Changes

Jump to navigation Jump to search
4 bytes removed ,  11:54, 13 December 2018
Line 70: Line 70:  
==== Description of three vital organs ====
 
==== Description of three vital organs ====
   −
तत्र हृदये दश धमन्यः प्राणापानौ  मनो बुद्धिश्चेतना महाभूतानि च नाभ्यामरा इव प्रतिष्ठितानि, शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि च स्रोतांसि सूर्यमिव गभस्तयः संश्रितानि, बस्तिस्तु स्थूलगुदमुष्कसेवनीशुक्रमूत्रवाहिनीनां  नाडी(ली)नां मध्ये मूत्रधारोऽम्बुवहानां सर्वस्रोतसामुदधिरिवापगानां प्रतिष्ठा , बहुभिश्च तन्मूलैर्मर्मसञ्ज्ञकैः स्रोतोभिर्गगनमिव दिनकरकरैर्व्याप्तमिदं शरीरम्||४||
+
तत्र हृदये दश धमन्यः प्राणापानौ  मनो बुद्धिश्चेतना महाभूतानि च नाभ्यामरा इव प्रतिष्ठितानि, शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि च स्रोतांसि सूर्यमिव गभस्तयः संश्रितानि, बस्तिस्तु स्थूलगुदमुष्कसेवनीशुक्रमूत्रवाहिनीनां  नाडी(ली)नां मध्ये मूत्रधारोऽम्बुवहानां सर्वस्रोतसामुदधिरिवापगानां प्रतिष्ठा, बहुभिश्च तन्मूलैर्मर्मसञ्ज्ञकैः स्रोतोभिर्गगनमिव दिनकरकरैर्व्याप्तमिदं शरीरम्||४||
 
   
 
   
 
तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्, आश्रयनाशादाश्रितस्यापि विनाशः; तदुपघातात्तु  घोरतरव्याधिप्रादुर्भावः; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च||५||
 
तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्, आश्रयनाशादाश्रितस्यापि विनाशः; तदुपघातात्तु  घोरतरव्याधिप्रादुर्भावः; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च||५||
   −
tatra hr̥dayē  daśa dhamanyaḥ prāṇāpānau manō buddhiścētanā mahābhūtāni ca nābhyāmarā iva pratiṣṭhitāni, śirasi indriyāṇi indriyaprāṇavahāni ca srōtāṁsi sūryamiva gabhastayaḥ saṁśritāni, bastistu sthūlagudamuṣkasēvanīśukramūtravāhinīnāṁ  nāḍī(lī)nāṁ m adhyē mūtradhārō'mbuvahānāṁ sarvasrōtasāmudadhirivāpagānāṁ pratiṣṭhā , bahubhiśca tanmūlairmarmasañjñakaiḥ srōtōbhirgaganamiva dinakarakarairvyāptamidaṁ śarīram||4||  
+
tatra hr̥dayē  daśa dhamanyaḥ prāṇāpānau manō buddhiścētanā mahābhūtāni ca nābhyāmarā iva pratiṣṭhitāni, śirasi indriyāṇi indriyaprāṇavahāni ca srōtāṁsi sūryamiva gabhastayaḥ saṁśritāni, bastistu sthūlagudamuṣkasēvanīśukramūtravāhinīnāṁ  nāḍī(lī)nāṁ m adhyē mūtradhārō'mbuvahānāṁ sarvasrōtasāmudadhirivāpagānāṁ pratiṣṭhā, bahubhiśca tanmūlairmarmasañjñakaiḥ srōtōbhirgaganamiva dinakarakarairvyāptamidaṁ śarīram||4||  
    
tēṣāṁ trayāṇāmanyatamasyāpi bhēdādāśvēva śarīrabhēdaḥ syāt, āśrayanāśādāśritasyāpi vināśaḥ; tadupaghātāttu  ghōrataravyādhiprādurbhāvaḥ; tasmādētāni viśēṣēṇa rakṣyāṇi bāhyābhighādvātādibhyaśca||5||
 
tēṣāṁ trayāṇāmanyatamasyāpi bhēdādāśvēva śarīrabhēdaḥ syāt, āśrayanāśādāśritasyāpi vināśaḥ; tadupaghātāttu  ghōrataravyādhiprādurbhāvaḥ; tasmādētāni viśēṣēṇa rakṣyāṇi bāhyābhighādvātādibhyaśca||5||

Navigation menu