 
cāṅgēryāścukrikāyāśca dugdhikāyāśca kārayēt|  
 
khaḍāndadhisarōpētān sasarpiṣkānsadāḍimān||131||  
 
khaḍāndadhisarōpētān sasarpiṣkānsadāḍimān||131||  
 +
 
māṁsānāṁ laghupākānāṁ rasāḥ sāṅgrāhikairyutāḥ|  
 
māṁsānāṁ laghupākānāṁ rasāḥ sāṅgrāhikairyutāḥ|  
 
vyañjanārthaṁ praśasyantē bhōjyārthaṁ raktaśālayaḥ||132||  
 
vyañjanārthaṁ praśasyantē bhōjyārthaṁ raktaśālayaḥ||132||  
 +
 
sthirādipañcamūlēna pānē śastaṁ śr̥taṁ jalam|  
 
sthirādipañcamūlēna pānē śastaṁ śr̥taṁ jalam|  
 
takraṁ surā sacukrīkā dāḍimasyāthavā rasaḥ||133||  
 
takraṁ surā sacukrīkā dāḍimasyāthavā rasaḥ||133||  
 +
 
ityuktaṁ bhinnaśakr̥tāṁ dīpanaṁ grāhi bhēṣajam|134|
 
ityuktaṁ bhinnaśakr̥tāṁ dīpanaṁ grāhi bhēṣajam|134|
 +
 
prAyeNopahatAgnitvAt sapicchamatisAryate|  
 
prAyeNopahatAgnitvAt sapicchamatisAryate|  
 
prApnoti cAsyavairasyaM na cAnnamabhinandati||123||  
 
prApnoti cAsyavairasyaM na cAnnamabhinandati||123||  
 +
 
tasyAgnidIpanAn yogAnatIsAranibarhaNAn|  
 
tasyAgnidIpanAn yogAnatIsAranibarhaNAn|  
 
vaktrashuddhikarAn kuryAdarucipratibAdhakAn||124||  
 
vaktrashuddhikarAn kuryAdarucipratibAdhakAn||124||  
 +
 
sanAgarAnindrayavAn pAyayettaNDulAmbunA|  
 
sanAgarAnindrayavAn pAyayettaNDulAmbunA|  
 
siddhAM yavAgUM jIrNe ca cA~ggerItakradADimaiH||125||  
 
siddhAM yavAgUM jIrNe ca cA~ggerItakradADimaiH||125||  
 +
 
pAThA bilvaM yamAnI ca pAtavyaM takrasaMyutam|  
 
pAThA bilvaM yamAnI ca pAtavyaM takrasaMyutam|  
 
durAlabhA shRu~ggaveraM pAThA ca surayA saha||126||  
 
durAlabhA shRu~ggaveraM pAThA ca surayA saha||126||  
 +
 
jambvAmramadhyaM bilvaM ca sakapitthaM sanAgaram|  
 
jambvAmramadhyaM bilvaM ca sakapitthaM sanAgaram|  
 
peyAmaNDena pAtavyamatIsAranivRuttaye||127||  
 
peyAmaNDena pAtavyamatIsAranivRuttaye||127||  
 +
 
etAneva ca yogAMstrIn pAThAdIn kArayet khaDAn|  
 
etAneva ca yogAMstrIn pAThAdIn kArayet khaDAn|  
 
sasUpyadhAnyAnsasnehAn [2] sAmlAnsa~ggrahaNAn param||128||  
 
sasUpyadhAnyAnsasnehAn [2] sAmlAnsa~ggrahaNAn param||128||  
 +
 
vetasArjunajambUnAM mRuNAlIkRuShNagandhayoH|  
 
vetasArjunajambUnAM mRuNAlIkRuShNagandhayoH|  
 
shrIparNyA madayantyAshca yUthikAyAshca pallavAn||129||  
 
shrIparNyA madayantyAshca yUthikAyAshca pallavAn||129||  
 +
 
mAtulu~ggasya dhAtakyA dADimasya ca kArayet|  
 
mAtulu~ggasya dhAtakyA dADimasya ca kArayet|  
 
snehAmlalavaNopetAn khaDAn sA~ggrAhikAn param||130||  
 
snehAmlalavaNopetAn khaDAn sA~ggrAhikAn param||130||  
 +
 
cA~ggeryAshcukrikAyAshca dugdhikAyAshca kArayet|  
 
cA~ggeryAshcukrikAyAshca dugdhikAyAshca kArayet|  
 
khaDAndadhisaropetAn sasarpiShkAnsadADimAn||131||  
 
khaDAndadhisaropetAn sasarpiShkAnsadADimAn||131||  
 +
 
mAMsAnAM laghupAkAnAM rasAH sA~ggrAhikairyutAH|  
 
mAMsAnAM laghupAkAnAM rasAH sA~ggrAhikairyutAH|  
 
vya~jjanArthaM prashasyante bhojyArthaM raktashAlayaH||132||  
 
vya~jjanArthaM prashasyante bhojyArthaM raktashAlayaH||132||  
 +
 
sthirAdipa~jcamUlena pAne shastaM shRutaM jalam|  
 
sthirAdipa~jcamUlena pAne shastaM shRutaM jalam|  
 
takraM surA sacukrIkA dADimasyAthavA rasaH||133||  
 
takraM surA sacukrIkA dADimasyAthavA rasaH||133||  
 +
 
ityuktaM bhinnashakRutAM dIpanaM grAhi bheShajam|134|
 
ityuktaM bhinnashakRutAM dIpanaM grAhi bheShajam|134|
Due to the impairement of agni, diarrhea accompanied with mucus occurs in patients of rajayakshma. Further distaste in the mouth (asyavairasya) and aversion towards food occurs. The following recipes to stimulate digestion, treat diarrhea, cleanse up mouth to enhance taste and counteract anorexia are described.  Indrayava (Wrightia tinctoria) with nagara (zingiber officinale) admixed with tandulambu (rice water), and yavagu (thick gruel) cooked along with Cchangeri (Oxalis corniculata), butter-milk, and pomegranate (punica granatum)
+
 
Potion made up of patha (Cyclea peltata), bilva (Agele Marmelos), and yavani (Carum copticum) mixed with buttermilk.  
+
*Due to the impairement of ''agni'', diarrhea accompanied with mucus occurs in patients of ''rajayakshma''. Further distaste in the mouth (''asyavairasya'') and aversion towards food occurs. The following recipes to stimulate digestion, treat diarrhea, cleanse up mouth to enhance taste and counteract anorexia are described.  ''Indrayava'' (Wrightia tinctoria) with ''nagara'' (zingiber officinale) admixed with ''tandulambu'' (rice water), and ''yavagu'' (thick gruel) cooked along with ''changeri'' (Oxalis corniculata), butter-milk, and pomegranate (punica granatum)
Duralabha (Fagonia cretica), sringavera (Zingiber officinale), and patha (Cyclea peltata) taken along with sura (wine).
+
*Potion made up of ''patha'' (Cyclea peltata), ''bilva'' (Agele Marmelos), and ''yavani'' (Carum copticum) mixed with buttermilk.  
Pulp of the seeds of jambu (Syzygium cumini) and amra (Mangifera Indica), bilva (Aegle marmelos), kapittha (limonia acidissima) and nagara (zingiber  officinale) mixed with manda of peya (i.e. cream of a thin gruel)
+
*''Duralabha'' (Fagonia cretica), ''sringavera'' (Zingiber officinale), and ''patha'' (Cyclea peltata) taken along with ''sura'' (wine).
The last two recipes could also be prepared in the form of khada (a type of sour drink) by adding fats, sour ingredients, and pulses. These are also very effective recipes to cure diarhoea. Some of the recipes for preparing khada include:
+
*Pulp of the seeds of ''jambu'' (Syzygium cumini) and ''amra'' (Mangifera Indica), ''bilva'' (Aegle marmelos), ''kapittha'' (limonia acidissima) and ''nagara'' (zingiber  officinale) mixed with ''manda'' of ''peya'' (i.e. cream of a thin gruel)
Mixing the leaves of vetasa (Garcinia pedunculata), arjuna (Terminalia arjuna), jambu (Syzygium cumini), mrinali, krishnagandha, sriparni (Gmelina arborea), madayanti (Lawsonia inermis), and yuthika (Jasminum auriculatum) mixed with matulunga (Citrus medica), dhataki (Woodfordia fruticosa), dadima (Punica granatum), fats, sour ingredients, and salt.
+
*The last two recipes could also be prepared in the form of ''khada'' (a type of sour drink) by adding fats, sour ingredients, and pulses. These are also very effective recipes to cure diarrhea. Some of the recipes for preparing ''khada'' include:
Changeri (Oxalis corniculata), chukrika (Rumex vesicarius), and dugdhika (Euphorbia thymifolia) mixed with cream of curd, ghee, and dadima (Punica granatum)
+
**Mixing the leaves of ''vetasa'' (Garcinia pedunculata), ''arjuna'' (Terminalia arjuna), ''jambu'' (Syzygium cumini), ''mrinali, krishnagandha, sriparni'' (Gmelina arborea), ''madayanti'' (Lawsonia inermis), and ''yuthika'' (Jasminum auriculatum) mixed with ''matulunga'' (Citrus medica), ''dhataki'' (Woodfordia fruticosa), ''dadima'' (Punica granatum), fats, sour ingredients, and salt.
Soups of different types of meat (light to digest), mixed with astringent ingredients, consumed with shali rice  - are effective remedies for counteracting diarhoea.  
+
**''Changeri'' (Oxalis corniculata), ''chukrika'' (Rumex vesicarius), and ''dugdhika'' (Euphorbia thymifolia) mixed with cream of curd, ghee, and ''dadima'' (Punica granatum)
Water boiled with laghupanchamula (shalaparni, prishnaparni (Uraria picta), brihati (Solanum indicum), kantakari (Solanum xanthocarpum) and goksura (Tribulus terrestris), butter, sura, chukrika (Rumex vesicarius) and the juice of dadima (Punica granatum) makes for an excellent digestive stimulant and grahi (constipative) for patients of tuberculosis suffering from bouts of diarhoea [123-134]
+
**Soups of different types of meat (light to digest), mixed with astringent ingredients, consumed with ''shali'' rice  - are effective remedies for counteracting diarrhea.  
 +
**Water boiled with ''laghupanchamula'' (''shalaparni, prishnaparni'' (Uraria picta), ''brihati'' (Solanum indicum), ''kantakari'' (Solanum xanthocarpum) and ''goksura'' (Tribulus terrestris), butter, ''sura, chukrika'' (Rumex vesicarius) and the juice of ''dadima'' (Punica granatum) makes for an excellent digestive stimulant and ''grahi'' (constipative) for patients of tuberculosis suffering from bouts of diarrhea [123-134]
    
==== Formulations for treatment of anorexia ====
 
==== Formulations for treatment of anorexia ====

Navigation menu