Changes

Jump to navigation Jump to search
Line 1,249: Line 1,249:  
कफप्रसेके बलवाञ् श्लैष्मिकश्छर्दयेन्नरः|  
 
कफप्रसेके बलवाञ् श्लैष्मिकश्छर्दयेन्नरः|  
 
पयसा फलयुक्तेन माधुकेन [१] रसेन वा||११८||  
 
पयसा फलयुक्तेन माधुकेन [१] रसेन वा||११८||  
 +
 
सर्पिष्मत्या यवाग्वा वा वमनीयोपसिद्धया|  
 
सर्पिष्मत्या यवाग्वा वा वमनीयोपसिद्धया|  
 
वान्तोऽन्नकाले लघ्वन्नमाददीत सदीपनम्||११९||  
 
वान्तोऽन्नकाले लघ्वन्नमाददीत सदीपनम्||११९||  
 +
 
यवगोधूममाध्वीकसिध्वरिष्टसुरासवान्|  
 
यवगोधूममाध्वीकसिध्वरिष्टसुरासवान्|  
 
जाङ्गलानि च शूल्यानि सेवमानः कफं जयेत्||१२०||  
 
जाङ्गलानि च शूल्यानि सेवमानः कफं जयेत्||१२०||  
 +
 
श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति|  
 
श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति|  
 
कफप्रसेकं तं विद्वान् स्निग्धोष्णेनैव निर्जयेत्||१२१||  
 
कफप्रसेकं तं विद्वान् स्निग्धोष्णेनैव निर्जयेत्||१२१||  
 +
 
क्रिया कफप्रसेके या वम्यां सैव प्रशस्यते|  
 
क्रिया कफप्रसेके या वम्यां सैव प्रशस्यते|  
 
हृद्यानि चान्नपानानि वातघ्नानि लघूनि च||१२२||  
 
हृद्यानि चान्नपानानि वातघ्नानि लघूनि च||१२२||  
 +
 
kaphaprasēkē balavāñ ślaiṣmikaśchardayēnnaraḥ|  
 
kaphaprasēkē balavāñ ślaiṣmikaśchardayēnnaraḥ|  
 
payasā phalayuktēna mādhukēna [1] rasēna vā||118||  
 
payasā phalayuktēna mādhukēna [1] rasēna vā||118||  
 +
 
sarpiṣmatyā yavāgvā vā vamanīyōpasiddhayā|  
 
sarpiṣmatyā yavāgvā vā vamanīyōpasiddhayā|  
 
vāntō'nnakālē laghvannamādadīta sadīpanam||119||  
 
vāntō'nnakālē laghvannamādadīta sadīpanam||119||  
 +
 
yavagōdhūmamādhvīkasidhvariṣṭasurāsavān|  
 
yavagōdhūmamādhvīkasidhvariṣṭasurāsavān|  
 
jāṅgalāni ca śūlyāni sēvamānaḥ kaphaṁ jayēt||120||  
 
jāṅgalāni ca śūlyāni sēvamānaḥ kaphaṁ jayēt||120||  
 +
 
ślēṣmaṇō'tiprasēkēna vāyuḥ ślēṣmāṇamasyati|  
 
ślēṣmaṇō'tiprasēkēna vāyuḥ ślēṣmāṇamasyati|  
 
kaphaprasēkaṁ taṁ vidvān snigdhōṣṇēnaiva nirjayēt||121||  
 
kaphaprasēkaṁ taṁ vidvān snigdhōṣṇēnaiva nirjayēt||121||  
 +
 
kriyā kaphaprasēkē yā vamyāṁ saiva praśasyatē|  
 
kriyā kaphaprasēkē yā vamyāṁ saiva praśasyatē|  
 
hr̥dyāni cānnapānāni vātaghnāni laghūni ca||122||  
 
hr̥dyāni cānnapānāni vātaghnāni laghūni ca||122||  
 +
 
kaphapraseke balavA~j shlaiShmikashchardayennaraH|  
 
kaphapraseke balavA~j shlaiShmikashchardayennaraH|  
 
payasA phalayuktena mAdhukena [1] rasena vA||118||  
 
payasA phalayuktena mAdhukena [1] rasena vA||118||  
 +
 
sarpiShmatyA yavAgvA vA vamanIyopasiddhayA|  
 
sarpiShmatyA yavAgvA vA vamanIyopasiddhayA|  
 
vAnto~annakAle laghvannamAdadIta sadIpanam||119||  
 
vAnto~annakAle laghvannamAdadIta sadIpanam||119||  
 +
 
yavagodhUmamAdhvIkasidhvariShTasurAsavAn|  
 
yavagodhUmamAdhvIkasidhvariShTasurAsavAn|  
 
jA~ggalAni ca shUlyAni sevamAnaH kaphaM jayet||120||  
 
jA~ggalAni ca shUlyAni sevamAnaH kaphaM jayet||120||  
 +
 
shleShmaNo~atiprasekena vAyuH shleShmANamasyati|  
 
shleShmaNo~atiprasekena vAyuH shleShmANamasyati|  
 
kaphaprasekaM taM vidvAn snigdhoShNenaiva nirjayet||121||  
 
kaphaprasekaM taM vidvAn snigdhoShNenaiva nirjayet||121||  
 +
 
kriyA kaphapraseke yA vamyAM saiva prashasyate|  
 
kriyA kaphapraseke yA vamyAM saiva prashasyate|  
 
hRudyAni cAnnapAnAni vAtaghnAni laghUni ca||122||
 
hRudyAni cAnnapAnAni vAtaghnAni laghUni ca||122||
In cases of excessive expectoration of phlegm in a strong patient and kapha dominant condition, he should be treated with emesis by a draught of milk mixed with emetic nut or with liquorice decoction mixed with emetic nut, or gruel prepared with emetic drugs and mixed with ghee. And after proper emesis, light diet along with digestive stimulants should be given in meals.  
+
 
The person who is taking the diet consisting of barley and wheat, honey wine, sidhu wine, medicated wine and the spit roasted meat of animals of arid habitat will subdue his kapha dosha.
+
In cases of excessive expectoration of phlegm in a strong patient and kapha dominant condition, he should be treated with emesis by a draught of milk mixed with emetic nut or with liquorice decoction mixed with emetic nut, or gruel prepared with emetic drugs and mixed with ghee. And after proper emesis, light diet along with digestive stimulants should be given in meals.  
When there is excessive formation of phlegm, the vata expels this phlegm out of the body. This type of excessive phlegm expectoration should be treated with unctuous and hot medications.  
+
 
This line of treatment for excess expectoration is also recommended for vomiting. A diet consisting of food and beverages that are hrudya ( liked by mind), alleviate vata and light to digest are advised. [118-122]  
+
The person who is taking the diet consisting of barley and wheat, honey wine, ''sidhu'' wine, medicated wine and the spit roasted meat of animals of arid habitat will subdue his ''kapha dosha''.
 +
 
 +
When there is excessive formation of phlegm, the ''vata'' expels this phlegm out of the body. This type of excessive phlegm expectoration should be treated with unctuous and hot medications.  
 +
 
 +
This line of treatment for excess expectoration is also recommended for vomiting. A diet consisting of food and beverages that are ''hridya'' ( liked by mind), alleviate ''vata'' and light to digest are advised. [118-122]
    
==== Treatment of diarrhea ====
 
==== Treatment of diarrhea ====

Navigation menu