Changes

Jump to navigation Jump to search
6 bytes removed ,  05:38, 23 November 2018
Line 1,526: Line 1,526:     
बस्तिकर्म परं विद्याद्गुल्मघ्नं तद्धि मारुतम्|  
 
बस्तिकर्म परं विद्याद्गुल्मघ्नं तद्धि मारुतम्|  
 +
 
स्वे स्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति||१००||  
 
स्वे स्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति||१००||  
    
तस्मादभीक्ष्णशो गुल्मा निरूहैः सानुवासनैः|  
 
तस्मादभीक्ष्णशो गुल्मा निरूहैः सानुवासनैः|  
 +
 
प्रयुज्यमानैः शाम्यन्ति वातपित्तकफात्मकाः||१०१||  
 
प्रयुज्यमानैः शाम्यन्ति वातपित्तकफात्मकाः||१०१||  
   Line 1,534: Line 1,536:     
bastikarma paraṁ vidyādgulmaghnaṁ taddhi mārutam|  
 
bastikarma paraṁ vidyādgulmaghnaṁ taddhi mārutam|  
 +
 
svē sthānē prathamaṁ jitvā sadyō gulmamapōhati||100||  
 
svē sthānē prathamaṁ jitvā sadyō gulmamapōhati||100||  
    
tasmādabhīkṣṇaśō gulmā nirūhaiḥ sānuvāsanaiḥ|  
 
tasmādabhīkṣṇaśō gulmā nirūhaiḥ sānuvāsanaiḥ|  
 +
 
prayujyamānaiḥ śāmyanti vātapittakaphātmakāḥ||101||  
 
prayujyamānaiḥ śāmyanti vātapittakaphātmakāḥ||101||  
   Line 1,542: Line 1,546:  
      
 
      
 
bastikarma paraM vidyAdgulmaghnaM taddhi mArutam|  
 
bastikarma paraM vidyAdgulmaghnaM taddhi mArutam|  
 +
 
sve sthAne prathamaM jitvA sadyo gulmamapohati||100||  
 
sve sthAne prathamaM jitvA sadyo gulmamapohati||100||  
    
tasmAdabhIkShNasho gulmA nirUhaiH sAnuvAsanaiH|  
 
tasmAdabhIkShNasho gulmA nirUhaiH sAnuvAsanaiH|  
 +
 
prayujyamAnaiH shAmyanti vAtapittakaphAtmakAH||101||  
 
prayujyamAnaiH shAmyanti vAtapittakaphAtmakAH||101||  
    
gulmaghnA vividhA diShTAH siddhAH siddhiShu bastayaH|
 
gulmaghnA vividhA diShTAH siddhAH siddhiShu bastayaH|
   −
''Basti Karma'' is the best treatment of ''gulma'' because it first conquers ''vata'' at its natural site and then cures ''gulma'' quickly. Therefore ''niruha'' and ''anuvasana basti'' should be administered repeatedly for cure of ''vata, pitta'' and ''kapha gulma''. Various types of ''basti'' for the cure of ''gulma'' shall be described in [[Siddhi Sthana]] Chapter 10 [100-101]
+
''Basti Karma'' is the best treatment of ''gulma'' because it first conquers ''vata'' at its natural site and then cures ''gulma'' quickly. Therefore ''niruha'' and ''anuvasana basti'' should be administered repeatedly for cure of ''vata, pitta'' and ''kapha gulma''. Various types of ''basti'' for the cure of ''gulma'' shall be described in [[Basti Siddhi]] [100-101]
    
==== Medicated oils ====
 
==== Medicated oils ====

Navigation menu