Changes

Jump to navigation Jump to search
24 bytes added ,  06:13, 23 November 2018
Line 2,771: Line 2,771:     
स्नेहः स्वेदः सर्पिर्बस्तिश्चूर्णानि बृंहणं गुडिकाः|  
 
स्नेहः स्वेदः सर्पिर्बस्तिश्चूर्णानि बृंहणं गुडिकाः|  
 +
 
वमनविरेकौ मोक्षः क्षतजस्य च वातगुल्मवताम्||१८३||  
 
वमनविरेकौ मोक्षः क्षतजस्य च वातगुल्मवताम्||१८३||  
    
सर्पिः सतिक्तसिद्धं क्षीरं प्रस्रंसनं निरूहाश्च|  
 
सर्पिः सतिक्तसिद्धं क्षीरं प्रस्रंसनं निरूहाश्च|  
 +
 
रक्तस्य चावसेचनमाश्वासनसंशमनयोगाः||१८४||  
 
रक्तस्य चावसेचनमाश्वासनसंशमनयोगाः||१८४||  
    
उपनाहनं सशस्त्रं पक्वस्याभ्यन्तरप्रभिन्नस्य|  
 
उपनाहनं सशस्त्रं पक्वस्याभ्यन्तरप्रभिन्नस्य|  
 +
 
संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य||१८५||  
 
संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य||१८५||  
    
स्नेहः स्वेदो भेदो लङ्घनमुल्लेखनं विरेकश्च|  
 
स्नेहः स्वेदो भेदो लङ्घनमुल्लेखनं विरेकश्च|  
 +
 
सर्पिर्बस्तिर्गुटिकाश्चूर्णमरिष्टाश्च सक्षाराः||१८६||  
 
सर्पिर्बस्तिर्गुटिकाश्चूर्णमरिष्टाश्च सक्षाराः||१८६||  
    
गुल्मस्यान्ते दाहः कफजस्याग्रेऽपनीतरक्तस्य|  
 
गुल्मस्यान्ते दाहः कफजस्याग्रेऽपनीतरक्तस्य|  
 +
 
गुल्मस्य रौधिरस्य क्रियाक्रमः स्त्रीभवस्योक्तः||१८७||  
 
गुल्मस्य रौधिरस्य क्रियाक्रमः स्त्रीभवस्योक्तः||१८७||  
 
                                  
 
                                  
 
पथ्यान्नपानसेवा हेतूनां वर्जनं यथास्वं च|  
 
पथ्यान्नपानसेवा हेतूनां वर्जनं यथास्वं च|  
 +
 
नित्यं चाग्निसमाधिः स्निग्धस्य च सर्वकर्माणि||१८८||  
 
नित्यं चाग्निसमाधिः स्निग्धस्य च सर्वकर्माणि||१८८||  
    
हेतुर्लिङ्गं सिद्धिः क्रियाक्रमः साध्यता न योगाश्च|  
 
हेतुर्लिङ्गं सिद्धिः क्रियाक्रमः साध्यता न योगाश्च|  
 +
 
गुल्मचिकित्सितसङ्ग्रह एतावान् व्याहृतोऽग्निवेशस्य||१८९||
 
गुल्मचिकित्सितसङ्ग्रह एतावान् व्याहृतोऽग्निवेशस्य||१८९||
   Line 2,794: Line 2,801:     
snēhaḥ svēdaḥ sarpirbastiścūrṇāni br̥ṁhaṇaṁ guḍikāḥ|  
 
snēhaḥ svēdaḥ sarpirbastiścūrṇāni br̥ṁhaṇaṁ guḍikāḥ|  
 +
 
vamanavirēkau mōkṣaḥ kṣatajasya ca vātagulmavatām||183||  
 
vamanavirēkau mōkṣaḥ kṣatajasya ca vātagulmavatām||183||  
    
sarpiḥ satiktasiddhaṁ kṣīraṁ prasraṁsanaṁ nirūhāśca|  
 
sarpiḥ satiktasiddhaṁ kṣīraṁ prasraṁsanaṁ nirūhāśca|  
 +
 
raktasya cāvasēcanamāśvāsanasaṁśamanayōgāḥ||184||  
 
raktasya cāvasēcanamāśvāsanasaṁśamanayōgāḥ||184||  
    
upanāhanaṁ saśastraṁ pakvasyābhyantaraprabhinnasya|  
 
upanāhanaṁ saśastraṁ pakvasyābhyantaraprabhinnasya|  
 +
 
saṁśōdhanasaṁśamanē pittaprabhavasya gulmasya||185||  
 
saṁśōdhanasaṁśamanē pittaprabhavasya gulmasya||185||  
    
snēhaḥ svēdō bhēdō laṅghanamullēkhanaṁ virēkaśca|  
 
snēhaḥ svēdō bhēdō laṅghanamullēkhanaṁ virēkaśca|  
 +
 
sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ||186||  
 
sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ||186||  
    
gulmasyāntē dāhaḥ kaphajasyāgrē'panītaraktasya|  
 
gulmasyāntē dāhaḥ kaphajasyāgrē'panītaraktasya|  
 +
 
gulmasya raudhirasya kriyākramaḥ strībhavasyōktaḥ||187||   
 
gulmasya raudhirasya kriyākramaḥ strībhavasyōktaḥ||187||   
    
pathyānnapānasēvā hētūnāṁ varjanaṁ yathāsvaṁ ca|  
 
pathyānnapānasēvā hētūnāṁ varjanaṁ yathāsvaṁ ca|  
 +
 
nityaṁ cāgnisamādhiḥ snigdhasya ca sarvakarmāṇi||188||  
 
nityaṁ cāgnisamādhiḥ snigdhasya ca sarvakarmāṇi||188||  
    
hēturliṅgaṁ siddhiḥ kriyākramaḥ sādhyatā na yōgāśca|  
 
hēturliṅgaṁ siddhiḥ kriyākramaḥ sādhyatā na yōgāśca|  
 +
 
gulmacikitsitasaṅgraha ētāvān vyāhr̥tō'gnivēśasya||189||
 
gulmacikitsitasaṅgraha ētāvān vyāhr̥tō'gnivēśasya||189||
    
tatra shlokAH-  
 
tatra shlokAH-  
   −
snehaH svedaH sarpirbastishcUrNAni bRuMhaNaM guDikAH|  
+
snehaH svedaH sarpirbastishcUrNAni bRuMhaNaM guDikAH|
 +
 
vamanavirekau mokShaH kShatajasya ca vAtagulmavatAm||183||  
 
vamanavirekau mokShaH kShatajasya ca vAtagulmavatAm||183||  
    
sarpiH satiktasiddhaM kShIraM prasraMsanaM nirUhAshca|  
 
sarpiH satiktasiddhaM kShIraM prasraMsanaM nirUhAshca|  
 +
 
raktasya cAvasecanamAshvAsanasaMshamanayogAH||184||  
 
raktasya cAvasecanamAshvAsanasaMshamanayogAH||184||  
    
upanAhanaM sashastraM pakvasyAbhyantaraprabhinnasya|  
 
upanAhanaM sashastraM pakvasyAbhyantaraprabhinnasya|  
 +
 
saMshodhanasaMshamane pittaprabhavasya gulmasya||185||  
 
saMshodhanasaMshamane pittaprabhavasya gulmasya||185||  
    
snehaH svedo bhedo la~gghanamullekhanaM virekashca|  
 
snehaH svedo bhedo la~gghanamullekhanaM virekashca|  
 +
 
sarpirbastirguTikAshcUrNamariShTAshca sakShArAH||186||  
 
sarpirbastirguTikAshcUrNamariShTAshca sakShArAH||186||  
    
gulmasyAnte dAhaH kaphajasyAgre~apanItaraktasya|  
 
gulmasyAnte dAhaH kaphajasyAgre~apanItaraktasya|  
 +
 
gulmasya raudhirasya kriyAkramaH strIbhavasyoktaH||187||  
 
gulmasya raudhirasya kriyAkramaH strIbhavasyoktaH||187||  
    
pathyAnnapAnasevA hetUnAM varjanaM yathAsvaM ca|  
 
pathyAnnapAnasevA hetUnAM varjanaM yathAsvaM ca|  
 +
 
nityaM cAgnisamAdhiH snigdhasya ca sarvakarmANi||188||  
 
nityaM cAgnisamAdhiH snigdhasya ca sarvakarmANi||188||  
    
heturli~ggaM siddhiH kriyAkramaH sAdhyatA na yogAshca|  
 
heturli~ggaM siddhiH kriyAkramaH sAdhyatA na yogAshca|  
 +
 
gulmacikitsitasa~ggraha etAvAn vyAhRuto~agniveshasya||189||
 
gulmacikitsitasa~ggraha etAvAn vyAhRuto~agniveshasya||189||
   Line 2,850: Line 2,871:     
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने  
 +
 
गुल्मचिकित्सितं नाम पञ्चमोऽध्यायः||५||
 
गुल्मचिकित्सितं नाम पञ्चमोऽध्यायः||५||
    
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsitasthānē   
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsitasthānē   
 +
 
gulmacikitsitaṁ nāma pañcamō'dhyāyaḥ||5||
 
gulmacikitsitaṁ nāma pañcamō'dhyāyaḥ||5||
    
ityagniveshakRute tantre carakapratisaMskRute cikitsitasthAne  
 
ityagniveshakRute tantre carakapratisaMskRute cikitsitasthAne  
 +
 
gulmacikitsitaM nAma pa~jcamo~adhyAyaH||5||
 
gulmacikitsitaM nAma pa~jcamo~adhyAyaH||5||
  

Navigation menu