Changes

Jump to navigation Jump to search
Line 904: Line 904:     
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः [१] ||६१||  
 
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः [१] ||६१||  
 +
 
कट्वम्ललवणोष्णैश्च विदाहः शीतकामिता | <br />
 
कट्वम्ललवणोष्णैश्च विदाहः शीतकामिता | <br />
 +
    
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम् ||६२||
 
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम् ||६२||
 +
 
लङ्घनायासरूक्षोष्णकामिता च कफावृते | <br />
 
लङ्घनायासरूक्षोष्णकामिता च कफावृते | <br />
 +
    
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजो भृशम् ||६३||  
 
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजो भृशम् ||६३||  
 +
 
भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च | <br />
 
भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च | <br />
 +
    
कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा ||६४||
 
कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा ||६४||
 
हर्षः पिपीलिकानां च सञ्चार इव मांसगे | <br />
 
हर्षः पिपीलिकानां च सञ्चार इव मांसगे | <br />
 +
    
चलः स्निग्धो मृदुः शीतः शोफोऽङ्गेष्वरुचिस्तथा ||६५||  
 
चलः स्निग्धो मृदुः शीतः शोफोऽङ्गेष्वरुचिस्तथा ||६५||  
 +
 
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृतः | <br />
 
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृतः | <br />
 +
    
स्पर्शमस्थ्नाऽऽवृते तूष्णं पीडनं चाभिनन्दति ||६६||
 
स्पर्शमस्थ्नाऽऽवृते तूष्णं पीडनं चाभिनन्दति ||६६||
 +
 
सम्भज्यते सीदति च सूचीभिरिव तुद्यते | <br />
 
सम्भज्यते सीदति च सूचीभिरिव तुद्यते | <br />
 +
    
मज्जावृते विनामः [२] स्याज्जृम्भणं परिवेष्टनम् ||६७||
 
मज्जावृते विनामः [२] स्याज्जृम्भणं परिवेष्टनम् ||६७||
 +
 
शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम् | <br />
 
शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम् | <br />
 +
    
शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे ||६८||<br />
 
शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे ||६८||<br />
 +
 
   
 
   
 
भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृतेऽनिले | <br />
 
भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृतेऽनिले | <br />
 +
    
मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृतेऽनिले ||६९|| <br />
 
मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृतेऽनिले ||६९|| <br />
 +
    
वर्चसोऽतिविबन्धोऽधः स्वे स्थाने परिकृन्तति |  
 
वर्चसोऽतिविबन्धोऽधः स्वे स्थाने परिकृन्तति |  
 +
 
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः ||७०||
 
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः ||७०||
    
चिरात् पीडितमन्नेन दुःखं शुष्कं शकृत् सृजेत् |
 
चिरात् पीडितमन्नेन दुःखं शुष्कं शकृत् सृजेत् |
 +
 
श्रोणीवङ्क्षणपृष्ठेषु रुग्विलोमश्च मारुतः ||७१||
 
श्रोणीवङ्क्षणपृष्ठेषु रुग्विलोमश्च मारुतः ||७१||
  

Navigation menu