Changes

Jump to navigation Jump to search
Line 1,420: Line 1,420:     
परं मुखस्य वैरस्यनाशनं रोचनं शृणु [३] ||१३४||  
 
परं मुखस्य वैरस्यनाशनं रोचनं शृणु [३] ||१३४||  
 +
 
द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनम्|  
 
द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनम्|  
 
तद्वत् प्रक्षालयेदास्यं धारयेत् कवलग्रहान्||१३५||  
 
तद्वत् प्रक्षालयेदास्यं धारयेत् कवलग्रहान्||१३५||  
 +
 
पिबेद्धूमं ततो मृष्टमद्याद्दीपनपाचनम्|  
 
पिबेद्धूमं ततो मृष्टमद्याद्दीपनपाचनम्|  
 
भेषजं पानमन्नं च हितमिष्टोपकल्पितम्||१३६||  
 
भेषजं पानमन्नं च हितमिष्टोपकल्पितम्||१३६||  
 +
 
त्वङ्मुस्तमेला धान्यानि मुस्तमामलकं त्वचम्|  
 
त्वङ्मुस्तमेला धान्यानि मुस्तमामलकं त्वचम्|  
 
दार्वीत्वचो यवानी च तेजोह्वा पिप्पली तथा||१३७||  
 
दार्वीत्वचो यवानी च तेजोह्वा पिप्पली तथा||१३७||  
 +
 
यवानी तिन्तिडीकं च पञ्चैते मुखधावनाः|  
 
यवानी तिन्तिडीकं च पञ्चैते मुखधावनाः|  
 
श्लोकपादेष्वभिहिता रोचना मुखशोधनाः||१३८||  
 
श्लोकपादेष्वभिहिता रोचना मुखशोधनाः||१३८||  
 +
 
गुटिकां धारयेदास्ये चूर्णैर्वा शोधयेन्मुखम्|  
 
गुटिकां धारयेदास्ये चूर्णैर्वा शोधयेन्मुखम्|  
 
एषामालोडितानां वा धारयेत् कवलग्रहान्||१३९||  
 
एषामालोडितानां वा धारयेत् कवलग्रहान्||१३९||  
 +
 
सुरामाध्वीकसीधूनां तैलस्य मधुसर्पिषोः|  
 
सुरामाध्वीकसीधूनां तैलस्य मधुसर्पिषोः|  
 
कवलान् धारयेदिष्टान् क्षीरस्येक्षुरसस्य च||१४०||
 
कवलान् धारयेदिष्टान् क्षीरस्येक्षुरसस्य च||१४०||
 +
 
paraṁ mukhasya vairasyanāśanaṁ rōcanaṁ śr̥ṇu [3] ||134||  
 
paraṁ mukhasya vairasyanāśanaṁ rōcanaṁ śr̥ṇu [3] ||134||  
 +
 
dvau kālau dantapavanaṁ bhakṣayēnmukhadhāvanam|  
 
dvau kālau dantapavanaṁ bhakṣayēnmukhadhāvanam|  
 
tadvat prakṣālayēdāsyaṁ dhārayēt kavalagrahān||135||  
 
tadvat prakṣālayēdāsyaṁ dhārayēt kavalagrahān||135||  
 +
 
pibēddhūmaṁ tatō mr̥ṣṭamadyāddīpanapācanam|  
 
pibēddhūmaṁ tatō mr̥ṣṭamadyāddīpanapācanam|  
 
bhēṣajaṁ pānamannaṁ ca hitamiṣṭōpakalpitam||136||  
 
bhēṣajaṁ pānamannaṁ ca hitamiṣṭōpakalpitam||136||  
 +
 
tvaṅmustamēlā dhānyāni mustamāmalakaṁ tvacam|  
 
tvaṅmustamēlā dhānyāni mustamāmalakaṁ tvacam|  
 
dārvītvacō yavānī ca tējōhvā pippalī tathā||137||  
 
dārvītvacō yavānī ca tējōhvā pippalī tathā||137||  
 +
 
yavānī tintiḍīkaṁ ca pañcaitē mukhadhāvanāḥ|  
 
yavānī tintiḍīkaṁ ca pañcaitē mukhadhāvanāḥ|  
 
ślōkapādēṣvabhihitā rōcanā mukhaśōdhanāḥ||138||  
 
ślōkapādēṣvabhihitā rōcanā mukhaśōdhanāḥ||138||  
 +
 
guṭikāṁ dhārayēdāsyē cūrṇairvā śōdhayēnmukham|  
 
guṭikāṁ dhārayēdāsyē cūrṇairvā śōdhayēnmukham|  
 
ēṣāmālōḍitānāṁ vā dhārayēt kavalagrahān||139||  
 
ēṣāmālōḍitānāṁ vā dhārayēt kavalagrahān||139||  
 +
 
surāmādhvīkasīdhūnāṁ tailasya madhusarpiṣōḥ|  
 
surāmādhvīkasīdhūnāṁ tailasya madhusarpiṣōḥ|  
 
kavalān dhārayēdiṣṭān kṣīrasyēkṣurasasya ca||140||
 
kavalān dhārayēdiṣṭān kṣīrasyēkṣurasasya ca||140||
 +
 
paraM mukhasya vairasyanAshanaM rocanaM shRuNu [3] ||134||  
 
paraM mukhasya vairasyanAshanaM rocanaM shRuNu [3] ||134||  
 +
 
dvau kAlau dantapavanaM bhakShayenmukhadhAvanam|  
 
dvau kAlau dantapavanaM bhakShayenmukhadhAvanam|  
 
tadvat prakShAlayedAsyaM dhArayet kavalagrahAn||135||  
 
tadvat prakShAlayedAsyaM dhArayet kavalagrahAn||135||  
 +
 
pibeddhUmaM tato mRuShTamadyAddIpanapAcanam|  
 
pibeddhUmaM tato mRuShTamadyAddIpanapAcanam|  
 
bheShajaM pAnamannaM ca hitamiShTopakalpitam||136||  
 
bheShajaM pAnamannaM ca hitamiShTopakalpitam||136||  
 +
 
tva~gmustamelA dhAnyAni mustamAmalakaM tvacam|  
 
tva~gmustamelA dhAnyAni mustamAmalakaM tvacam|  
 
dArvItvaco yavAnI ca tejohvA pippalI tathA||137||  
 
dArvItvaco yavAnI ca tejohvA pippalI tathA||137||  
 +
 
yavAnI tintiDIkaM ca pa~jcaite mukhadhAvanAH|  
 
yavAnI tintiDIkaM ca pa~jcaite mukhadhAvanAH|  
 
shlokapAdeShvabhihitA rocanA mukhashodhanAH||138||  
 
shlokapAdeShvabhihitA rocanA mukhashodhanAH||138||  
 +
 
guTikAM dhArayedAsye cUrNairvA shodhayenmukham|  
 
guTikAM dhArayedAsye cUrNairvA shodhayenmukham|  
 
eShAmAloDitAnAM vA dhArayet kavalagrahAn||139||  
 
eShAmAloDitAnAM vA dhArayet kavalagrahAn||139||  
 +
 
surAmAdhvIkasIdhUnAM tailasya madhusarpiShoH|  
 
surAmAdhvIkasIdhUnAM tailasya madhusarpiShoH|  
 
kavalAn dhArayediShTAn kShIrasyekShurasasya ca||140||
 
kavalAn dhArayediShTAn kShIrasyekShurasasya ca||140||
 +
 
Now, hear this description of remedies for the removal of distaste in the mouth and for enhancing appetite. These are as follows:
 
Now, hear this description of remedies for the removal of distaste in the mouth and for enhancing appetite. These are as follows:
Tooth-twigs should be used twice a day for brushing one’s teeth and then use mukhadhavana (drugs chewed for alleviating vitiated doshas in the mouth).
+
*Tooth-twigs should be used twice a day for brushing one’s teeth and then use ''mukhadhavana'' (drugs chewed for alleviating vitiated ''doshas'' in the mouth).
Wash the mouth and use kavala graha (keeping mouthful of medicinal preparations in a thin paste form in the oral cavity), and  
+
*Wash the mouth and use ''kavala graha'' (keeping mouthful of medicinal preparations in a thin paste form in the oral cavity), and  
Smoke medicated cigars and, thereafter, take digestive stimulant drugs, and wholesome food, and drinks. The recipe for mukhadhavana are:
+
*Smoke medicated cigars and, thereafter, take digestive stimulant drugs, and wholesome food, and drinks. The recipe for ''mukhadhavana'' are:
Cinnamon, nut-grass, cardamom and coriander; (2) nut- grass, emblic myrobalan and cinnamon; (3) Indian berberry and cinnamon; (4) Indian tooth-ache tree and long pepper; (5) bishop’s weed and tamarind- these five groups of mouth washes mentioned one in each quarter verse, act as taste stimulant and relish-givers and mouth- cleansers.
+
**(1)Cinnamon, nut-grass, cardamom and coriander; (2) nut- grass, emblic myrobalan and cinnamon; (3) Indian berberry and cinnamon; (4) Indian tooth-ache tree and long pepper; (5) bishop’s weed and tamarind- these five groups of mouthwashes mentioned one in each quarter verse, act as taste stimulant and relish-givers and mouth- cleansers.
Pills prepared of these may be kept in the mouth; or the mouth may be cleansed with these powders; or a mouthful of water commixed with these powders may be kept for a time in the mouth.  
+
*Pills prepared of these may be kept in the mouth; or the mouth may be cleansed with these powders; or a mouthful of water commixed with these powders may be kept for a time in the mouth.  
Mouthfuls of sura, madhvika or sidhu wines, oil, honey ghee, milk or sugar-cane juice may be utilized as found beneficial. [134-140]
+
*Mouthfuls of ''sura, madhvika'' or ''sidhu'' wines, oil, honey ghee, milk or sugar-cane juice may be utilized as found beneficial. [134-140]
    
==== Yavani shadava formulation ====
 
==== Yavani shadava formulation ====

Navigation menu