Changes

Jump to navigation Jump to search
2,856 bytes added ,  14:18, 24 January 2020
no edit summary
Line 1: Line 1:  +
{{#seo:
 +
|title=Madanakalpa Adhyaya
 +
|titlemode=append
 +
|keywords=Madanaphala, vamana, virechana
 +
|description=Kalpa Sthana Chapter 1. Pharmaceutical preparations of Madanaphala
 +
}}
 +
 
'''<big>[[Kalpa Sthana]] Chapter 1. Pharmaceutical preparations of Madanaphala</big>'''
 
'''<big>[[Kalpa Sthana]] Chapter 1. Pharmaceutical preparations of Madanaphala</big>'''
   Line 42: Line 49:  
=== Sanskrit Text, Transliteration with English Translation ===
 
=== Sanskrit Text, Transliteration with English Translation ===
    +
<div class="mw-collapsible mw-collapsed">
    
अथातो मदनकल्पं व्याख्यास्यामः||१||  
 
अथातो मदनकल्पं व्याख्यास्यामः||१||  
    
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
<div class="mw-collapsible-content">
    
athātō madanakalpaṁ vyākhyāsyāmaḥ||1||  
 
athātō madanakalpaṁ vyākhyāsyāmaḥ||1||  
Line 54: Line 63:     
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
 +
</div></div>
    
Now (I) shall expound the chapter on pharmaceutical preparations of ''Madana (phala)''. [1]
 
Now (I) shall expound the chapter on pharmaceutical preparations of ''Madana (phala)''. [1]
Line 60: Line 70:     
==== Objective of [[Kalpa Sthana]] ====
 
==== Objective of [[Kalpa Sthana]] ====
 +
<div class="mw-collapsible mw-collapsed">
    
अथ खलु वमनविरेचनार्थं  वमनविरेचनद्रव्याणां सुखोपभोगतमैः सहान्यैर्द्रव्यैर्विविधैः कल्पनार्थं भेदार्थं विभागार्थं चेत्यर्थः,तद्योगानां च क्रियाविधेः सुखोपायस्य सम्यगुपकल्पनार्थं कल्पस्थानमुपदेक्ष्यामोऽग्निवेश!||३||  
 
अथ खलु वमनविरेचनार्थं  वमनविरेचनद्रव्याणां सुखोपभोगतमैः सहान्यैर्द्रव्यैर्विविधैः कल्पनार्थं भेदार्थं विभागार्थं चेत्यर्थः,तद्योगानां च क्रियाविधेः सुखोपायस्य सम्यगुपकल्पनार्थं कल्पस्थानमुपदेक्ष्यामोऽग्निवेश!||३||  
 +
<div class="mw-collapsible-content">
    
atha khalu vamanavirēcanārthaṁ  vamanavirēcanadravyāṇāṁ sukhōpabhōgatamaiḥsahānyairdravyairvividhaiḥ kalpanārthaṁ bhēdārthaṁ vibhāgārthaṁ cētyarthaḥ, tadyōgānāṁ cakriyāvidhēḥ sukhōpāyasya samyagupakalpanārthaṁ kalpasthānamupadēkṣyāmō'gnivēśa!||3||  
 
atha khalu vamanavirēcanārthaṁ  vamanavirēcanadravyāṇāṁ sukhōpabhōgatamaiḥsahānyairdravyairvividhaiḥ kalpanārthaṁ bhēdārthaṁ vibhāgārthaṁ cētyarthaḥ, tadyōgānāṁ cakriyāvidhēḥ sukhōpāyasya samyagupakalpanārthaṁ kalpasthānamupadēkṣyāmō'gnivēśa!||3||  
    
atha khalu vamanavirecanArthaM [1] vamanavirecanadravyANAM sukhopabhogatamaiH sahAnyairdravyairvividhaiH kalpanArthaM bhedArthaM vibhAgArthaMcetyarthaH [2] , tadyogAnAM ca kriyAvidheH sukhopAyasya samyagupakalpanArthaM kalpasthAnamupadekShyAmo~agnivesha!||3||  
 
atha khalu vamanavirecanArthaM [1] vamanavirecanadravyANAM sukhopabhogatamaiH sahAnyairdravyairvividhaiH kalpanArthaM bhedArthaM vibhAgArthaMcetyarthaH [2] , tadyogAnAM ca kriyAvidheH sukhopAyasya samyagupakalpanArthaM kalpasthAnamupadekShyAmo~agnivesha!||3||  
 +
</div></div>
      Line 71: Line 84:     
==== ''Vamana'' (therapeutic emesis) and ''Virechana'' (therapeutic purgation) ====
 
==== ''Vamana'' (therapeutic emesis) and ''Virechana'' (therapeutic purgation) ====
 +
<div class="mw-collapsible mw-collapsed">
    
तत्र दोषहरणमूर्ध्वभागं वमनसञ्ज्ञकम्, अधोभागं विरेचनसञ्ज्ञकम्; उभयं वा शरीरमलविरेचनाद्विरेचनसञ्ज्ञां लभते||४||  
 
तत्र दोषहरणमूर्ध्वभागं वमनसञ्ज्ञकम्, अधोभागं विरेचनसञ्ज्ञकम्; उभयं वा शरीरमलविरेचनाद्विरेचनसञ्ज्ञां लभते||४||  
 +
<div class="mw-collapsible-content">
    
tatra dōṣaharaṇamūrdhvabhāgaṁ Vamanasañjñakam, adhōbhāgaṁ virēcanasañjñakam; ubhayaṁ vāśarīramalavirēcanādvirēcanasañjñāṁ labhatē||4||  
 
tatra dōṣaharaṇamūrdhvabhāgaṁ Vamanasañjñakam, adhōbhāgaṁ virēcanasañjñakam; ubhayaṁ vāśarīramalavirēcanādvirēcanasañjñāṁ labhatē||4||  
    
tatra doShaharaNamUrdhvabhAgaM vamanasa~jj~jakam, adhobhAgaM virecanasa~jj~jakam; ubhayaM vA sharIramalavirecanAdvirecanasa~jj~jAM labhate||4||  
 
tatra doShaharaNamUrdhvabhAgaM vamanasa~jj~jakam, adhobhAgaM virecanasa~jj~jakam; ubhayaM vA sharIramalavirecanAdvirecanasa~jj~jAM labhate||4||  
 +
</div></div>
    
Of all drugs, those that eliminate impurities from the upper part are known as emetics while those that act via the lower part are called purgatives. Or (broadly), both are collectively termed as evacuatives (or purgatives) because of their purging out excrement from the body. [4]
 
Of all drugs, those that eliminate impurities from the upper part are known as emetics while those that act via the lower part are called purgatives. Or (broadly), both are collectively termed as evacuatives (or purgatives) because of their purging out excrement from the body. [4]
    
==== Pharmacodynamics of ''Vamana'' ====
 
==== Pharmacodynamics of ''Vamana'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्रोष्ण-तीक्ष्ण-सूक्ष्म-व्यवायि-विकाशीन्यौषधानि स्ववीर्येण हृदयमुपेत्य धमनीरनुसृत्य स्थूलाणुस्रोतोभ्यः केवलं शरीरगतंदोषसङ्घातमाग्नेयत्वाद् विष्यन्दयन्ति, तैक्ष्ण्याद् विच्छिन्दन्ति, स विच्छिन्नः परिप्लवन् [१] स्नेहभाविते कायेस्नेहाक्तभाजनस्थमिवक्षौद्रमसज्जन्नणुप्रवणभावादामाशयमागम्योदानप्रणुन्नोऽग्निवाय्वात्मकत्वादूर्ध्वभागप्रभावादौषधस्योर्ध्वमुत्क्षिप्यते,सलिलपृथिव्यात्मकत्वादधोभागप्रभावाच्चौषधस्याधः प्रवर्तते, उभयतश्चोभयगुणत्वात्|  
+
तत्रोष्ण-तीक्ष्ण-सूक्ष्म-व्यवायि-विकाशीन्यौषधानि स्ववीर्येण हृदयमुपेत्य धमनीरनुसृत्य स्थूलाणुस्रोतोभ्यः केवलं शरीरगतंदोषसङ्घातमाग्नेयत्वाद् विष्यन्दयन्ति, तैक्ष्ण्याद् विच्छिन्दन्ति, स विच्छिन्नः परिप्लवन् [१] स्नेहभाविते कायेस्नेहाक्तभाजनस्थमिवक्षौद्रमसज्जन्नणुप्रवणभावादामाशयमागम्योदानप्रणुन्नोऽग्निवाय्वात्मकत्वादूर्ध्वभागप्रभावादौषधस्योर्ध्वमुत्क्षिप्यते,सलिलपृथिव्यात्मकत्वादधोभागप्रभावाच्चौषधस्याधः प्रवर्तते, उभयतश्चोभयगुणत्वात्| <br />
 
इति लक्षणोद्देशः||५||  
 
इति लक्षणोद्देशः||५||  
 +
<div class="mw-collapsible-content">
    
tatrōṣṇa-tīkṣṇa-sūkṣma-vyavāyi-vikāśīnyauṣadhāni svavīryēṇa hr̥dayamupētya dhamanīranusr̥tya sthūlāṇusrōtōbhyaḥ kēvalaṁ śarīragataṁdōṣasaṅghātamāgnēyatvād viṣyandayanti, taikṣṇyād vicchindanti, sa vicchinnaḥ pariplavan [1] snēhabhāvitē kāyē snēhāktabhājanasthamivakṣaudramasajjannaṇupravaṇabhāvādāmāśayamāgamyōdānapraṇunnō'
 
tatrōṣṇa-tīkṣṇa-sūkṣma-vyavāyi-vikāśīnyauṣadhāni svavīryēṇa hr̥dayamupētya dhamanīranusr̥tya sthūlāṇusrōtōbhyaḥ kēvalaṁ śarīragataṁdōṣasaṅghātamāgnēyatvād viṣyandayanti, taikṣṇyād vicchindanti, sa vicchinnaḥ pariplavan [1] snēhabhāvitē kāyē snēhāktabhājanasthamivakṣaudramasajjannaṇupravaṇabhāvādāmāśayamāgamyōdānapraṇunnō'
Line 90: Line 108:  
tatroShNa-tIkShNa-sUkShma-vyavAyi-vikAshInyauShadhAni svavIryeNa hRudayamupetya dhamanIranusRutya sthUlANusrotobhyaH kevalaM sharIragataMdoShasa~gghAtamAgneyatvAd viShyandayanti, taikShNyAd vicchindanti, sa vicchinnaH pariplavan [1] snehabhAvite kAye snehAktabhAjanasthamivakShaudramasajjannaNupravaNabhAvAdAmAshayamAgamyodAnapraNunno~agnivAyvAtmakatvAdUrdhvabhAgaprabhAvAdauShadhasyordhvamutkShipyate,salilapRuthivyAtmakatvAdadhobhAgaprabhAvAccauShadhasyAdhaH pravartate, ubhayatashcobhayaguNatvAt|  
 
tatroShNa-tIkShNa-sUkShma-vyavAyi-vikAshInyauShadhAni svavIryeNa hRudayamupetya dhamanIranusRutya sthUlANusrotobhyaH kevalaM sharIragataMdoShasa~gghAtamAgneyatvAd viShyandayanti, taikShNyAd vicchindanti, sa vicchinnaH pariplavan [1] snehabhAvite kAye snehAktabhAjanasthamivakShaudramasajjannaNupravaNabhAvAdAmAshayamAgamyodAnapraNunno~agnivAyvAtmakatvAdUrdhvabhAgaprabhAvAdauShadhasyordhvamutkShipyate,salilapRuthivyAtmakatvAdadhobhAgaprabhAvAccauShadhasyAdhaH pravartate, ubhayatashcobhayaguNatvAt|  
 
iti lakShaNoddeshaH||5||
 
iti lakShaNoddeshaH||5||
 
+
</div></div>
    
<div style="text-align:justify;">
 
<div style="text-align:justify;">
Line 97: Line 115:     
==== List of Drugs for ''Vamana'' and ''Virechana'' ====  
 
==== List of Drugs for ''Vamana'' and ''Virechana'' ====  
   
+
  <div class="mw-collapsible mw-collapsed">
 +
 
 
तत्र फल-जीमूतकेक्ष्वाकु-धामार्गव-कुटज-कृतवेधनानां, श्यामा-त्रिवृच्चतुरङ्गुल-तिल्वक-महावृक्ष-सप्तला-शङ्खिनी-दन्ती-द्रवन्तीनां च, नानाविधदेशकालसम्भवास्वाद-रस-वीर्य-विपाक-प्रभावग्रहणाद् देह-दोष-प्रकृति-वयो-बलाग्नि-भक्ति-सात्म्य-रोगावस्थादीनां नानाप्रभाववत्त्वाच्च, विचित्रगन्ध-वर्ण-रस-स्पर्शानामुपयोगसुखार्थमसङ्ख्येयसंयोगानामपि चसतां द्रव्याणां विकल्पमार्गोपदर्शनार्थं षड्विरेचनयोगशतानि व्याख्यास्यामः||६||  
 
तत्र फल-जीमूतकेक्ष्वाकु-धामार्गव-कुटज-कृतवेधनानां, श्यामा-त्रिवृच्चतुरङ्गुल-तिल्वक-महावृक्ष-सप्तला-शङ्खिनी-दन्ती-द्रवन्तीनां च, नानाविधदेशकालसम्भवास्वाद-रस-वीर्य-विपाक-प्रभावग्रहणाद् देह-दोष-प्रकृति-वयो-बलाग्नि-भक्ति-सात्म्य-रोगावस्थादीनां नानाप्रभाववत्त्वाच्च, विचित्रगन्ध-वर्ण-रस-स्पर्शानामुपयोगसुखार्थमसङ्ख्येयसंयोगानामपि चसतां द्रव्याणां विकल्पमार्गोपदर्शनार्थं षड्विरेचनयोगशतानि व्याख्यास्यामः||६||  
 +
<div class="mw-collapsible-content">
    
tatra phala-jīmūtakēkṣvāku-dhāmārgava-kuṭaja-kr̥tavēdhanānāṁ, śyāmā-trivr̥ccaturaṅgula-tilvaka-mahāvr̥kṣa-saptalā-śaṅkhinī-dantī-dravantīnāṁ ca, nānāvidhadēśakālasambhavāsvāda-rasa-vīrya-vipāka-prabhāvagrahaṇād dēha-dōṣa-prakr̥ti-vayō-balāgni-bhakti-sātmya-rōgāvasthādīnāṁnānāprabhāvavattvācca, vicitragandha-varṇa-rasa-sparśānāmupayōgasukhārthamasaṅkhyēyasaṁyōgānāmapi ca satāṁ dravyāṇāṁvikalpamārgōpadarśanārthaṁ ṣaḍvirēcanayōgaśatāni vyākhyāsyāmaḥ||6||  
 
tatra phala-jīmūtakēkṣvāku-dhāmārgava-kuṭaja-kr̥tavēdhanānāṁ, śyāmā-trivr̥ccaturaṅgula-tilvaka-mahāvr̥kṣa-saptalā-śaṅkhinī-dantī-dravantīnāṁ ca, nānāvidhadēśakālasambhavāsvāda-rasa-vīrya-vipāka-prabhāvagrahaṇād dēha-dōṣa-prakr̥ti-vayō-balāgni-bhakti-sātmya-rōgāvasthādīnāṁnānāprabhāvavattvācca, vicitragandha-varṇa-rasa-sparśānāmupayōgasukhārthamasaṅkhyēyasaṁyōgānāmapi ca satāṁ dravyāṇāṁvikalpamārgōpadarśanārthaṁ ṣaḍvirēcanayōgaśatāni vyākhyāsyāmaḥ||6||  
    
tatra phala-jImUtakekShvAku-dhAmArgava-kuTaja-kRutavedhanAnAM, shyAmA-trivRuccatura~ggula-tilvaka-mahAvRukSha-saptalA-sha~gkhinI-dantI-dravantInAMca, nAnAvidhadeshakAlasambhavAsvAda-rasa-vIrya-vipAka-prabhAvagrahaNAd [1] deha-doSha-prakRuti-vayo-balAgni-bhakti-sAtmya-rogAvasthAdInAMnAnAprabhAvavattvAcca [2] , vicitragandha-varNa-rasa-sparshAnAmupayogasukhArthamasa~gkhyeyasaMyogAnAmapi [3] ca satAM dravyANAMvikalpamArgopadarshanArthaM ShaDvirecanayogashatAni vyAkhyAsyAmaH||6||  
 
tatra phala-jImUtakekShvAku-dhAmArgava-kuTaja-kRutavedhanAnAM, shyAmA-trivRuccatura~ggula-tilvaka-mahAvRukSha-saptalA-sha~gkhinI-dantI-dravantInAMca, nAnAvidhadeshakAlasambhavAsvAda-rasa-vIrya-vipAka-prabhAvagrahaNAd [1] deha-doSha-prakRuti-vayo-balAgni-bhakti-sAtmya-rogAvasthAdInAMnAnAprabhAvavattvAcca [2] , vicitragandha-varNa-rasa-sparshAnAmupayogasukhArthamasa~gkhyeyasaMyogAnAmapi [3] ca satAM dravyANAMvikalpamArgopadarshanArthaM ShaDvirecanayogashatAni vyAkhyAsyAmaH||6||  
 +
</div></div>
    
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Here I will describe six hundred evacuative formulations involving  ''Madanaphala'', ''jimuta'', ''ikshvaku'', ''dhamargava'', ''kutaja'' and ''kritvedhana'' (all emetics); ''shyama'', ''trivrita'', ''chaturangula'', ''tilvaka'', ''mahavriksha, saptala, shankhini, danti'' -  there are innumerable combinations of drugs due to variations in habitat, place and time; taste, ''Rasa, Virya, Vipaka'' and ''Prabhava'' (of drugs); in body, morbidity, constitution, age, strength, ''agni'', inclination, suitability, states of disease etc. (of the patient) and in smell, color, taste and touch (of vehicles and subsidiary drugs) for easy administration. [6]
 
Here I will describe six hundred evacuative formulations involving  ''Madanaphala'', ''jimuta'', ''ikshvaku'', ''dhamargava'', ''kutaja'' and ''kritvedhana'' (all emetics); ''shyama'', ''trivrita'', ''chaturangula'', ''tilvaka'', ''mahavriksha, saptala, shankhini, danti'' -  there are innumerable combinations of drugs due to variations in habitat, place and time; taste, ''Rasa, Virya, Vipaka'' and ''Prabhava'' (of drugs); in body, morbidity, constitution, age, strength, ''agni'', inclination, suitability, states of disease etc. (of the patient) and in smell, color, taste and touch (of vehicles and subsidiary drugs) for easy administration. [6]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
    
तानि तु द्रव्याणि देश-काल-गुण-भाजन-सम्पद्वीर्यबलाधानात् क्रियासमर्थतमानि भवन्ति||७||  
 
तानि तु द्रव्याणि देश-काल-गुण-भाजन-सम्पद्वीर्यबलाधानात् क्रियासमर्थतमानि भवन्ति||७||  
 +
<div class="mw-collapsible-content">
    
tāni tu dravyāṇi dēśa-kāla-guṇa-bhājana-sampadvīryabalādhānāt kriyāsamarthatamāni bhavanti||7||  
 
tāni tu dravyāṇi dēśa-kāla-guṇa-bhājana-sampadvīryabalādhānāt kriyāsamarthatamāni bhavanti||7||  
    
tAni tu dravyANi desha-kAla-guNa-bhAjana-sampadvIryabalAdhAnAt kriyAsamarthatamAni bhavanti||7||  
 
tAni tu dravyANi desha-kAla-guNa-bhAjana-sampadvIryabalAdhAnAt kriyAsamarthatamAni bhavanti||7||  
 +
</div></div>
    
These drugs are the most potent when they are exposed to the most suitable of place, time, properties and containers. [7]
 
These drugs are the most potent when they are exposed to the most suitable of place, time, properties and containers. [7]
    
==== Three Types of ''Desha'' (regions or habitats) ====
 
==== Three Types of ''Desha'' (regions or habitats) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
त्रिविधः खलु देशः- जाङ्गलः, आनूपः, साधारणश्चेति|  
+
त्रिविधः खलु देशः- जाङ्गलः, आनूपः, साधारणश्चेति| <br />
 
तत्र जाङ्गलः पर्याकाशभूयिष्ठः, तरुभिरपि च कदर-खदिरासनाश्वकर्ण-धव-तिनिश-शल्लकी-साल-सोमवल्क-बदरी-तिन्दुकाश्वत्थ-वटामलकीवनगहनः, अनेकशमी-ककुभ-शिंशपाप्रायः, स्थिरशुष्कपवनबलविधूयमानप्रनृत्यत्तरुणविटपः,प्रततमृगतृष्णिकोपगूढतनुखरपरुषसिकताशर्कराबहुलः, लावतित्तिरिचकोरानुचरितभूमिभागः, वातपित्तबहुलः,स्थिरकठिनमनुष्यप्रायो ज्ञेयः, अथानूपो हिन्तालतमालनारिकेलकदलीवनगहनः, सरित्समुद्रपर्यन्तप्रायः, शिशिरपवनबहुलः,वञ्जुलवानीरोपशोभिततीराभिः सरिद्भिरुपगतभूमिभागः, क्षितिधरनिकुञ्जोपशोभितः, मन्दपवनानुवीजितक्षितिरुहगहनः,अनेकवनराजीपुष्पितवनगहनभूमिभागः, स्निग्धतरुप्रतानोपगूढः, हंस-चक्रवाक-बलाका-नन्दीमुख-पुण्डरीक-कादम्ब-मद्गु -भृङ्गराज-शतपत्र-मत्तकोकिलानुनादिततरुविटपः, सुकुमारपुरुषः, पवनकफप्रायो ज्ञेयः;  अनयोरेवद्वयोर्देशयोर्वीरुद्वनस्पतिवानस्पत्यशकुनिमृगगणयुतः स्थिरसुकुमारबलवर्णसंहननोपपन्नसाधारणगुणयुक्तपुरुषःसाधारणो ज्ञेयः||८||  
 
तत्र जाङ्गलः पर्याकाशभूयिष्ठः, तरुभिरपि च कदर-खदिरासनाश्वकर्ण-धव-तिनिश-शल्लकी-साल-सोमवल्क-बदरी-तिन्दुकाश्वत्थ-वटामलकीवनगहनः, अनेकशमी-ककुभ-शिंशपाप्रायः, स्थिरशुष्कपवनबलविधूयमानप्रनृत्यत्तरुणविटपः,प्रततमृगतृष्णिकोपगूढतनुखरपरुषसिकताशर्कराबहुलः, लावतित्तिरिचकोरानुचरितभूमिभागः, वातपित्तबहुलः,स्थिरकठिनमनुष्यप्रायो ज्ञेयः, अथानूपो हिन्तालतमालनारिकेलकदलीवनगहनः, सरित्समुद्रपर्यन्तप्रायः, शिशिरपवनबहुलः,वञ्जुलवानीरोपशोभिततीराभिः सरिद्भिरुपगतभूमिभागः, क्षितिधरनिकुञ्जोपशोभितः, मन्दपवनानुवीजितक्षितिरुहगहनः,अनेकवनराजीपुष्पितवनगहनभूमिभागः, स्निग्धतरुप्रतानोपगूढः, हंस-चक्रवाक-बलाका-नन्दीमुख-पुण्डरीक-कादम्ब-मद्गु -भृङ्गराज-शतपत्र-मत्तकोकिलानुनादिततरुविटपः, सुकुमारपुरुषः, पवनकफप्रायो ज्ञेयः;  अनयोरेवद्वयोर्देशयोर्वीरुद्वनस्पतिवानस्पत्यशकुनिमृगगणयुतः स्थिरसुकुमारबलवर्णसंहननोपपन्नसाधारणगुणयुक्तपुरुषःसाधारणो ज्ञेयः||८||  
 +
<div class="mw-collapsible-content">
   −
trividhaḥ khalu dēśaḥ- jāṅgalaḥ, ānūpaḥ, sādhāraṇaścēti|  
+
trividhaḥ khalu dēśaḥ- jāṅgalaḥ, ānūpaḥ, sādhāraṇaścēti| <br />
 
tatra jāṅgalaḥ paryākāśabhūyiṣṭhaḥ, tarubhirapi ca kadara-khadirāsanāśvakarṇa-dhava-tiniśa-śallakī-sāla-sōmavalka-badarī-tindukāśvattha-vaṭāmalakīvanagahanaḥ, anēkaśamī-kakubha-śiṁśapāprāyaḥ,sthiraśuṣkapavanabalavidhūyamānapranr̥tyattaruṇaviṭapaḥ, pratatamr̥gatr̥ṣṇikōpagūḍhatanukharaparuṣasikatāśarkarābahulaḥ, lāvatittiricakōrānucaritabhūmibhāgaḥ,vātapittabahulaḥ, sthirakaṭhinamanuṣyaprāyō jñēyaḥ, athānūpō hintālatamālanārikēlakadalīvanagahanaḥ,saritsamudraparyantaprāyaḥ, śiśirapavanabahulaḥ, vañjulavānīrōpaśōbhitatīrābhiḥsaridbhirupagatabhūmibhāgaḥ, kṣitidharanikuñjōpaśōbhitaḥ, mandapavanānuvījitakṣitiruhagahanaḥ,anēkavanarājīpuṣpitavanagahanabhūmibhāgaḥ, snigdhatarupratānōpagūḍhaḥ, haṁsa-cakravāka-balākā-nandīmukha-puṇḍarīka-kādamba-madgu  -bhr̥ṅgarāja-śatapatra-mattakōkilānunāditataruviṭapaḥ, sukumārapuruṣaḥ,  pavanakaphaprāyō jñēyaḥ;  anayōrēvadvayōrdēśayōrvīrudvanaspativānaspatyaśakunimr̥gagaṇayutaḥsthirasukumārabalavarṇasaṁhananōpapannasādhāraṇaguṇayuktapuruṣaḥ sādhāraṇō jñēyaḥ||8||
 
tatra jāṅgalaḥ paryākāśabhūyiṣṭhaḥ, tarubhirapi ca kadara-khadirāsanāśvakarṇa-dhava-tiniśa-śallakī-sāla-sōmavalka-badarī-tindukāśvattha-vaṭāmalakīvanagahanaḥ, anēkaśamī-kakubha-śiṁśapāprāyaḥ,sthiraśuṣkapavanabalavidhūyamānapranr̥tyattaruṇaviṭapaḥ, pratatamr̥gatr̥ṣṇikōpagūḍhatanukharaparuṣasikatāśarkarābahulaḥ, lāvatittiricakōrānucaritabhūmibhāgaḥ,vātapittabahulaḥ, sthirakaṭhinamanuṣyaprāyō jñēyaḥ, athānūpō hintālatamālanārikēlakadalīvanagahanaḥ,saritsamudraparyantaprāyaḥ, śiśirapavanabahulaḥ, vañjulavānīrōpaśōbhitatīrābhiḥsaridbhirupagatabhūmibhāgaḥ, kṣitidharanikuñjōpaśōbhitaḥ, mandapavanānuvījitakṣitiruhagahanaḥ,anēkavanarājīpuṣpitavanagahanabhūmibhāgaḥ, snigdhatarupratānōpagūḍhaḥ, haṁsa-cakravāka-balākā-nandīmukha-puṇḍarīka-kādamba-madgu  -bhr̥ṅgarāja-śatapatra-mattakōkilānunāditataruviṭapaḥ, sukumārapuruṣaḥ,  pavanakaphaprāyō jñēyaḥ;  anayōrēvadvayōrdēśayōrvīrudvanaspativānaspatyaśakunimr̥gagaṇayutaḥsthirasukumārabalavarṇasaṁhananōpapannasādhāraṇaguṇayuktapuruṣaḥ sādhāraṇō jñēyaḥ||8||
   −
trividhaH khalu deshaH- jA~ggalaH, AnUpaH, sAdhAraNashceti|  
+
trividhaH khalu deshaH- jA~ggalaH, AnUpaH, sAdhAraNashceti| <br />
 
tatra jA~ggalaH paryAkAshabhUyiShThaH, tarubhirapi ca kadara-khadirAsanAshvakarNa-dhava-tinisha-shallakI-sAla-somavalka-badarI-tindukAshvattha-vaTAmalakIvanagahanaH, anekashamI-kakubha-shiMshapAprAyaH, sthirashuShkapavanabalavidhUyamAnapranRutyattaruNaviTapaH,pratatamRugatRuShNikopagUDhatanukharaparuShasikatAsharkarAbahulaH, lAvatittiricakorAnucaritabhUmibhAgaH, vAtapittabahulaH, sthirakaThinamanuShyaprAyoj~jeyaH, athAnUpo hintAlatamAlanArikelakadalIvanagahanaH, saritsamudraparyantaprAyaH, shishirapavanabahulaH, va~jjulavAnIropashobhitatIrAbhiHsaridbhirupagatabhUmibhAgaH, kShitidharaniku~jjopashobhitaH, mandapavanAnuvIjitakShitiruhagahanaH, anekavanarAjIpuShpitavanagahanabhUmibhAgaH,snigdhatarupratAnopagUDhaH, haMsa-cakravAka-balAkA-nandImukha-puNDarIka-kAdamba-madgu [1] -bhRu~ggarAja-shatapatra-mattakokilAnunAditataruviTapaH,sukumArapuruShaH, pavanakaphaprAyo j~jeyaH; anayoreva dvayordeshayorvIrudvanaspativAnaspatyashakunimRugagaNayutaHsthirasukumArabalavarNasaMhananopapannasAdhAraNaguNayuktapuruShaH sAdhAraNo j~jeyaH||8||  
 
tatra jA~ggalaH paryAkAshabhUyiShThaH, tarubhirapi ca kadara-khadirAsanAshvakarNa-dhava-tinisha-shallakI-sAla-somavalka-badarI-tindukAshvattha-vaTAmalakIvanagahanaH, anekashamI-kakubha-shiMshapAprAyaH, sthirashuShkapavanabalavidhUyamAnapranRutyattaruNaviTapaH,pratatamRugatRuShNikopagUDhatanukharaparuShasikatAsharkarAbahulaH, lAvatittiricakorAnucaritabhUmibhAgaH, vAtapittabahulaH, sthirakaThinamanuShyaprAyoj~jeyaH, athAnUpo hintAlatamAlanArikelakadalIvanagahanaH, saritsamudraparyantaprAyaH, shishirapavanabahulaH, va~jjulavAnIropashobhitatIrAbhiHsaridbhirupagatabhUmibhAgaH, kShitidharaniku~jjopashobhitaH, mandapavanAnuvIjitakShitiruhagahanaH, anekavanarAjIpuShpitavanagahanabhUmibhAgaH,snigdhatarupratAnopagUDhaH, haMsa-cakravAka-balAkA-nandImukha-puNDarIka-kAdamba-madgu [1] -bhRu~ggarAja-shatapatra-mattakokilAnunAditataruviTapaH,sukumArapuruShaH, pavanakaphaprAyo j~jeyaH; anayoreva dvayordeshayorvIrudvanaspativAnaspatyashakunimRugagaNayutaHsthirasukumArabalavarNasaMhananopapannasAdhAraNaguNayuktapuruShaH sAdhAraNo j~jeyaH||8||  
 
+
</div></div>
    
<div style="text-align:justify;">
 
<div style="text-align:justify;">
Line 138: Line 164:     
==== Characteristics of a Suitable ''Desha'' for Medicinal Plants ====
 
==== Characteristics of a Suitable ''Desha'' for Medicinal Plants ====
 +
<div class="mw-collapsible mw-collapsed">
 
        
 
        
 
तत्र देशे साधारणे जाङ्गले वा यथाकालं शिशिरातपपवनसलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशान-चैत्य-देवयजनागार-सभा-श्वभ्राराम-वल्मीकोषरविरहिते कुशरोहिषास्तीर्णे  स्निग्धकृष्णमधुरमृत्तिके  सुवर्णवर्णमधुरमृत्तिके वामृदावफालकृष्टेऽनुपहतेऽन्यैर्बलवत्तरैर्द्रुमैरौषधानि जातानि प्रशस्यन्ते||९||  
 
तत्र देशे साधारणे जाङ्गले वा यथाकालं शिशिरातपपवनसलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशान-चैत्य-देवयजनागार-सभा-श्वभ्राराम-वल्मीकोषरविरहिते कुशरोहिषास्तीर्णे  स्निग्धकृष्णमधुरमृत्तिके  सुवर्णवर्णमधुरमृत्तिके वामृदावफालकृष्टेऽनुपहतेऽन्यैर्बलवत्तरैर्द्रुमैरौषधानि जातानि प्रशस्यन्ते||९||  
 +
<div class="mw-collapsible-content">
    
tatra dēśē sādhāraṇē jāṅgalē vā yathākālaṁ śiśirātapapavanasalilasēvitē samē śucau pradakṣiṇōdakēśmaśāna-caitya-dēvayajanāgāra-sabhā-śvabhrārāma-valmīkōṣaravirahitē kuśarōhiṣāstīrṇēsnigdhakr̥ṣṇamadhuramr̥ttikē suvarṇavarṇamadhuramr̥ttikē vāmr̥dāvaphālakr̥ṣṭē'nupahatē'nyairbalavattarairdrumairauṣadhāni jātāni praśasyantē||9|  
 
tatra dēśē sādhāraṇē jāṅgalē vā yathākālaṁ śiśirātapapavanasalilasēvitē samē śucau pradakṣiṇōdakēśmaśāna-caitya-dēvayajanāgāra-sabhā-śvabhrārāma-valmīkōṣaravirahitē kuśarōhiṣāstīrṇēsnigdhakr̥ṣṇamadhuramr̥ttikē suvarṇavarṇamadhuramr̥ttikē vāmr̥dāvaphālakr̥ṣṭē'nupahatē'nyairbalavattarairdrumairauṣadhāni jātāni praśasyantē||9|  
    
tatra deshe sAdhAraNe jA~ggale vA yathAkAlaM shishirAtapapavanasalilasevite same shucau pradakShiNodake shmashAna-caitya-devayajanAgAra-sabhA-shvabhrArAma-valmIkoSharavirahite kusharohiShAstIrNe snigdhakRuShNamadhuramRuttike suvarNavarNamadhuramRuttike vAmRudAvaphAlakRuShTe~anupahate~anyairbalavattarairdrumairauShadhAni jAtAni prashasyante||9||  
 
tatra deshe sAdhAraNe jA~ggale vA yathAkAlaM shishirAtapapavanasalilasevite same shucau pradakShiNodake shmashAna-caitya-devayajanAgAra-sabhA-shvabhrArAma-valmIkoSharavirahite kusharohiShAstIrNe snigdhakRuShNamadhuramRuttike suvarNavarNamadhuramRuttike vAmRudAvaphAlakRuShTe~anupahate~anyairbalavattarairdrumairauShadhAni jAtAni prashasyante||9||  
 +
</div></div>
    
Medicinal plants grown in medium or arid zones, nourished timely with cold, sun (heat), air and water, even, clean, with facilities of water, except cremation ground, sacred place, temple, meeting place, ditch, orchard, ant-hills and barren land, covered with ''kusha'' and ''rohisha'' plants, having unctuous, black, sweet or golden sweet soil, soft, unploughed,and unaffected by other stronger plants are recommended (for us). [9]
 
Medicinal plants grown in medium or arid zones, nourished timely with cold, sun (heat), air and water, even, clean, with facilities of water, except cremation ground, sacred place, temple, meeting place, ditch, orchard, ant-hills and barren land, covered with ''kusha'' and ''rohisha'' plants, having unctuous, black, sweet or golden sweet soil, soft, unploughed,and unaffected by other stronger plants are recommended (for us). [9]
    
==== Method of Collection of Medicinal Plants ====
 
==== Method of Collection of Medicinal Plants ====
 +
<div class="mw-collapsible mw-collapsed">
    
तत्र यानि कालजातान्युपागतसम्पूर्णप्रमाण-रसवीर्य-गन्धानि    कालातपाग्निसलिलपवनजन्तुभिरनुपहतगन्ध-वर्ण-रस-स्पर्श-प्रभावाणि  प्रत्यग्राण्युदीच्यां दिशि स्थितानि;  तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यं, ग्रीष्मे मूलानि शिशिरे वाशीर्णप्ररूढपर्णानां, शरदि त्वक्कन्दक्षीराणि, हेमन्ते साराणि, यथर्तु पुष्पफलमिति; मङ्गलाचारः कल्याणवृत्तः शुचिःशुक्लवासाः सम्पूज्य देवता अश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात्||१०||
 
तत्र यानि कालजातान्युपागतसम्पूर्णप्रमाण-रसवीर्य-गन्धानि    कालातपाग्निसलिलपवनजन्तुभिरनुपहतगन्ध-वर्ण-रस-स्पर्श-प्रभावाणि  प्रत्यग्राण्युदीच्यां दिशि स्थितानि;  तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यं, ग्रीष्मे मूलानि शिशिरे वाशीर्णप्ररूढपर्णानां, शरदि त्वक्कन्दक्षीराणि, हेमन्ते साराणि, यथर्तु पुष्पफलमिति; मङ्गलाचारः कल्याणवृत्तः शुचिःशुक्लवासाः सम्पूज्य देवता अश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात्||१०||
 +
<div class="mw-collapsible-content">
    
tatra yāni kālajātānyupāgatasampūrṇapramāṇa-rasavīrya-gandhāni  kālātapāgnisalilapavanajantubhiranupahatagandha-varṇa-rasa-sparśa-prabhāvāṇi pratyagrāṇyudīcyāṁdiśi sthitāni; tēṣāṁ śākhāpalāśamaciraprarūḍhaṁ varṣāvasantayōrgrāhyaṁ, grīṣmē mūlāni śiśirē vāśīrṇaprarūḍhaparṇānāṁ, śaradi tvakkandakṣīrāṇi, hēmantē sārāṇ,yathartu puṣpaphalamiti;maṅgalācāraḥ kalyāṇavr̥ttaḥ śuciḥ śuklavāsāḥ sampūjya dēvatā aśvinau gōbrāhmaṇāṁśca kr̥tōpavāsaḥprāṅmukha udaṅmukhō vā gr̥hṇīyāt||10||
 
tatra yāni kālajātānyupāgatasampūrṇapramāṇa-rasavīrya-gandhāni  kālātapāgnisalilapavanajantubhiranupahatagandha-varṇa-rasa-sparśa-prabhāvāṇi pratyagrāṇyudīcyāṁdiśi sthitāni; tēṣāṁ śākhāpalāśamaciraprarūḍhaṁ varṣāvasantayōrgrāhyaṁ, grīṣmē mūlāni śiśirē vāśīrṇaprarūḍhaparṇānāṁ, śaradi tvakkandakṣīrāṇi, hēmantē sārāṇ,yathartu puṣpaphalamiti;maṅgalācāraḥ kalyāṇavr̥ttaḥ śuciḥ śuklavāsāḥ sampūjya dēvatā aśvinau gōbrāhmaṇāṁśca kr̥tōpavāsaḥprāṅmukha udaṅmukhō vā gr̥hṇīyāt||10||
    
tatra yAni kAlajAtAnyupAgatasampUrNapramANa-rasavIrya-gandhAni [1] kAlAtapAgnisalilapavanajantubhiranupahatagandha-varNa-rasa-sparsha-prabhAvANipratyagrANyudIcyAM dishi sthitAni; teShAM shAkhApalAshamaciraprarUDhaM varShAvasantayorgrAhyaM, grIShme mUlAni shishire vA shIrNaprarUDhaparNAnAM,sharadi tvakkandakShIrANi, hemante sArANi, yathartu puShpaphalamiti; ma~ggalAcAraH kalyANavRuttaH shuciH shuklavAsAH sampUjya devatA ashvinaugobrAhmaNAMshca kRutopavAsaH prA~gmukha uda~gmukho vA gRuhNIyAt||10||  
 
tatra yAni kAlajAtAnyupAgatasampUrNapramANa-rasavIrya-gandhAni [1] kAlAtapAgnisalilapavanajantubhiranupahatagandha-varNa-rasa-sparsha-prabhAvANipratyagrANyudIcyAM dishi sthitAni; teShAM shAkhApalAshamaciraprarUDhaM varShAvasantayorgrAhyaM, grIShme mUlAni shishire vA shIrNaprarUDhaparNAnAM,sharadi tvakkandakShIrANi, hemante sArANi, yathartu puShpaphalamiti; ma~ggalAcAraH kalyANavRuttaH shuciH shuklavAsAH sampUjya devatA ashvinaugobrAhmaNAMshca kRutopavAsaH prA~gmukha uda~gmukho vA gRuhNIyAt||10||  
 +
</div></div>
    
Of all medicinal plants, those that are grown in time (proper season), grow mature with taste, potency and smell; have smell, color, taste, touch and efficacy unaffected by time, sun, fire, water, air and organisms, are fresh and situated in northern direction (should be collected). Their branches and leaves should be collected in rainy seasons and when those plants are fully matured; bark, tubers and latex should be collected in autumn; heartwood in early winter and flowers and fruits according to their season. These should be collected by one with auspicious behavior, benevolent conduct, cleanliness and white dress after worshiping, observing fast and facing toward east or north. [10]
 
Of all medicinal plants, those that are grown in time (proper season), grow mature with taste, potency and smell; have smell, color, taste, touch and efficacy unaffected by time, sun, fire, water, air and organisms, are fresh and situated in northern direction (should be collected). Their branches and leaves should be collected in rainy seasons and when those plants are fully matured; bark, tubers and latex should be collected in autumn; heartwood in early winter and flowers and fruits according to their season. These should be collected by one with auspicious behavior, benevolent conduct, cleanliness and white dress after worshiping, observing fast and facing toward east or north. [10]
    
==== Method of Storage ====
 
==== Method of Storage ====
 +
<div class="mw-collapsible mw-collapsed">
 
   
 
   
 
गृहीत्वा चानुरूपगुणवद्भाजनस्थान्यागारेषू प्रागुदग्द्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्सु, अग्नि-सलिलोपस्वेद-धूम-रजो-मूषक-चतुष्पदामनभिगमनीयानि  स्ववच्छन्नानि  शिक्येष्वासज्य  स्थापयेत्||११||  
 
गृहीत्वा चानुरूपगुणवद्भाजनस्थान्यागारेषू प्रागुदग्द्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्सु, अग्नि-सलिलोपस्वेद-धूम-रजो-मूषक-चतुष्पदामनभिगमनीयानि  स्ववच्छन्नानि  शिक्येष्वासज्य  स्थापयेत्||११||  
 +
<div class="mw-collapsible-content">
    
gr̥hītvā cānurūpaguṇavadbhājanasthānyāgārēṣū prāgudagdvārēṣu nivātapravātaikadēśēṣunityapuṣpōpahārabalikarmavatsu, agni-salilōpasvēda-dhūma-rajō-mūṣaka-catuṣpadāmanabhigamanīyānisvavacchannāni śikyēṣvāsajya sthāpayēt||11||  
 
gr̥hītvā cānurūpaguṇavadbhājanasthānyāgārēṣū prāgudagdvārēṣu nivātapravātaikadēśēṣunityapuṣpōpahārabalikarmavatsu, agni-salilōpasvēda-dhūma-rajō-mūṣaka-catuṣpadāmanabhigamanīyānisvavacchannāni śikyēṣvāsajya sthāpayēt||11||  
    
gRuhItvA cAnurUpaguNavadbhAjanasthAnyAgAreShU [1] prAgudagdvAreShu nivAtapravAtaikadesheShu nityapuShpopahArabalikarmavatsu, agni-salilopasveda-dhUma-rajo-mUShaka-catuShpadAmanabhigamanIyAni svavacchannAni shikyeShvAsajya sthApayet||11||  
 
gRuhItvA cAnurUpaguNavadbhAjanasthAnyAgAreShU [1] prAgudagdvAreShu nivAtapravAtaikadesheShu nityapuShpopahArabalikarmavatsu, agni-salilopasveda-dhUma-rajo-mUShaka-catuShpadAmanabhigamanIyAni svavacchannAni shikyeShvAsajya sthApayet||11||  
 +
</div></div>
    
After collecting the plant extracts, they should be kept in suitable containers and stored in rooms facing eastward or northward, devoid of wind but well ventilated , and daily ritualized with offering of flower and other things, holding them up in a swing of rope well-covered and making them unapproachable for fire, water, humidity, smoke, dust, rats and quadrupeds. [11]
 
After collecting the plant extracts, they should be kept in suitable containers and stored in rooms facing eastward or northward, devoid of wind but well ventilated , and daily ritualized with offering of flower and other things, holding them up in a swing of rope well-covered and making them unapproachable for fire, water, humidity, smoke, dust, rats and quadrupeds. [11]
    
==== Administration per ''Dosha'' Dominance ====
 
==== Administration per ''Dosha'' Dominance ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तानि च यथादोषं प्रयुञ्जीत सुरा-सौवीरक-तुषोदक-मैरेय-मेदक-धान्याम्ल -फलाम्ल-दध्यम्लादिभिर्वाते, मृद्वीकामलक -मधु-मधुक-परूषक-फाणितक्षीरादिभिः पित्ते, श्लेष्मणि तु मधु-मूत्र-कषायादिभिर्भावितान्यालोडितानि च; इत्युद्देशः|  
+
तानि च यथादोषं प्रयुञ्जीत सुरा-सौवीरक-तुषोदक-मैरेय-मेदक-धान्याम्ल -फलाम्ल-दध्यम्लादिभिर्वाते, मृद्वीकामलक -मधु-मधुक-परूषक-फाणितक्षीरादिभिः पित्ते, श्लेष्मणि तु मधु-मूत्र-कषायादिभिर्भावितान्यालोडितानि च; इत्युद्देशः| <br />
 
तं विस्तरेण द्रव्य-देह-दोष-सात्म्यादीनि प्रविभज्य व्याख्यास्यामः||१२||
 
तं विस्तरेण द्रव्य-देह-दोष-सात्म्यादीनि प्रविभज्य व्याख्यास्यामः||१२||
 +
<div class="mw-collapsible-content">
    
tāni ca yathādōṣaṁ prayuñjīta surā-sauvīraka-tuṣōdaka-mairēya-mēdaka-dhānyāmla -phalāmla-dadhyamlādibhirvātē, mr̥dvīkāmalaka -madhu-madhuka-parūṣaka-phāṇitakṣīrādibhiḥ pittē, ślēṣmaṇi tumadhu-mūtra- kaṣāyādibhirbhāvitānyālōḍitāni ca;  ityuddēśaḥ| taṁ vistarēṇa dravya-dēha-dōṣa-sātmyādīni pravibhajya  vyākhyāsyāmaḥ||12||  
 
tāni ca yathādōṣaṁ prayuñjīta surā-sauvīraka-tuṣōdaka-mairēya-mēdaka-dhānyāmla -phalāmla-dadhyamlādibhirvātē, mr̥dvīkāmalaka -madhu-madhuka-parūṣaka-phāṇitakṣīrādibhiḥ pittē, ślēṣmaṇi tumadhu-mūtra- kaṣāyādibhirbhāvitānyālōḍitāni ca;  ityuddēśaḥ| taṁ vistarēṇa dravya-dēha-dōṣa-sātmyādīni pravibhajya  vyākhyāsyāmaḥ||12||  
Line 176: Line 213:  
tAni ca yathAdoShaM prayu~jjIta surA-sauvIraka-tuShodaka-maireya-medaka-dhAnyAmla [1] -phalAmla-dadhyamlAdibhirvAte, mRudvIkAmalaka [2] -madhu-madhuka-parUShaka-phANitakShIrAdibhiH pitte, shleShmaNi tu madhu-mUtra-kaShAyAdibhirbhAvitAnyAloDitAni ca; ityuddeshaH|  
 
tAni ca yathAdoShaM prayu~jjIta surA-sauvIraka-tuShodaka-maireya-medaka-dhAnyAmla [1] -phalAmla-dadhyamlAdibhirvAte, mRudvIkAmalaka [2] -madhu-madhuka-parUShaka-phANitakShIrAdibhiH pitte, shleShmaNi tu madhu-mUtra-kaShAyAdibhirbhAvitAnyAloDitAni ca; ityuddeshaH|  
 
taM vistareNa dravya-deha-doSha-sAtmyAdIni [3] pravibhajya vyAkhyAsyAmaH||12||  
 
taM vistareNa dravya-deha-doSha-sAtmyAdIni [3] pravibhajya vyAkhyAsyAmaH||12||  
 
+
</div></div>
    
These (drugs) should be administered according to the relevant ''dosha'', with an appropriate vehicle/medium such as wine, ''Sauviraka, Tusodaka, Maireya, Medaka,'' ''Dhanyamla, Phalamla,'' sour curd, etc. in ''vata''; grapes, ''Amalaka'', honey, ''Madhuka, Parusaka, Phanita,'' milk etc. in ''pitta'' and in ''kapha'' impregnated with or dissolved in honey, urine and decoction etc. This is in a nutshell. This will be explained further in details according to drugs, body, morbidity, suitability etc. [12]  
 
These (drugs) should be administered according to the relevant ''dosha'', with an appropriate vehicle/medium such as wine, ''Sauviraka, Tusodaka, Maireya, Medaka,'' ''Dhanyamla, Phalamla,'' sour curd, etc. in ''vata''; grapes, ''Amalaka'', honey, ''Madhuka, Parusaka, Phanita,'' milk etc. in ''pitta'' and in ''kapha'' impregnated with or dissolved in honey, urine and decoction etc. This is in a nutshell. This will be explained further in details according to drugs, body, morbidity, suitability etc. [12]  
    
==== [[Madanakalpa Adhyaya#Vidhi Vimarsha|Administration of Madanaphala]] ====
 
==== [[Madanakalpa Adhyaya#Vidhi Vimarsha|Administration of Madanaphala]] ====
 +
<div class="mw-collapsible mw-collapsed">
    
वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षते, अनपायित्वात्|  
 
वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षते, अनपायित्वात्|  
Line 193: Line 231:     
तासां घृतदधिमधुपललविमृदितानां पुनः शुष्काणां नवं कलशं सुप्रमृष्टवालुकमरजस्कमाकण्ठं पूरयित्वा स्ववच्छन्नं स्वनुगुप्तंशिक्येष्वासज्य  सम्यक् स्थापयेत्||१३||  
 
तासां घृतदधिमधुपललविमृदितानां पुनः शुष्काणां नवं कलशं सुप्रमृष्टवालुकमरजस्कमाकण्ठं पूरयित्वा स्ववच्छन्नं स्वनुगुप्तंशिक्येष्वासज्य  सम्यक् स्थापयेत्||१३||  
 +
<div class="mw-collapsible-content">
    
vamanadravyāṇāṁ madanaphalāni śrēṣṭhatamānyācakṣatē, anapāyitvāt|  
 
vamanadravyāṇāṁ madanaphalāni śrēṣṭhatamānyācakṣatē, anapāyitvāt|  
Line 210: Line 249:  
sushuShkANAM phalapippalIruddharet [4] |  
 
sushuShkANAM phalapippalIruddharet [4] |  
 
tAsAM ghRutadadhimadhupalalavimRuditAnAM punaH shuShkANAM navaM kalashaM supramRuShTavAlukamarajaskamAkaNThaM pUrayitvA svavacchannaMsvanuguptaM shikyeShvAsajya [5] samyak sthApayet||13||  
 
tAsAM ghRutadadhimadhupalalavimRuditAnAM punaH shuShkANAM navaM kalashaM supramRuShTavAlukamarajaskamAkaNThaM pUrayitvA svavacchannaMsvanuguptaM shikyeShvAsajya [5] samyak sthApayet||13||  
 
+
</div></div>
    
Of all the emetic drugs, ''Madana'' fruits are regarded as the best ones because they are free from complications. These should be collected during the period of transition between spring and summer in ''Pusya, Aswini'' or ''Mrigasiras'' constellation and ''Maitra Muhurta''. Those which are ripe, undamaged, non-green, of pale color, free organisms, under-composed, uneaten by animals, not too small (immature) should be taken. Having been washed, wrapped within ''Kusa'' grass and pasted with fresh cow-dung they should be stored for eight days in the heap of one of the following-barley husk, black gram, ''Sali'' rice, horse gram and green gram. Thereafter when they are softened and develop good honey-like aroma they should be taken out and dried (in the sun). When they are well-dried, their pepper-like seeds should be mixed gently with ghee, curd, honey and sesamum paste and again dried. Finally they should be filled up in a new earthen pitcher, well-cleaned and dustless, up to neck and placed well on a swing of rope well-covered and well-protected. [13]
 
Of all the emetic drugs, ''Madana'' fruits are regarded as the best ones because they are free from complications. These should be collected during the period of transition between spring and summer in ''Pusya, Aswini'' or ''Mrigasiras'' constellation and ''Maitra Muhurta''. Those which are ripe, undamaged, non-green, of pale color, free organisms, under-composed, uneaten by animals, not too small (immature) should be taken. Having been washed, wrapped within ''Kusa'' grass and pasted with fresh cow-dung they should be stored for eight days in the heap of one of the following-barley husk, black gram, ''Sali'' rice, horse gram and green gram. Thereafter when they are softened and develop good honey-like aroma they should be taken out and dried (in the sun). When they are well-dried, their pepper-like seeds should be mixed gently with ghee, curd, honey and sesamum paste and again dried. Finally they should be filled up in a new earthen pitcher, well-cleaned and dustless, up to neck and placed well on a swing of rope well-covered and well-protected. [13]
Line 242: Line 281:     
==== Procedure of ''Vamana'' ====
 
==== Procedure of ''Vamana'' ====
 +
<div class="mw-collapsible mw-collapsed">
    
अथ च्छर्दनीयमातुरं द्व्यहं त्र्यहं वा स्नेहस्वेदोपपन्नं श्वश्छर्दयितव्यमिति ग्राम्यानूपौदकमांसरस-क्षीर-दधि-माष-तिल-शाकादिभिः समुत्क्लेशितश्लेष्माणं व्युषितं जीर्णाहारं पूर्वाह्णे कृतबलिहोममङ्गलप्रायश्चित्तं निरन्नमनतिस्निग्धं यवाग्वाघृतमात्रां पीतवन्तं, तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत जर्जरीकृत्य यष्टिमधुकषायेण कोविदार-कर्बुदार-नीप-विदुल-बिम्बी-शणपुष्पी-सदापुष्पी-प्रत्यक्पुष्पीकषायाणामन्यतमेन वा रात्रिमुषितं विमृद्य पूतं मधुसैन्धवयुक्तंसुखोष्णं कृत्वा  पूर्णं  शरावं मन्त्रेणानेनाभिमन्त्रयेत्- ‘ॐ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः| ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु ते|  
 
अथ च्छर्दनीयमातुरं द्व्यहं त्र्यहं वा स्नेहस्वेदोपपन्नं श्वश्छर्दयितव्यमिति ग्राम्यानूपौदकमांसरस-क्षीर-दधि-माष-तिल-शाकादिभिः समुत्क्लेशितश्लेष्माणं व्युषितं जीर्णाहारं पूर्वाह्णे कृतबलिहोममङ्गलप्रायश्चित्तं निरन्नमनतिस्निग्धं यवाग्वाघृतमात्रां पीतवन्तं, तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत जर्जरीकृत्य यष्टिमधुकषायेण कोविदार-कर्बुदार-नीप-विदुल-बिम्बी-शणपुष्पी-सदापुष्पी-प्रत्यक्पुष्पीकषायाणामन्यतमेन वा रात्रिमुषितं विमृद्य पूतं मधुसैन्धवयुक्तंसुखोष्णं कृत्वा  पूर्णं  शरावं मन्त्रेणानेनाभिमन्त्रयेत्- ‘ॐ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः| ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु ते|  
Line 250: Line 290:     
इत्येष सर्वश्छर्दनयोगविधिः||१४||  
 
इत्येष सर्वश्छर्दनयोगविधिः||१४||  
 +
<div class="mw-collapsible-content">
    
atha cchardanīyamāturaṁ dvyahaṁ tryahaṁ vā snēhasvēdōpapannaṁ śvaśchardayitavyamitigrāmyānūpaudakamāṁsarasa-kṣīra-dadhi-māṣa-tila-śākādibhiḥ samutklēśitaślēṣmāṇaṁ vyuṣitaṁjīrṇāhāraṁ pūrvāhṇē kr̥tabalihōmamaṅgalaprāyaścittaṁ nirannamanatisnigdhaṁ yavāgvā ghr̥tamātrāṁpītavantaṁ, tāsāṁ phalapippalīnāmantarnakhamuṣṭiṁ yāvadvā sādhu manyēta jarjarīkr̥tyayaṣṭimadhukaṣāyēṇa kōvidāra-karbudāra-nīpa-vidula-bimbī-śaṇapuṣpī-sadāpuṣpī-pratyakpuṣpī-kaṣāyāṇāmanyatamēna vā rātrimuṣitaṁ vimr̥dya pūtaṁ madhusaindhavayuktaṁ sukhōṣṇaṁ kr̥tvā pūrṇaṁśarāvaṁ mantrēṇānēnābhimantrayēt-  
 
atha cchardanīyamāturaṁ dvyahaṁ tryahaṁ vā snēhasvēdōpapannaṁ śvaśchardayitavyamitigrāmyānūpaudakamāṁsarasa-kṣīra-dadhi-māṣa-tila-śākādibhiḥ samutklēśitaślēṣmāṇaṁ vyuṣitaṁjīrṇāhāraṁ pūrvāhṇē kr̥tabalihōmamaṅgalaprāyaścittaṁ nirannamanatisnigdhaṁ yavāgvā ghr̥tamātrāṁpītavantaṁ, tāsāṁ phalapippalīnāmantarnakhamuṣṭiṁ yāvadvā sādhu manyēta jarjarīkr̥tyayaṣṭimadhukaṣāyēṇa kōvidāra-karbudāra-nīpa-vidula-bimbī-śaṇapuṣpī-sadāpuṣpī-pratyakpuṣpī-kaṣāyāṇāmanyatamēna vā rātrimuṣitaṁ vimr̥dya pūtaṁ madhusaindhavayuktaṁ sukhōṣṇaṁ kr̥tvā pūrṇaṁśarāvaṁ mantrēṇānēnābhimantrayēt-  
Line 270: Line 311:  
ityevamabhimantryoda~gmukhaM prA~gmukhaM vA~a~aturaM pAyayecchleShmajvaragulmapratishyAyArtaM visheSheNa punaH punarApittAgamanAt, tena sAdhuvamati; hInavegaM tu pippalyAmalaka-sarShapa-vacAkalkalavaNoShNodakaiH punaH punaH pravartayedApittadarshanAt|  
 
ityevamabhimantryoda~gmukhaM prA~gmukhaM vA~a~aturaM pAyayecchleShmajvaragulmapratishyAyArtaM visheSheNa punaH punarApittAgamanAt, tena sAdhuvamati; hInavegaM tu pippalyAmalaka-sarShapa-vacAkalkalavaNoShNodakaiH punaH punaH pravartayedApittadarshanAt|  
 
ityeSha sarvashchardanayogavidhiH||14||  
 
ityeSha sarvashchardanayogavidhiH||14||  
 +
</div></div>
      Line 278: Line 320:  
After enchanting thus, the physician should administer the drug to the patient facing northward or eastward particularly suffering from ''kaphaja'' fever, ''gulma'' and coryza time and again until bile begins to come out. Thus he vomits well. If the urges are deficient, they should be moved by administering paste of ''Pippali, Amalaka, Sarsapa, Vacha'' and salt dissolved in hot water frequently till bile is seen. This is the entire method of administration of emetic drugs. [14]
 
After enchanting thus, the physician should administer the drug to the patient facing northward or eastward particularly suffering from ''kaphaja'' fever, ''gulma'' and coryza time and again until bile begins to come out. Thus he vomits well. If the urges are deficient, they should be moved by administering paste of ''Pippali, Amalaka, Sarsapa, Vacha'' and salt dissolved in hot water frequently till bile is seen. This is the entire method of administration of emetic drugs. [14]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 
        
 
        
 
सर्वेषु तु मधुसैन्धवं कफविलयनच्छेदार्थं वमनेषु विदध्यात्|  
 
सर्वेषु तु मधुसैन्धवं कफविलयनच्छेदार्थं वमनेषु विदध्यात्|  
    
न चोष्णविरोधो मधुनश्छर्दनयोगयुक्तस्य, अविपक्वप्रत्यागमनाद्दोषनिर्हरणाच्च||१५||  
 
न चोष्णविरोधो मधुनश्छर्दनयोगयुक्तस्य, अविपक्वप्रत्यागमनाद्दोषनिर्हरणाच्च||१५||  
 +
<div class="mw-collapsible-content">
    
sarvēṣu tu madhusaindhavaṁ kaphavilayanacchēdārthaṁ vamanēṣu vidadhyāt|  
 
sarvēṣu tu madhusaindhavaṁ kaphavilayanacchēdārthaṁ vamanēṣu vidadhyāt|  
Line 290: Line 334:     
na coShNavirodho madhunashchardanayogayuktasya, avipakvapratyAgamanAddoShanirharaNAcca||15||  
 
na coShNavirodho madhunashchardanayogayuktasya, avipakvapratyAgamanAddoShanirharaNAcca||15||  
 +
</div></div>
      Line 295: Line 340:     
==== Various Pharmaceutical Preparations of ''Madanaphala'' ====
 
==== Various Pharmaceutical Preparations of ''Madanaphala'' ====
 +
<div class="mw-collapsible mw-collapsed">
 
   
 
   
 
फलपिप्पलीनां द्वौ द्वौ भागौ कोविदारादिकषायेण त्रिःसप्तकृत्वः स्रावयेत्, तेन रसेन तृतीयं भागं पिष्ट्वा मात्रांहरीतकीभिर्बिभीतकैरामलैर्वा तुल्यां वर्तयेत्, तासामेकां द्वे वा पूर्वोक्तानां कषायाणामन्यतमस्याञ्जलिमात्रेण विमृद्यबलवच्छ्लेष्मप्रसेकग्रन्थिज्वरोदरारुचिषु पाययेदिति समानं पूर्वेण||१६||  
 
फलपिप्पलीनां द्वौ द्वौ भागौ कोविदारादिकषायेण त्रिःसप्तकृत्वः स्रावयेत्, तेन रसेन तृतीयं भागं पिष्ट्वा मात्रांहरीतकीभिर्बिभीतकैरामलैर्वा तुल्यां वर्तयेत्, तासामेकां द्वे वा पूर्वोक्तानां कषायाणामन्यतमस्याञ्जलिमात्रेण विमृद्यबलवच्छ्लेष्मप्रसेकग्रन्थिज्वरोदरारुचिषु पाययेदिति समानं पूर्वेण||१६||  
 +
<div class="mw-collapsible-content">
    
phalapippalīnāṁ dvau dvau bhāgau kōvidārādikaṣāyēṇa triḥsaptakr̥tvaḥ srāvayēt, tēna rasēna tr̥tīyaṁbhāgaṁ piṣṭvā mātrāṁ harītakībhirbibhītakairāmalairvā tulyāṁ vartayēt, tāsāmēkāṁ dvē vā pūrvōktānāṁkaṣāyāṇāmanyatamasyāñjalimātrēṇa vimr̥dya balavacchlēṣmaprasēkagranthijvarōdarāruciṣu pāyayēditisamānaṁ pūrvēṇa||16||  
 
phalapippalīnāṁ dvau dvau bhāgau kōvidārādikaṣāyēṇa triḥsaptakr̥tvaḥ srāvayēt, tēna rasēna tr̥tīyaṁbhāgaṁ piṣṭvā mātrāṁ harītakībhirbibhītakairāmalairvā tulyāṁ vartayēt, tāsāmēkāṁ dvē vā pūrvōktānāṁkaṣāyāṇāmanyatamasyāñjalimātrēṇa vimr̥dya balavacchlēṣmaprasēkagranthijvarōdarāruciṣu pāyayēditisamānaṁ pūrvēṇa||16||  
    
phalapippalInAM dvau dvau bhAgau kovidArAdikaShAyeNa triHsaptakRutvaH srAvayet, tena rasena tRutIyaM bhAgaM piShTvA mAtrAMharItakIbhirbibhItakairAmalairvA tulyAM vartayet, tAsAmekAM dve vA pUrvoktAnAM kaShAyANAmanyatamasyA~jjalimAtreNa vimRudyabalavacchleShmaprasekagranthijvarodarAruciShu pAyayediti samAnaM pUrveNa ||16||  
 
phalapippalInAM dvau dvau bhAgau kovidArAdikaShAyeNa triHsaptakRutvaH srAvayet, tena rasena tRutIyaM bhAgaM piShTvA mAtrAMharItakIbhirbibhItakairAmalairvA tulyAM vartayet, tAsAmekAM dve vA pUrvoktAnAM kaShAyANAmanyatamasyA~jjalimAtreNa vimRudyabalavacchleShmaprasekagranthijvarodarAruciShu pAyayediti samAnaM pUrveNa ||16||  
 +
</div></div>
    
Two parts of the seeds of ''Madanphala'' should be washed with the decoction of ''Kovidara'' etc. twenty one times. With this liquid the third part of the same (seeds) should be pounded and made into doses equal to (the fruits) of ''Haritaki, Bibhitaka'' or ''Amalaka''. Of them one or two doses after having been impregnated with one of the above decoctions in quantity of 160 ml. should be administered in cases of severe salivation, glands, fever, ''Udara'' and anorexia. Other things as above. [16]
 
Two parts of the seeds of ''Madanphala'' should be washed with the decoction of ''Kovidara'' etc. twenty one times. With this liquid the third part of the same (seeds) should be pounded and made into doses equal to (the fruits) of ''Haritaki, Bibhitaka'' or ''Amalaka''. Of them one or two doses after having been impregnated with one of the above decoctions in quantity of 160 ml. should be administered in cases of severe salivation, glands, fever, ''Udara'' and anorexia. Other things as above. [16]
 +
<div class="mw-collapsible mw-collapsed">
    
फलपिप्पलीक्षीरं, तेन वा क्षीरयवागूमधोभागे रक्तपित्ते हृद्दाहे च; तज्जस्य वा दध्न उत्तरकं कफच्छर्दितमकप्रसेकेषु ; तस्यवा पयसः शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरःकण्ठहृदये च तनुकफोपदिग्धे, इति समानं पूर्वेण||१७||  
 
फलपिप्पलीक्षीरं, तेन वा क्षीरयवागूमधोभागे रक्तपित्ते हृद्दाहे च; तज्जस्य वा दध्न उत्तरकं कफच्छर्दितमकप्रसेकेषु ; तस्यवा पयसः शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरःकण्ठहृदये च तनुकफोपदिग्धे, इति समानं पूर्वेण||१७||  
 +
<div class="mw-collapsible-content">
    
phalapippalīkṣīraṁ, tēna vā kṣīrayavāgūmadhōbhāgē raktapittē hr̥ddāhē ca; tajjasya vā dadhna uttarakaṁkaphaccharditamakaprasēkēṣu ; tasya vā payasaḥ śītasya santānikāñjaliṁ pittē prakupitēuraḥkaṇṭhahr̥dayē ca tanukaphōpadigdhē, iti samānaṁ pūrvēṇa||17||  
 
phalapippalīkṣīraṁ, tēna vā kṣīrayavāgūmadhōbhāgē raktapittē hr̥ddāhē ca; tajjasya vā dadhna uttarakaṁkaphaccharditamakaprasēkēṣu ; tasya vā payasaḥ śītasya santānikāñjaliṁ pittē prakupitēuraḥkaṇṭhahr̥dayē ca tanukaphōpadigdhē, iti samānaṁ pūrvēṇa||17||  
    
phalapippalIkShIraM, tena vA kShIrayavAgUmadhobhAge raktapitte hRuddAhe ca; tajjasya vA dadhna uttarakaM kaphaccharditamakaprasekeShu [1] ; tasya vApayasaH shItasya santAnikA~jjaliM pitte prakupite uraHkaNThahRudaye ca tanukaphopadigdhe, iti samAnaM pUrveNa||17||  
 
phalapippalIkShIraM, tena vA kShIrayavAgUmadhobhAge raktapitte hRuddAhe ca; tajjasya vA dadhna uttarakaM kaphaccharditamakaprasekeShu [1] ; tasya vApayasaH shItasya santAnikA~jjaliM pitte prakupite uraHkaNThahRudaye ca tanukaphopadigdhe, iti samAnaM pUrveNa||17||  
 +
</div></div>
    
Milk boiled with ''Madanaphala'' seeds and gruel prepared with this milk are given in cases of downward internal haemorrhage and burning sensation in cardiac region.
 
Milk boiled with ''Madanaphala'' seeds and gruel prepared with this milk are given in cases of downward internal haemorrhage and burning sensation in cardiac region.
Line 315: Line 366:     
The supernatant fatty layer of the above milk when cold is given in the dose of 160 gm. in vitiation of ''pitta'' in chest, throat and cardiac region along with coating of thin ''kapha''. Other things as above. [17]
 
The supernatant fatty layer of the above milk when cold is given in the dose of 160 gm. in vitiation of ''pitta'' in chest, throat and cardiac region along with coating of thin ''kapha''. Other things as above. [17]
 +
<div class="mw-collapsible mw-collapsed">
    
फलपिप्पलीशृतक्षीरान्नवनीतमुत्पन्नं फलादिकल्ककषायसिद्धं कफाभिभूताग्निं विशुष्यद्देहं  च मात्रया पाययेदिति समानंपूर्वेण||१८||  
 
फलपिप्पलीशृतक्षीरान्नवनीतमुत्पन्नं फलादिकल्ककषायसिद्धं कफाभिभूताग्निं विशुष्यद्देहं  च मात्रया पाययेदिति समानंपूर्वेण||१८||  
 +
<div class="mw-collapsible-content">
    
phalapippalīśr̥takṣīrānnavanītamutpannaṁ phalādikalkakaṣāyasiddhaṁ kaphābhibhūtāgniṁviśuṣyaddēhaṁ   
 
phalapippalīśr̥takṣīrānnavanītamutpannaṁ phalādikalkakaṣāyasiddhaṁ kaphābhibhūtāgniṁviśuṣyaddēhaṁ   
Line 322: Line 375:     
phalapippalIshRutakShIrAnnavanItamutpannaM phalAdikalkakaShAyasiddhaM kaphAbhibhUtAgniM vishuShyaddehaM [1] ca mAtrayA pAyayediti samAnaMpUrveNa||18||  
 
phalapippalIshRutakShIrAnnavanItamutpannaM phalAdikalkakaShAyasiddhaM kaphAbhibhUtAgniM vishuShyaddehaM [1] ca mAtrayA pAyayediti samAnaMpUrveNa||18||  
 +
</div></div>
    
Butter formed from the milk boiled with ''Madanaphala'' seeds and processed with the paste and the decoction of ''Madanaphala'' etc. should be administered in proper dose to the patients whose ''agni'' is subdued by ''kapha'' and body is being dried up. Other things are as above. [18]
 
Butter formed from the milk boiled with ''Madanaphala'' seeds and processed with the paste and the decoction of ''Madanaphala'' etc. should be administered in proper dose to the patients whose ''agni'' is subdued by ''kapha'' and body is being dried up. Other things are as above. [18]
 +
<div class="mw-collapsible mw-collapsed">
    
फलपिप्पलीनां फलादिकषायेण त्रिःसप्तकृत्वः सुपरिभावितेन पुष्परजःप्रकाशेन चूर्णेन सरसि सञ्जातं [१] बृहत्सरोरुहंसायाह्नेऽवचूर्णयेत्, तद्रात्रिव्युषितं प्रभाते पुनरवचूर्णितमुद्धृत्य हरिद्राकृसरक्षीरयवागूनामन्यतमंसैन्धवगुडफाणितयुक्तमाकण्ठं पीतवन्तमाघ्रापयेत् सुकुमारमुत्क्लिष्टपित्तकफमौषधद्वेषिणमिति समानं पूर्वेण||१९||  
 
फलपिप्पलीनां फलादिकषायेण त्रिःसप्तकृत्वः सुपरिभावितेन पुष्परजःप्रकाशेन चूर्णेन सरसि सञ्जातं [१] बृहत्सरोरुहंसायाह्नेऽवचूर्णयेत्, तद्रात्रिव्युषितं प्रभाते पुनरवचूर्णितमुद्धृत्य हरिद्राकृसरक्षीरयवागूनामन्यतमंसैन्धवगुडफाणितयुक्तमाकण्ठं पीतवन्तमाघ्रापयेत् सुकुमारमुत्क्लिष्टपित्तकफमौषधद्वेषिणमिति समानं पूर्वेण||१९||  
 +
<div class="mw-collapsible-content">
    
phalapippalīnāṁ phalādikaṣāyēṇa triḥsaptakr̥tvaḥ suparibhāvitēna puṣparajaḥprakāśēna cūrṇēna sarasisañjātaṁ [1] br̥hatsarōruhaṁ sāyāhnē'vacūrṇayēt, tadrātrivyuṣitaṁ prabhātē punaravacūrṇitamuddhr̥tyaharidrākr̥sarakṣīrayavāgūnāmanyatamaṁ saindhavaguḍaphāṇitayuktamākaṇṭhaṁ pītavantamāghrāpayētsukumāramutkliṣṭapittakaphamauṣadhadvēṣiṇamiti samānaṁ pūrvēṇa||19||  
 
phalapippalīnāṁ phalādikaṣāyēṇa triḥsaptakr̥tvaḥ suparibhāvitēna puṣparajaḥprakāśēna cūrṇēna sarasisañjātaṁ [1] br̥hatsarōruhaṁ sāyāhnē'vacūrṇayēt, tadrātrivyuṣitaṁ prabhātē punaravacūrṇitamuddhr̥tyaharidrākr̥sarakṣīrayavāgūnāmanyatamaṁ saindhavaguḍaphāṇitayuktamākaṇṭhaṁ pītavantamāghrāpayētsukumāramutkliṣṭapittakaphamauṣadhadvēṣiṇamiti samānaṁ pūrvēṇa||19||  
    
phalapippalInAM phalAdikaShAyeNa triHsaptakRutvaH suparibhAvitena puShparajaHprakAshena cUrNena sarasi sa~jjAtaM [1] bRuhatsaroruhaMsAyAhne~avacUrNayet, tadrAtrivyuShitaM prabhAte punaravacUrNitamuddhRutya haridrAkRusarakShIrayavAgUnAmanyatamaMsaindhavaguDaphANitayuktamAkaNThaM pItavantamAghrApayet sukumAramutkliShTapittakaphamauShadhadveShiNamiti samAnaM pUrveNa||19||  
 
phalapippalInAM phalAdikaShAyeNa triHsaptakRutvaH suparibhAvitena puShparajaHprakAshena cUrNena sarasi sa~jjAtaM [1] bRuhatsaroruhaMsAyAhne~avacUrNayet, tadrAtrivyuShitaM prabhAte punaravacUrNitamuddhRutya haridrAkRusarakShIrayavAgUnAmanyatamaMsaindhavaguDaphANitayuktamAkaNThaM pItavantamAghrApayet sukumAramutkliShTapittakaphamauShadhadveShiNamiti samAnaM pUrveNa||19||  
 +
</div></div>
    
Pollen- like powder of ''Madanaphala'' seeds made after impregnating it twenty one times with decoction of ''Madanaphala'' etc. should be cast on a big lotus flower in evening. In the next morning the flower should be plucked and then powdered with the drug . It should be given for inhalation to the patient who is delicate and averse to drugs and has excited ''pitta'' and ''kapha'' after he has taken meal of ''Haridrakrsara'' or ''Ksira-Yavagu'' (gruel prepared with milk) added with rock salt, jaggery and treacle till satiation. Other things are as above. [19]
 
Pollen- like powder of ''Madanaphala'' seeds made after impregnating it twenty one times with decoction of ''Madanaphala'' etc. should be cast on a big lotus flower in evening. In the next morning the flower should be plucked and then powdered with the drug . It should be given for inhalation to the patient who is delicate and averse to drugs and has excited ''pitta'' and ''kapha'' after he has taken meal of ''Haridrakrsara'' or ''Ksira-Yavagu'' (gruel prepared with milk) added with rock salt, jaggery and treacle till satiation. Other things are as above. [19]
 +
<div class="mw-collapsible mw-collapsed">
    
फलपिप्पलीनां भल्लातकविधिपरिस्रुतं स्वरसं पक्त्वा फाणितीभूतमातन्तुलीभावाल्लेहयेत्; आतपशुष्कं वा चूर्णीकृतंजीमूतकादिकषायेण पित्ते कफस्थानगते पाययेदिति समानं पूर्वेण||२०||
 
फलपिप्पलीनां भल्लातकविधिपरिस्रुतं स्वरसं पक्त्वा फाणितीभूतमातन्तुलीभावाल्लेहयेत्; आतपशुष्कं वा चूर्णीकृतंजीमूतकादिकषायेण पित्ते कफस्थानगते पाययेदिति समानं पूर्वेण||२०||
 +
<div class="mw-collapsible-content">
    
phalapippalīnāṁ bhallātakavidhiparisrutaṁ  svarasaṁ paktvā phāṇitībhūtamātantulībhāvāllēhayēt;ātapaśuṣkaṁ vā cūrṇīkr̥taṁ jīmūtakādikaṣāyēṇa pittē kaphasthānagatē pāyayēditi samānaṁ pūrvēṇa||20||
 
phalapippalīnāṁ bhallātakavidhiparisrutaṁ  svarasaṁ paktvā phāṇitībhūtamātantulībhāvāllēhayēt;ātapaśuṣkaṁ vā cūrṇīkr̥taṁ jīmūtakādikaṣāyēṇa pittē kaphasthānagatē pāyayēditi samānaṁ pūrvēṇa||20||
    
phalapippalInAM bhallAtakavidhiparisrutaM [1] svarasaM paktvA phANitIbhUtamAtantulIbhAvAllehayet; AtapashuShkaM vA cUrNIkRutaM jImUtakAdikaShAyeNa pittekaphasthAnagate pAyayediti samAnaM pUrveNa||20||  
 
phalapippalInAM bhallAtakavidhiparisrutaM [1] svarasaM paktvA phANitIbhUtamAtantulIbhAvAllehayet; AtapashuShkaM vA cUrNIkRutaM jImUtakAdikaShAyeNa pittekaphasthAnagate pAyayediti samAnaM pUrveNa||20||  
 +
</div></div>
    
The extract of ''Madanaphala'' seeds prepared per the Bhallataka method should be heated till it becomes thready and treacle-like.
 
The extract of ''Madanaphala'' seeds prepared per the Bhallataka method should be heated till it becomes thready and treacle-like.
 
The powder of the seeds dried in the sun should be given with decoction of ''Jimuta'' etc. in (condition of) ''pitta'' located in the seat of ''kapha''. Other things as above. [20]
 
The powder of the seeds dried in the sun should be given with decoction of ''Jimuta'' etc. in (condition of) ''pitta'' located in the seat of ''kapha''. Other things as above. [20]
 +
<div class="mw-collapsible mw-collapsed">
    
फलपिप्पलीचूर्णानि पूर्ववत् फलादीनां  षण्णामन्यतमकषायस्रुतानि वर्तिक्रियाः फलादिकषायोपसर्जनाः  पेया इति समानंपूर्वेण||२१||  
 
फलपिप्पलीचूर्णानि पूर्ववत् फलादीनां  षण्णामन्यतमकषायस्रुतानि वर्तिक्रियाः फलादिकषायोपसर्जनाः  पेया इति समानंपूर्वेण||२१||  
 +
<div class="mw-collapsible-content">
    
phalapippalīcūrṇāni pūrvavat phalādīnāṁ  ṣaṇṇāmanyatamakaṣāyasrutāni vartikriyāḥphalādikaṣāyōpasarjanāḥ  pēyā iti samānaṁ pūrvēṇa||21||  
 
phalapippalīcūrṇāni pūrvavat phalādīnāṁ  ṣaṇṇāmanyatamakaṣāyasrutāni vartikriyāḥphalādikaṣāyōpasarjanāḥ  pēyā iti samānaṁ pūrvēṇa||21||  
    
phalapippalIcUrNAni pUrvavat phalAdInAM [1] ShaNNAmanyatamakaShAyasrutAni vartikriyAH phalAdikaShAyopasarjanAH [2] peyA iti samAnaM pUrveNa||21||  
 
phalapippalIcUrNAni pUrvavat phalAdInAM [1] ShaNNAmanyatamakaShAyasrutAni vartikriyAH phalAdikaShAyopasarjanAH [2] peyA iti samAnaM pUrveNa||21||  
 +
</div></div>
    
The powder of the ''Madanaphala'' can be made into Vartti (caplets) by impregnating it with a decoction of one of the six ''Phaladi'' (''Madana'' etc.) drugs and taken with the above decoction. Other things are as above. [21]
 
The powder of the ''Madanaphala'' can be made into Vartti (caplets) by impregnating it with a decoction of one of the six ''Phaladi'' (''Madana'' etc.) drugs and taken with the above decoction. Other things are as above. [21]
 +
<div class="mw-collapsible mw-collapsed">
    
फलपिप्पलीनामारग्वध -वृक्षक-स्वादुकण्टक-पाठा-पाटला-शार्ङ्गेष्टा-मूर्वा-सप्तपर्ण-नक्तमाल-पिचुमर्द-पटोल-सुषवी-गुडूची-सोमवल्क-द्वीपिकानां पिप्पली-पिप्पलीमूल-हस्तिपिप्पली-चित्रक-शृङ्गवेराणां चान्यतमकषायेण सिद्धो लेह इतिसमानं पूर्वेण||२२||  
 
फलपिप्पलीनामारग्वध -वृक्षक-स्वादुकण्टक-पाठा-पाटला-शार्ङ्गेष्टा-मूर्वा-सप्तपर्ण-नक्तमाल-पिचुमर्द-पटोल-सुषवी-गुडूची-सोमवल्क-द्वीपिकानां पिप्पली-पिप्पलीमूल-हस्तिपिप्पली-चित्रक-शृङ्गवेराणां चान्यतमकषायेण सिद्धो लेह इतिसमानं पूर्वेण||२२||  
 +
<div class="mw-collapsible-content">
    
phalapippalīnāmāragvadha -vr̥kṣaka-svādukaṇṭaka-pāṭhā-pāṭalā-śārṅgēṣṭā-mūrvā-saptaparṇa-naktamāla-picumarda-paṭōla-suṣavī-guḍūcī-sōmavalka-dvīpikānāṁ pippalī-pippalīmūla-hastipippalī-citraka-śr̥ṅgavērāṇāṁ cānyatamakaṣāyēṇa siddhō lēha iti samānaṁ pūrvēṇa||22||
 
phalapippalīnāmāragvadha -vr̥kṣaka-svādukaṇṭaka-pāṭhā-pāṭalā-śārṅgēṣṭā-mūrvā-saptaparṇa-naktamāla-picumarda-paṭōla-suṣavī-guḍūcī-sōmavalka-dvīpikānāṁ pippalī-pippalīmūla-hastipippalī-citraka-śr̥ṅgavērāṇāṁ cānyatamakaṣāyēṇa siddhō lēha iti samānaṁ pūrvēṇa||22||
    
phalapippalInAmAragvadha [1] -vRukShaka-svAdukaNTaka-pAThA-pATalA-shAr~ggeShTA-mUrvA-saptaparNa-naktamAla-picumarda-paTola-suShavI-guDUcI-somavalka-dvIpikAnAM pippalI-pippalImUla-hastipippalI-citraka-shRu~ggaverANAM cAnyatamakaShAyeNa siddho leha iti samAnaM pUrveNa||22||  
 
phalapippalInAmAragvadha [1] -vRukShaka-svAdukaNTaka-pAThA-pATalA-shAr~ggeShTA-mUrvA-saptaparNa-naktamAla-picumarda-paTola-suShavI-guDUcI-somavalka-dvIpikAnAM pippalI-pippalImUla-hastipippalI-citraka-shRu~ggaverANAM cAnyatamakaShAyeNa siddho leha iti samAnaM pUrveNa||22||  
 +
</div></div>
    
Linctus is prepared of ''Madanaphala'' seeds with the decoction of one of the following drugs – ''Aragvadha, Kutaja, Vikankata, Patha, Patala, Sarngesta, Murva, Saptaparana, Naktamala, Nimba, Patola, Susavi, Guduci, Somavalka, Dvipika, Pippali, Pippalimula, Gajapippali, Chitraka'' and ''Sunthi''. This is an effective preparation. Other things are as above. [22]
 
Linctus is prepared of ''Madanaphala'' seeds with the decoction of one of the following drugs – ''Aragvadha, Kutaja, Vikankata, Patha, Patala, Sarngesta, Murva, Saptaparana, Naktamala, Nimba, Patola, Susavi, Guduci, Somavalka, Dvipika, Pippali, Pippalimula, Gajapippali, Chitraka'' and ''Sunthi''. This is an effective preparation. Other things are as above. [22]
 +
<div class="mw-collapsible mw-collapsed">
 
   
 
   
 
फलपिप्पलीष्वेला-हरेणुका-शतपुष्पा-कुस्तुम्बुरु-तगर-कुष्ठ-त्वक्-चोरक-मरुबकागुरु-गुग्गुल्वेलवालुक-श्रीवेष्टक-परिपेलव-मांसी-शैलेयक-स्थौणेयक-सरल-पारावतपद्यशोकरोहिणीनां विंशतेरन्यतमस्य कषायेण साधितोत्कारिका उत्कारिकाकल्पेन,मोदका वा मोदककल्पेन, यथादोषरोगभक्ति प्रयोज्या इति समानं पूर्वेण||२३||
 
फलपिप्पलीष्वेला-हरेणुका-शतपुष्पा-कुस्तुम्बुरु-तगर-कुष्ठ-त्वक्-चोरक-मरुबकागुरु-गुग्गुल्वेलवालुक-श्रीवेष्टक-परिपेलव-मांसी-शैलेयक-स्थौणेयक-सरल-पारावतपद्यशोकरोहिणीनां विंशतेरन्यतमस्य कषायेण साधितोत्कारिका उत्कारिकाकल्पेन,मोदका वा मोदककल्पेन, यथादोषरोगभक्ति प्रयोज्या इति समानं पूर्वेण||२३||
 +
<div class="mw-collapsible-content">
    
phalapippalīṣvēlā-harēṇukā-śatapuṣpā-kustumburu-tagara-kuṣṭha-tvak-cōraka-marubakāguru-guggulvēlavāluka-śrīvēṣṭaka-paripēlava-māṁsī-śailēyaka-sthauṇēyaka-sarala-pārāvatapadyaśōkarōhiṇīnāṁ viṁśatēranyatamasya kaṣāyēṇa sādhitōtkārikā utkārikākalpēna, mōdakā vāmōdakakalpēna, yathādōṣarōgabhakti prayōjyā iti samānaṁ pūrvēṇa||23||
 
phalapippalīṣvēlā-harēṇukā-śatapuṣpā-kustumburu-tagara-kuṣṭha-tvak-cōraka-marubakāguru-guggulvēlavāluka-śrīvēṣṭaka-paripēlava-māṁsī-śailēyaka-sthauṇēyaka-sarala-pārāvatapadyaśōkarōhiṇīnāṁ viṁśatēranyatamasya kaṣāyēṇa sādhitōtkārikā utkārikākalpēna, mōdakā vāmōdakakalpēna, yathādōṣarōgabhakti prayōjyā iti samānaṁ pūrvēṇa||23||
    
phalapippalIShvelA-hareNukA-shatapuShpA-kustumburu-tagara-kuShTha-tvak-coraka-marubakAguru-guggulvelavAluka-shrIveShTaka-paripelava-mAMsI-shaileyaka-sthauNeyaka-sarala-pArAvatapadyashokarohiNInAM viMshateranyatamasya kaShAyeNa sAdhitotkArikA utkArikAkalpena, modakA vA modakakalpena,yathAdoSharogabhakti prayojyA iti samAnaM pUrveNa||23||  
 
phalapippalIShvelA-hareNukA-shatapuShpA-kustumburu-tagara-kuShTha-tvak-coraka-marubakAguru-guggulvelavAluka-shrIveShTaka-paripelava-mAMsI-shaileyaka-sthauNeyaka-sarala-pArAvatapadyashokarohiNInAM viMshateranyatamasya kaShAyeNa sAdhitotkArikA utkArikAkalpena, modakA vA modakakalpena,yathAdoSharogabhakti prayojyA iti samAnaM pUrveNa||23||  
 +
</div></div>
    
Preparations of ''Utkarika'' (a semisolid preparation) or ''Modaka'' (balls) may be made of ''Madanaphala'' seeds with one of the following twenty drugs – ''Ela, Harenuka, Satapuspa, Kustumburu, Tagara, Kustha, Twak, Coraka, Marubaka, Aguru, Guggulu, Elavaluka, Srivestaka, Paripelava, Mamsi, Salicyaka, Sthauneyaka, Sarala, Paravatapdi'' and ''Asokarohini''. These should be used according to ''dosha'', disease and inclination. Other things are as above. [23]
 
Preparations of ''Utkarika'' (a semisolid preparation) or ''Modaka'' (balls) may be made of ''Madanaphala'' seeds with one of the following twenty drugs – ''Ela, Harenuka, Satapuspa, Kustumburu, Tagara, Kustha, Twak, Coraka, Marubaka, Aguru, Guggulu, Elavaluka, Srivestaka, Paripelava, Mamsi, Salicyaka, Sthauneyaka, Sarala, Paravatapdi'' and ''Asokarohini''. These should be used according to ''dosha'', disease and inclination. Other things are as above. [23]
 +
<div class="mw-collapsible mw-collapsed">
    
फलपिप्पलीस्वरसकषायपरिभावितानि तिलशालितण्डुलपिष्टानि तत्कषायोपसर्जनानि शष्कुलीकल्पेन वा शष्कुल्यः,पूपकल्पेन वा पूपाः इति समानं पूर्वेण||२४||  
 
फलपिप्पलीस्वरसकषायपरिभावितानि तिलशालितण्डुलपिष्टानि तत्कषायोपसर्जनानि शष्कुलीकल्पेन वा शष्कुल्यः,पूपकल्पेन वा पूपाः इति समानं पूर्वेण||२४||  
 +
<div class="mw-collapsible-content">
    
phalapippalīsvarasakaṣāyaparibhāvitāni tilaśālitaṇḍulapiṣṭāni tatkaṣāyōpasarjanāni śaṣkulīkalpēna vāśaṣkulyaḥ, pūpakalpēna vā pūpāḥ iti samānaṁ pūrvēṇa||24||  
 
phalapippalīsvarasakaṣāyaparibhāvitāni tilaśālitaṇḍulapiṣṭāni tatkaṣāyōpasarjanāni śaṣkulīkalpēna vāśaṣkulyaḥ, pūpakalpēna vā pūpāḥ iti samānaṁ pūrvēṇa||24||  
    
phalapippalIsvarasakaShAyaparibhAvitAni tilashAlitaNDulapiShTAni tatkaShAyopasarjanAni shaShkulIkalpena vA shaShkulyaH, pUpakalpena vA pUpAH iti samAnaMpUrveNa||24||  
 
phalapippalIsvarasakaShAyaparibhAvitAni tilashAlitaNDulapiShTAni tatkaShAyopasarjanAni shaShkulIkalpena vA shaShkulyaH, pUpakalpena vA pUpAH iti samAnaMpUrveNa||24||  
 +
</div></div>
    
''Saskuli'' or ''Pupa'' (dietary preparations) may be made of sesamum and Sali rice flour impregnated with decoction of ''Madanaphala'' seeds and be taken with the same decoction. Other things are as above. [24]
 
''Saskuli'' or ''Pupa'' (dietary preparations) may be made of sesamum and Sali rice flour impregnated with decoction of ''Madanaphala'' seeds and be taken with the same decoction. Other things are as above. [24]
 +
<div class="mw-collapsible mw-collapsed">
    
एतेनैव च कल्पेन सुमुख-सुरस-कुठेरक-काण्डीर-कालमालक-पर्णासक-क्षवक-फणिज्झक-गृञ्जन-कासमर्द-भृङ्गराजानांपोटेक्षुवालिका-कालङ्कतक-दण्डैरकाणां चान्यतमस्य कषायेण कारयेत्||२५||
 
एतेनैव च कल्पेन सुमुख-सुरस-कुठेरक-काण्डीर-कालमालक-पर्णासक-क्षवक-फणिज्झक-गृञ्जन-कासमर्द-भृङ्गराजानांपोटेक्षुवालिका-कालङ्कतक-दण्डैरकाणां चान्यतमस्य कषायेण कारयेत्||२५||
 +
<div class="mw-collapsible-content">
 
   
 
   
 
ētēnaiva ca kalpēna sumukha-surasa-kuṭhēraka-kāṇḍīra-kālamālaka-parṇāsaka-kṣavaka-phaṇijjhaka-gr̥ñjana-kāsamarda-bhr̥ṅgarājānāṁ pōṭēkṣuvālikā-kālaṅkataka-daṇḍairakāṇāṁ cānyatamasya kaṣāyēṇakārayēt||25||  
 
ētēnaiva ca kalpēna sumukha-surasa-kuṭhēraka-kāṇḍīra-kālamālaka-parṇāsaka-kṣavaka-phaṇijjhaka-gr̥ñjana-kāsamarda-bhr̥ṅgarājānāṁ pōṭēkṣuvālikā-kālaṅkataka-daṇḍairakāṇāṁ cānyatamasya kaṣāyēṇakārayēt||25||  
    
etenaiva ca kalpena sumukha-surasa-kuTheraka-kANDIra-kAlamAlaka-parNAsaka-kShavaka-phaNijjhaka-gRu~jjana-kAsamarda-bhRu~ggarAjAnAM poTekShuvAlikA-kAla~gkataka-daNDairakANAM cAnyatamasya kaShAyeNa kArayet||25||  
 
etenaiva ca kalpena sumukha-surasa-kuTheraka-kANDIra-kAlamAlaka-parNAsaka-kShavaka-phaNijjhaka-gRu~jjana-kAsamarda-bhRu~ggarAjAnAM poTekShuvAlikA-kAla~gkataka-daNDairakANAM cAnyatamasya kaShAyeNa kArayet||25||  
 +
</div></div>
    
The above preparation may also be made with the decoction of any one of the following drugs – ''Sumukha, Surasa, Kutheraka Kandira, Kalamalaka, Parnasaka, Ksavaka, Phanijjhaka, Ganjana, Kasamarda, Bhrngaraja, Pota, Iksuvalika, Kalankataka'' and ''Dandairaka''. [25]
 
The above preparation may also be made with the decoction of any one of the following drugs – ''Sumukha, Surasa, Kutheraka Kandira, Kalamalaka, Parnasaka, Ksavaka, Phanijjhaka, Ganjana, Kasamarda, Bhrngaraja, Pota, Iksuvalika, Kalankataka'' and ''Dandairaka''. [25]
 +
<div class="mw-collapsible mw-collapsed">
    
तथा बदरषाडव-राग-लेह-मोदकोत्कारिका-तर्पण-पानक-मांसरस-यूष-मद्यानां  मदनफलान्यन्यतमेनोपसृज्ययथादोषरोगभक्ति दद्यात्; तैः साधु वमतीति||२६||  
 
तथा बदरषाडव-राग-लेह-मोदकोत्कारिका-तर्पण-पानक-मांसरस-यूष-मद्यानां  मदनफलान्यन्यतमेनोपसृज्ययथादोषरोगभक्ति दद्यात्; तैः साधु वमतीति||२६||  
 +
<div class="mw-collapsible-content">
    
tathā badaraṣāḍava-rāga-lēha-mōdakōtkārikā-tarpaṇa-pānaka-māṁsarasa-yūṣa-madyānāṁ madanaphalānyanyatamēnōpasr̥jya yathādōṣarōgabhakti dadyāt; taiḥ sādhu vamatīti||26||  
 
tathā badaraṣāḍava-rāga-lēha-mōdakōtkārikā-tarpaṇa-pānaka-māṁsarasa-yūṣa-madyānāṁ madanaphalānyanyatamēnōpasr̥jya yathādōṣarōgabhakti dadyāt; taiḥ sādhu vamatīti||26||  
    
tathA badaraShADava-rAga-leha-modakotkArikA-tarpaNa-pAnaka-mAMsarasa-yUSha-madyAnAM [1] madanaphalAnyanyatamenopasRujya yathAdoSharogabhaktidadyAt; taiH sAdhu vamatIti||26||  
 
tathA badaraShADava-rAga-leha-modakotkArikA-tarpaNa-pAnaka-mAMsarasa-yUSha-madyAnAM [1] madanaphalAnyanyatamenopasRujya yathAdoSharogabhaktidadyAt; taiH sAdhu vamatIti||26||  
 +
</div></div>
    
Besides, ''Madanaphala'' should be administered combining it with preparations such as ''Badarasadava, Raga, Leha, Modaka, Utkarika, Tarpana, Panaka,'' meat soup, vegetable soup and wine according to ''dosha'', disease and inclination. Thus the patient vomits well. [26]
 
Besides, ''Madanaphala'' should be administered combining it with preparations such as ''Badarasadava, Raga, Leha, Modaka, Utkarika, Tarpana, Panaka,'' meat soup, vegetable soup and wine according to ''dosha'', disease and inclination. Thus the patient vomits well. [26]
    
==== Synonyms of ''Madanaphala'' ====
 
==== Synonyms of ''Madanaphala'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
मदनः करहाटश्च राठः पिण्डीतकः फलम्|  
+
मदनः करहाटश्च राठः पिण्डीतकः फलम्| <br />
श्वसनश्चेति पर्यायैरुच्यते तस्य कल्पना||२७||  
+
श्वसनश्चेति पर्यायैरुच्यते तस्य कल्पना||२७|| <br />
 +
<div class="mw-collapsible-content">
   −
madanaḥ karahāṭaśca rāṭhaḥ piṇḍītakaḥ phalam|  
+
madanaḥ karahāṭaśca rāṭhaḥ piṇḍītakaḥ phalam| <br />
śvasanaścēti paryāyairucyatē tasya kalpanā||27||  
+
śvasanaścēti paryāyairucyatē tasya kalpanā||27|| <br />
   −
madanaH karahATashca rAThaH piNDItakaH phalam|  
+
madanaH karahATashca rAThaH piNDItakaH phalam| <br />
shvasanashceti paryAyairucyate tasya kalpanA||27||  
+
shvasanashceti paryAyairucyate tasya kalpanA||27|| <br />
 +
</div></div>
    
Pharmaceutical preparations of ''Madana'' are also known by the synonyms ''Karahata, Ratha, Pinditaka, Phala'' and ''Svasana''. [27]
 
Pharmaceutical preparations of ''Madana'' are also known by the synonyms ''Karahata, Ratha, Pinditaka, Phala'' and ''Svasana''. [27]
    
==== Summary ====
 
==== Summary ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्र श्लोकाः-  
+
तत्र श्लोकाः- <br />
   −
नव योगाः कषायेषु, मात्रास्वष्टौ , पयोघृते|  
+
नव योगाः कषायेषु, मात्रास्वष्टौ , पयोघृते| <br />
पञ्च, फाणितचूर्णे द्वौ घ्रेये, वर्तिक्रियासु षट्||२८||  
+
पञ्च, फाणितचूर्णे द्वौ घ्रेये, वर्तिक्रियासु षट्||२८|| <br />
   −
विंशतिर्विंशतिर्लेहमोदकोत्कारिकासु च|  
+
विंशतिर्विंशतिर्लेहमोदकोत्कारिकासु च| <br />
शष्कुलीपूपयोश्चोक्ता योगाः षोडश षोडश||२९||  
+
शष्कुलीपूपयोश्चोक्ता योगाः षोडश षोडश||२९|| <br />
   −
दशान्ये षाडवाद्येषु त्रयस्त्रिंशदिदं शतम्|  
+
दशान्ये षाडवाद्येषु त्रयस्त्रिंशदिदं शतम्| <br />
योगानां विधिवद्दिष्टं फलकल्पे महर्षिणा||३०||
+
योगानां विधिवद्दिष्टं फलकल्पे महर्षिणा||३०||<br />
 +
<div class="mw-collapsible-content">
   −
tatra ślōkāḥ-  
+
tatra ślōkāḥ- <br />
   −
nava yōgāḥ kaṣāyēṣu, mātrāsvaṣṭau, payōghr̥tē|  
+
nava yōgāḥ kaṣāyēṣu, mātrāsvaṣṭau, payōghr̥tē| <br />
pañca, phāṇitacūrṇē dvau ghrēyē, vartikriyāsu ṣaṭ||28||
+
pañca, phāṇitacūrṇē dvau ghrēyē, vartikriyāsu ṣaṭ||28||<br />
 
   
 
   
viṁśatirviṁśatirlēhamōdakōtkārikāsu ca|  
+
viṁśatirviṁśatirlēhamōdakōtkārikāsu ca| <br />
śaṣkulīpūpayōścōktā yōgāḥ ṣōḍaśa ṣōḍaśa||29||  
+
śaṣkulīpūpayōścōktā yōgāḥ ṣōḍaśa ṣōḍaśa||29|| <br />
   −
daśānyē ṣāḍavādyēṣu trayastriṁśadidaṁ śatam|  
+
daśānyē ṣāḍavādyēṣu trayastriṁśadidaṁ śatam| <br />
yōgānāṁ vidhivaddiṣṭaṁ phalakalpē maharṣiṇā||30||  
+
yōgānāṁ vidhivaddiṣṭaṁ phalakalpē maharṣiṇā||30|| <br />
   −
tatra shlokAH-  
+
tatra shlokAH- <br /><br />
nava yogAH kaShAyeShu, mAtrAsvaShTau [1] , payoghRute|  
+
nava yogAH kaShAyeShu, mAtrAsvaShTau [1] , payoghRute| <br />
pa~jca, phANitacUrNe dvau ghreye, vartikriyAsu ShaT||28||  
+
pa~jca, phANitacUrNe dvau ghreye, vartikriyAsu ShaT||28|| <br />
   −
viMshatirviMshatirlehamodakotkArikAsu ca|  
+
viMshatirviMshatirlehamodakotkArikAsu ca| <br />
shaShkulIpUpayoshcoktA yogAH ShoDasha ShoDasha||29||  
+
shaShkulIpUpayoshcoktA yogAH ShoDasha ShoDasha||29|| <br />
   −
dashAnye ShADavAdyeShu trayastriMshadidaM shatam|  
+
dashAnye ShADavAdyeShu trayastriMshadidaM shatam| <br />
yogAnAM vidhivaddiShTaM phalakalpe maharShiNA||30||  
+
yogAnAM vidhivaddiShTaM phalakalpe maharShiNA||30|| <br />
 +
</div></div>
     

Navigation menu