Changes

Jump to navigation Jump to search
5 bytes added ,  11:54, 13 December 2018
Line 47: Line 47:  
   
 
   
 
सप्तोत्तरं मर्मशतमस्मिञ्छरीरे स्कन्धशाखासमाश्रितमग्निवेश!|  
 
सप्तोत्तरं मर्मशतमस्मिञ्छरीरे स्कन्धशाखासमाश्रितमग्निवेश!|  
 +
 
तेषामन्यतमपीडायां समधिका पीडा भवति, चेतनानिबन्धवैशेष्यात्|  
 
तेषामन्यतमपीडायां समधिका पीडा भवति, चेतनानिबन्धवैशेष्यात्|  
 +
 
तत्र  शाखाश्रितेभ्यो  मर्मभ्यः  स्कन्धाश्रितानि  गरीयांसि, शाखानां तदाश्रितत्वात्;  स्कन्धाश्रितेभ्योऽपि  हृद्वस्तिशिरांसि, तन्मूलत्वाच्छरीरस्य||३||
 
तत्र  शाखाश्रितेभ्यो  मर्मभ्यः  स्कन्धाश्रितानि  गरीयांसि, शाखानां तदाश्रितत्वात्;  स्कन्धाश्रितेभ्योऽपि  हृद्वस्तिशिरांसि, तन्मूलत्वाच्छरीरस्य||३||
    
saptōttaraṁ marmaśatamasmiñcharīrē skandhaśākhāsamāśritamagnivēśa!|  
 
saptōttaraṁ marmaśatamasmiñcharīrē skandhaśākhāsamāśritamagnivēśa!|  
 +
 
tēṣāmanyatamapīḍāyāṁ samadhikā pīḍā bhavati, cētanānibandhavaiśēṣyāt|  
 
tēṣāmanyatamapīḍāyāṁ samadhikā pīḍā bhavati, cētanānibandhavaiśēṣyāt|  
 +
 
tatra śākhāśritēbhyō marmabhyaḥ skandhāśritāni garīyāṁsi, śākhānāṁ tadāśritatvāt; skandhāśritēbhyō'pi hr̥dvastiśirāṁsi, tanmūlatvāccharīrasya||3||
 
tatra śākhāśritēbhyō marmabhyaḥ skandhāśritāni garīyāṁsi, śākhānāṁ tadāśritatvāt; skandhāśritēbhyō'pi hr̥dvastiśirāṁsi, tanmūlatvāccharīrasya||3||
    
saptottaraM marmashatamasmi~jcharIre skandhashAkhAsamAshritamagnivesha!|  
 
saptottaraM marmashatamasmi~jcharIre skandhashAkhAsamAshritamagnivesha!|  
 +
 
teShAmanyatamapIDAyAM samadhikA pIDA bhavati, cetanAnibandhavaisheShyAt|  
 
teShAmanyatamapIDAyAM samadhikA pIDA bhavati, cetanAnibandhavaisheShyAt|  
 +
 
tatra shAkhAshritebhyo marmabhyaH skandhAshritAni garIyAMsi, shAkhAnAM tadAshritatvAt; skandhAshritebhyo~api hRudvastishirAMsi, tanmUlatvAccharIrasya||3||
 
tatra shAkhAshritebhyo marmabhyaH skandhAshritAni garIyAMsi, shAkhAnAM tadAshritatvAt; skandhAshritebhyo~api hRudvastishirAMsi, tanmUlatvAccharIrasya||3||
   Line 61: Line 67:     
The ''marmas'' related to ''skandha'' are more important than those situated in the ''shakha'' because the ''shakha'' is attached to the ''skandha'' and more so among the ''skandha'' situated ''marmas, hrid, basti'' and ''shiras'' are important owing to the fact that they are the root cause of body (on them depends the existence or otherwise of the body).[3]
 
The ''marmas'' related to ''skandha'' are more important than those situated in the ''shakha'' because the ''shakha'' is attached to the ''skandha'' and more so among the ''skandha'' situated ''marmas, hrid, basti'' and ''shiras'' are important owing to the fact that they are the root cause of body (on them depends the existence or otherwise of the body).[3]
+
 
 
==== Description of three vital organs ====
 
==== Description of three vital organs ====
  

Navigation menu