Changes

Jump to navigation Jump to search
59 bytes added ,  11:49, 20 November 2018
Line 13: Line 13:     
}}
 
}}
==([[Chikitsa Sthana]] Chapter 5, Chapter on the treatment of ''Gulma'', or Abdominal Lumps ==
+
==[[Chikitsa Sthana]] Chapter 5, Chapter on the treatment of ''Gulma'', or Abdominal Lumps ==
    
=== Abstract ===
 
=== Abstract ===
Line 27: Line 27:  
The word ''gulma'' stands for an entity that encircles, envelops or covers something. Situations such as panic, stress, or grief, usually associated with chaotic, cataclysmic event would lead to vitiation of ''vata'' causing the appearance of ''vata''-dominant diseases like ''gulma'', etc. The vitiated ''vata'', in conjunction with other ''doshas'', gets into the ''mahasrotas'' and get lodged either in the ''amashaya'' (stomach), ''pittashaya'' (gall bladder), ''pakwashaya'' (cecum) or in other regions like ''hridaya'' (epigastric), ''basti'' (bladder) and ''nabhi'' (umblicus) leading to formation of deep-rooted shrub-like mass. As mentioned earlier, ''gulma'' afflicts the gastrointestinal region between the heart and the bladder. Depending upon the region it afflicts, it can be classified into four general types common to males and females: ''vata gulma'', ''pitta gulma'', ''kapha gulma'', and ''sannipatik gulma''.
 
The word ''gulma'' stands for an entity that encircles, envelops or covers something. Situations such as panic, stress, or grief, usually associated with chaotic, cataclysmic event would lead to vitiation of ''vata'' causing the appearance of ''vata''-dominant diseases like ''gulma'', etc. The vitiated ''vata'', in conjunction with other ''doshas'', gets into the ''mahasrotas'' and get lodged either in the ''amashaya'' (stomach), ''pittashaya'' (gall bladder), ''pakwashaya'' (cecum) or in other regions like ''hridaya'' (epigastric), ''basti'' (bladder) and ''nabhi'' (umblicus) leading to formation of deep-rooted shrub-like mass. As mentioned earlier, ''gulma'' afflicts the gastrointestinal region between the heart and the bladder. Depending upon the region it afflicts, it can be classified into four general types common to males and females: ''vata gulma'', ''pitta gulma'', ''kapha gulma'', and ''sannipatik gulma''.
   −
Since ''gulma'' can occur as complication of ''raktapitta'' (bleeding disorders) Charaka describes this chapter after the ''raktapitta'' chapter. ''Jwara'' is the disease of ''rasavah srotas'' whereas, ''raktapitta'' is a disease of ''raktavah srotas'', in that sequence ''gulma'' is a disease of ''mansavah srotas'' and further ''prameha'' is of ''medavah srotas''. However, this chapter seems to be designed with greater implication and term ''mahasrotasa'' has been used because manifestation of disease is in the viscera/ organs up to uterus. Even then the involvement of ''vata dosha'' and ''mansa dhatu'' is predominant in final manifestation of disease ''gulma''.
+
Since ''gulma'' can occur as complication of ''raktapitta'' (bleeding disorders) Charaka describes this chapter after the ''raktapitta'' chapter. ''Jwara'' is the disease of ''rasavah srotas'' whereas, ''raktapitta'' is a disease of ''raktavah srotas'', in that sequence ''gulma'' is a disease of ''mansavah srotas'' and further ''prameha'' is of ''medavah srotas''. However, this chapter seems to be designed with greater implication and term ''mahasrotasa'' has been used because manifestation of disease is in the viscera/ organs up to uterus. Even then the involvement of ''vata dosha'' and ''mamsa dhatu'' is predominant in final manifestation of disease ''gulma''.
    
It should also be noted that the same pathogenesis route and treatment procedure should be kept in mind for the disease of the ''mahasrotasa'' occurring without the true manifestation of growth/tumor. Hence peptic ulcer and ulcer dyspepsia should be treated like ''pitta gulma'' etc.
 
It should also be noted that the same pathogenesis route and treatment procedure should be kept in mind for the disease of the ''mahasrotasa'' occurring without the true manifestation of growth/tumor. Hence peptic ulcer and ulcer dyspepsia should be treated like ''pitta gulma'' etc.
Line 52: Line 52:     
सर्वप्रजानां पितृवच्छरण्यः पुनर्वसुर्भूतभविष्यदीशः|  
 
सर्वप्रजानां पितृवच्छरण्यः पुनर्वसुर्भूतभविष्यदीशः|  
 +
 
चिकित्सितं गुल्मनिबर्हणार्थं प्रोवाच सिद्धं वदतां वरिष्ठः||३||
 
चिकित्सितं गुल्मनिबर्हणार्थं प्रोवाच सिद्धं वदतां वरिष्ठः||३||
    
sarvaprajānāṁ pitr̥vaccharaṇyaḥ punarvasurbhūtabhaviṣyadīśaḥ|  
 
sarvaprajānāṁ pitr̥vaccharaṇyaḥ punarvasurbhūtabhaviṣyadīśaḥ|  
 +
 
cikitsitaṁ gulmanibarhaṇārthaṁ prōvāca siddhaṁ vadatāṁ  variṣṭhaḥ||3||
 
cikitsitaṁ gulmanibarhaṇārthaṁ prōvāca siddhaṁ vadatāṁ  variṣṭhaḥ||3||
    
sarvaprajAnAM pitRuvaccharaNyaH punarvasurbhUtabhaviShyadIshaH|  
 
sarvaprajAnAM pitRuvaccharaNyaH punarvasurbhUtabhaviShyadIshaH|  
 +
 
cikitsitaM gulmanibarhaNArthaM provAca siddhaM vadatAM variShThaH||3||
 
cikitsitaM gulmanibarhaNArthaM provAca siddhaM vadatAM variShThaH||3||
   Line 65: Line 68:     
विट्श्लेष्मपित्तातिपरिस्रवाद्वा तैरेव वृद्धैः परिपीडनाद्वा|  
 
विट्श्लेष्मपित्तातिपरिस्रवाद्वा तैरेव वृद्धैः परिपीडनाद्वा|  
 +
 
वेगैरुदीर्णैर्विहतैरधो वा बाह्यभिघातैरतिपीडनैर्वा||४||  
 
वेगैरुदीर्णैर्विहतैरधो वा बाह्यभिघातैरतिपीडनैर्वा||४||  
    
रूक्षान्नपानैरतिसेवितैर्वा शोकेन मिथ्याप्रतिकर्मणा वा|  
 
रूक्षान्नपानैरतिसेवितैर्वा शोकेन मिथ्याप्रतिकर्मणा वा|  
 +
 
विचेष्टितैर्वा विषमातिमात्रैः कोष्ठे प्रकोपं समुपैति वायुः||५||
 
विचेष्टितैर्वा विषमातिमात्रैः कोष्ठे प्रकोपं समुपैति वायुः||५||
    
viṭślēṣmapittātiparisravādvā tairēva vr̥ddhaiḥ paripīḍanādvā|  
 
viṭślēṣmapittātiparisravādvā tairēva vr̥ddhaiḥ paripīḍanādvā|  
 +
 
vēgairudīrṇairvihatairadhō vā bāhyabhighātairatipīḍanairvā||4||  
 
vēgairudīrṇairvihatairadhō vā bāhyabhighātairatipīḍanairvā||4||  
    
rūkṣānnapānairatisēvitairvā śōkēna mithyāpratikarmaṇā vā|  
 
rūkṣānnapānairatisēvitairvā śōkēna mithyāpratikarmaṇā vā|  
 +
 
vicēṣṭitairvā viṣamātimātraiḥ kōṣṭhē prakōpaṁ samupaiti vāyuḥ||5||
 
vicēṣṭitairvā viṣamātimātraiḥ kōṣṭhē prakōpaṁ samupaiti vāyuḥ||5||
    
viTshleShmapittAtiparisravAdvA taireva vRuddhaiH paripIDanAdvA|  
 
viTshleShmapittAtiparisravAdvA taireva vRuddhaiH paripIDanAdvA|  
 +
 
vegairudIrNairvihatairadho vA bAhyabhighAtairatipIDanairvA||4||  
 
vegairudIrNairvihatairadho vA bAhyabhighAtairatipIDanairvA||4||  
    
rUkShAnnapAnairatisevitairvA shokena mithyApratikarmaNA vA|  
 
rUkShAnnapAnairatisevitairvA shokena mithyApratikarmaNA vA|  
 +
 
viceShTitairvA viShamAtimAtraiH koShThe prakopaM samupaiti vAyuH||5||
 
viceShTitairvA viShamAtimAtraiH koShThe prakopaM samupaiti vAyuH||5||
   Line 98: Line 107:  
    
 
    
 
कफं च पित्तं च स दुष्टवायुरुद्धूय  मार्गान् विनिबद्ध्य ताभ्याम्|  
 
कफं च पित्तं च स दुष्टवायुरुद्धूय  मार्गान् विनिबद्ध्य ताभ्याम्|  
 +
 
हृन्नाभिपार्श्वोदरबस्तिशूलं करोत्यथो याति न बद्धमार्गः||६||  
 
हृन्नाभिपार्श्वोदरबस्तिशूलं करोत्यथो याति न बद्धमार्गः||६||  
    
kaphaṁ ca pittaṁ ca sa duṣṭavāyuruddhūya  mārgān vinibaddhya tābhyām|  
 
kaphaṁ ca pittaṁ ca sa duṣṭavāyuruddhūya  mārgān vinibaddhya tābhyām|  
 +
 
hr̥nnābhipārśvōdarabastiśūlaṁ karōtyathō yāti na baddhamārgaḥ||6||  
 
hr̥nnābhipārśvōdarabastiśūlaṁ karōtyathō yāti na baddhamārgaḥ||6||  
    
kaphaM ca pittaM ca sa duShTavAyuruddhUya [1] mArgAn vinibaddhya tAbhyAm|  
 
kaphaM ca pittaM ca sa duShTavAyuruddhUya [1] mArgAn vinibaddhya tAbhyAm|  
 +
 
hRunnAbhipArshvodarabastishUlaM karotyatho yAti na baddhamArgaH||6||  
 
hRunnAbhipArshvodarabastishUlaM karotyatho yAti na baddhamArgaH||6||  
   Line 111: Line 123:     
पक्वाशये पित्तकफाशये वा स्थितः स्वतन्त्रः परसंश्रयो वा|  
 
पक्वाशये पित्तकफाशये वा स्थितः स्वतन्त्रः परसंश्रयो वा|  
 +
 
स्पर्शोपलभ्यः परिपिण्डितत्वाद्गुल्मो यथादोषमुपैति नाम||७||
 
स्पर्शोपलभ्यः परिपिण्डितत्वाद्गुल्मो यथादोषमुपैति नाम||७||
    
pakvāśayē pittakaphāśayē vā sthitaḥ sVātantraḥ parasaṁśrayō vā|  
 
pakvāśayē pittakaphāśayē vā sthitaḥ sVātantraḥ parasaṁśrayō vā|  
 +
 
sparśōpalabhyaḥ paripiṇḍitatvādgulmō yathādōṣamupaiti nāma||7||
 
sparśōpalabhyaḥ paripiṇḍitatvādgulmō yathādōṣamupaiti nāma||7||
    
pakvAshaye pittakaphAshaye vA sthitaH svatantraH parasaMshrayo vA|  
 
pakvAshaye pittakaphAshaye vA sthitaH svatantraH parasaMshrayo vA|  
 +
 
sparshopalabhyaH paripiNDitatvAdgulmo yathAdoShamupaiti nAma||7||
 
sparshopalabhyaH paripiNDitatvAdgulmo yathAdoShamupaiti nAma||7||
   Line 124: Line 139:     
बस्तौ च ना भ्यां हृदि पार्श्वयोर्वा स्थानानि गुल्मस्य भवन्ति पञ्च|
 
बस्तौ च ना भ्यां हृदि पार्श्वयोर्वा स्थानानि गुल्मस्य भवन्ति पञ्च|
 +
 
पञ्चात्मकस्य प्रभवं तु तस्य वक्ष्यामि लिङ्गानि चिकित्सितं च||८||  
 
पञ्चात्मकस्य प्रभवं तु तस्य वक्ष्यामि लिङ्गानि चिकित्सितं च||८||  
   Line 139: Line 155:     
रूक्षान्नपानं विषमातिमात्रं विचेष्टितं वेगविनिग्रहश्च|  
 
रूक्षान्नपानं विषमातिमात्रं विचेष्टितं वेगविनिग्रहश्च|  
 +
 
शोकोऽभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः||९||  
 
शोकोऽभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः||९||  
    
rūkṣānnapānaṁ viṣamātimātraṁ vicēṣṭitaṁ vēgavinigrahaśca|  
 
rūkṣānnapānaṁ viṣamātimātraṁ vicēṣṭitaṁ vēgavinigrahaśca|  
 +
 
śōkō'bhighātō'timalakṣayaśca nirannatā cānilagulmahētuḥ||9||  
 
śōkō'bhighātō'timalakṣayaśca nirannatā cānilagulmahētuḥ||9||  
    
rUkShAnnapAnaM viShamAtimAtraM viceShTitaM vegavinigrahashca|  
 
rUkShAnnapAnaM viShamAtimAtraM viceShTitaM vegavinigrahashca|  
 +
 
shoko~abhighAto~atimalakShayashca nirannatA cAnilagulmahetuH||9||  
 
shoko~abhighAto~atimalakShayashca nirannatA cAnilagulmahetuH||9||  
   Line 152: Line 171:     
यः स्थानसंस्थानरुजां विकल्पं विड्वातसङ्गं गलवक्त्रशोषम्|  
 
यः स्थानसंस्थानरुजां विकल्पं विड्वातसङ्गं गलवक्त्रशोषम्|  
 +
 
श्यावारुणत्वं शिशिरज्वरं च हृत्कुक्षिपार्श्वांसशिरोरुजं च||१०||  
 
श्यावारुणत्वं शिशिरज्वरं च हृत्कुक्षिपार्श्वांसशिरोरुजं च||१०||  
    
करोति जीर्णेऽभ्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च|  
 
करोति जीर्णेऽभ्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च|  
 +
 
वातात् स गुल्मो न च तत्र रूक्षं कषायतिक्तं कटु चोपशेते||११||
 
वातात् स गुल्मो न च तत्र रूक्षं कषायतिक्तं कटु चोपशेते||११||
    
yaḥ sthānasaṁsthānarujāṁ vikalpaṁ viḍvātasaṅgaṁ galavaktraśōṣam|  
 
yaḥ sthānasaṁsthānarujāṁ vikalpaṁ viḍvātasaṅgaṁ galavaktraśōṣam|  
 +
 
śyāvāruṇatvaṁ śiśirajvaraṁ ca hr̥tkukṣipārśvāṁsaśirōrujaṁ  ca||10||  
 
śyāvāruṇatvaṁ śiśirajvaraṁ ca hr̥tkukṣipārśvāṁsaśirōrujaṁ  ca||10||  
    
karōti jīrṇē'bhyadhikaṁ prakōpaṁ bhuktē mr̥dutvaṁ samupaiti yaśca|  
 
karōti jīrṇē'bhyadhikaṁ prakōpaṁ bhuktē mr̥dutvaṁ samupaiti yaśca|  
 +
 
vātāt sa gulmō na ca tatra rūkṣaṁ kaṣāyatiktaṁ kaṭu cōpaśētē||11||
 
vātāt sa gulmō na ca tatra rūkṣaṁ kaṣāyatiktaṁ kaṭu cōpaśētē||11||
    
yaH sthAnasaMsthAnarujAM vikalpaM viDvAtasa~ggaM galavaktrashoSham|  
 
yaH sthAnasaMsthAnarujAM vikalpaM viDvAtasa~ggaM galavaktrashoSham|  
 +
 
shyAvAruNatvaM shishirajvaraM ca hRutkukShipArshvAMsashirorujaM ca||10||  
 
shyAvAruNatvaM shishirajvaraM ca hRutkukShipArshvAMsashirorujaM ca||10||  
    
karoti jIrNe~abhyadhikaM prakopaM bhukte mRudutvaM samupaiti yashca|  
 
karoti jIrNe~abhyadhikaM prakopaM bhukte mRudutvaM samupaiti yashca|  
 +
 
vAtAt sa gulmo na ca tatra rUkShaM kaShAyatiktaM kaTu copashete||11||
 
vAtAt sa gulmo na ca tatra rUkShaM kaShAyatiktaM kaTu copashete||11||
   −
Frequent change in the site, shape and pain of the lump along with obstruction of feces and flatus, dryness in throat and mouth, dusky-red colour of body, fever with chills, pain in the cardiac, umbilical, flanks and shoulder regions and headache are the sign and symptoms of ''vata gulma''. The symptoms decrease on taking of food but increase on completion of digestion as well as by taking dry substances or having astringent, bitter and pungent tastes [10-11]
+
Frequent change in the site, shape and pain of the lump along with obstruction of feces and flatus, dryness in throat and mouth, dusky-red color of body, fever with chills, pain in the cardiac, umbilical, flanks and shoulder regions and headache are the sign and symptoms of ''vata gulma''. The symptoms decrease on taking of food but increase on completion of digestion as well as by taking dry substances or having astringent, bitter and pungent tastes [10-11]
    
==== Causative factors and pathogenesis of ''pitta'' dominant ''gulma'' ====
 
==== Causative factors and pathogenesis of ''pitta'' dominant ''gulma'' ====
    
कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा|  
 
कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा|  
 +
 
आमाभिघातो  रुधिरं च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम्||१२||  
 
आमाभिघातो  रुधिरं च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम्||१२||  
    
kaṭvamlatīkṣṇōṣṇavidāhirūkṣakrōdhātimadyārkahutāśasēvā|  
 
kaṭvamlatīkṣṇōṣṇavidāhirūkṣakrōdhātimadyārkahutāśasēvā|  
 +
 
āmābhighātō rudhiraṁ ca duṣṭaṁ paittasya gulmasya nimittamuktam||12||  
 
āmābhighātō rudhiraṁ ca duṣṭaṁ paittasya gulmasya nimittamuktam||12||  
    
kaTvamlatIkShNoShNavidAhirUkShakrodhAtimadyArkahutAshasevA|  
 
kaTvamlatIkShNoShNavidAhirUkShakrodhAtimadyArkahutAshasevA|  
 +
 
AmAbhighAto [2] rudhiraM ca duShTaM paittasya gulmasya nimittamuktam||12||  
 
AmAbhighAto [2] rudhiraM ca duShTaM paittasya gulmasya nimittamuktam||12||  
   Line 187: Line 215:     
ज्वरः पिपासा वदनाङ्गरागः शूलं महज्जीर्यति भोजने च|  
 
ज्वरः पिपासा वदनाङ्गरागः शूलं महज्जीर्यति भोजने च|  
 +
 
स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम्||१३||
 
स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम्||१३||
    
jvaraḥ pipāsā vadanāṅgarāgaḥ śūlaṁ mahajjīryati bhōjanē ca|  
 
jvaraḥ pipāsā vadanāṅgarāgaḥ śūlaṁ mahajjīryati bhōjanē ca|  
 +
 
svēdō vidāhō vraṇavacca gulmaḥ sparśāsahaḥ paittikagulmarūpam||13||
 
svēdō vidāhō vraṇavacca gulmaḥ sparśāsahaḥ paittikagulmarūpam||13||
    
jvaraH pipAsA vadanA~ggarAgaH shUlaM mahajjIryati bhojane ca|  
 
jvaraH pipAsA vadanA~ggarAgaH shUlaM mahajjIryati bhojane ca|  
 +
 
svedo vidAho vraNavacca gulmaH sparshAsahaH paittikagulmarUpam||13||
 
svedo vidAho vraNavacca gulmaH sparshAsahaH paittikagulmarUpam||13||
   Line 200: Line 231:     
शीतं गुरु स्निग्धमचेष्टनं च सम्पूरणं प्रस्वपनं दिवा च|  
 
शीतं गुरु स्निग्धमचेष्टनं च सम्पूरणं प्रस्वपनं दिवा च|  
 +
 
गुल्मस्य हेतुः कफसम्भवस्य सर्वस्तु दिष्टो निचयात्मकस्य||१४||
 
गुल्मस्य हेतुः कफसम्भवस्य सर्वस्तु दिष्टो निचयात्मकस्य||१४||
    
śītaṁ guru snigdhamacēṣṭanaṁ ca sampūraṇaṁ prasvapanaṁ divā ca|  
 
śītaṁ guru snigdhamacēṣṭanaṁ ca sampūraṇaṁ prasvapanaṁ divā ca|  
 +
 
gulmasya hētuḥ kaphasambhavasya sarvastu diṣṭō nicayātmakasya||14||
 
gulmasya hētuḥ kaphasambhavasya sarvastu diṣṭō nicayātmakasya||14||
    
shItaM guru snigdhamaceShTanaM ca sampUraNaM prasvapanaM divA ca|  
 
shItaM guru snigdhamaceShTanaM ca sampUraNaM prasvapanaM divA ca|  
 +
 
gulmasya hetuH kaphasambhavasya sarvastu diShTo nicayAtmakasya||14||
 
gulmasya hetuH kaphasambhavasya sarvastu diShTo nicayAtmakasya||14||
   Line 215: Line 249:     
स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि|  
 
स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि|  
 +
 
शैत्यं रुगल्पा कठिनोन्नतत्वं गुल्मस्य रूपाणि कफात्मकस्य||१५||
 
शैत्यं रुगल्पा कठिनोन्नतत्वं गुल्मस्य रूपाणि कफात्मकस्य||१५||
    
staimityaśītajvaragātrasādahr̥llāsakāsārucigauravāṇi|  
 
staimityaśītajvaragātrasādahr̥llāsakāsārucigauravāṇi|  
 +
 
śaityaṁ rugalpā kaṭhinōnnatatvaṁ gulmasya rūpāṇi kaphātmakasya||15||
 
śaityaṁ rugalpā kaṭhinōnnatatvaṁ gulmasya rūpāṇi kaphātmakasya||15||
    
staimityashItajvaragAtrasAdahRullAsakAsArucigauravANi|  
 
staimityashItajvaragAtrasAdahRullAsakAsArucigauravANi|  
 +
 
shaityaM rugalpA kaThinonnatatvaM gulmasya rUpANi kaphAtmakasya||15||
 
shaityaM rugalpA kaThinonnatatvaM gulmasya rUpANi kaphAtmakasya||15||
   Line 228: Line 265:     
निमित्तलिङ्गान्युपलभ्य गुल्मे द्विदोषजे दोषबलाबलं च|  
 
निमित्तलिङ्गान्युपलभ्य गुल्मे द्विदोषजे दोषबलाबलं च|  
 +
 
व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम्||१६||
 
व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम्||१६||
    
nimittaliṅgānyupalabhya gulmē dvidōṣajē dōṣabalābalaṁ ca|  
 
nimittaliṅgānyupalabhya gulmē dvidōṣajē dōṣabalābalaṁ ca|  
 +
 
vyāmiśraliṅgānaparāṁstu gulmāṁstrīnādiśēdauṣadhakalpanārtham||16||
 
vyāmiśraliṅgānaparāṁstu gulmāṁstrīnādiśēdauṣadhakalpanārtham||16||
    
nimittali~ggAnyupalabhya gulme dvidoShaje doShabalAbalaM ca|  
 
nimittali~ggAnyupalabhya gulme dvidoShaje doShabalAbalaM ca|  
 +
 
vyAmishrali~ggAnaparAMstu gulmAMstrInAdishedauShadhakalpanArtham||16||
 
vyAmishrali~ggAnaparAMstu gulmAMstrInAdishedauShadhakalpanArtham||16||
   Line 241: Line 281:     
महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम्|  
 
महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम्|  
 +
 
मनःशरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत्||१७||
 
मनःशरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत्||१७||
    
mahārujaṁ dāhaparītamaśmavadghanōnnataṁ śīghravidāhi dāruṇam|  
 
mahārujaṁ dāhaparītamaśmavadghanōnnataṁ śīghravidāhi dāruṇam|  
 +
 
manaḥśarīrāgnibalāpahāriṇaṁ tridōṣajaṁ gulmamasādhyamādiśēt||17||
 
manaḥśarīrāgnibalāpahāriṇaṁ tridōṣajaṁ gulmamasādhyamādiśēt||17||
   −
mahArujaM dAhaparItamashmavadghanonnataM shIghravidAhi dAruNam|  
+
mahArujaM dAhaparItamashmavadghanonnataM shIghravidAhi dAruNam|
 +
 
manaHsharIrAgnibalApahAriNaM tridoShajaM gulmamasAdhyamAdishet||17||
 
manaHsharIrAgnibalApahAriNaM tridoShajaM gulmamasAdhyamAdishet||17||
   Line 254: Line 297:     
ऋतावनाहारतया भयेन विरूक्षणैर्वेगविनिग्रहैश्च|  
 
ऋतावनाहारतया भयेन विरूक्षणैर्वेगविनिग्रहैश्च|  
 +
 
संस्तम्भनोल्लेखनयोनिदोषैर्गुल्मः स्त्रियं रक्तभवोऽभ्युपैति||१८||  
 
संस्तम्भनोल्लेखनयोनिदोषैर्गुल्मः स्त्रियं रक्तभवोऽभ्युपैति||१८||  
    
r̥tāvanāhāratayā bhayēna virūkṣaṇairvēgavinigrahaiśca|  
 
r̥tāvanāhāratayā bhayēna virūkṣaṇairvēgavinigrahaiśca|  
 +
 
saṁstambhanōllēkhanayōnidōṣairgulmaḥ striyaṁ raktabhavō'bhyupaiti||18||  
 
saṁstambhanōllēkhanayōnidōṣairgulmaḥ striyaṁ raktabhavō'bhyupaiti||18||  
    
RutAvanAhAratayA bhayena virUkShaNairvegavinigrahaishca|  
 
RutAvanAhAratayA bhayena virUkShaNairvegavinigrahaishca|  
 +
 
saMstambhanollekhanayonidoShairgulmaH striyaM raktabhavo~abhyupaiti||18||  
 
saMstambhanollekhanayonidoShairgulmaH striyaM raktabhavo~abhyupaiti||18||  
   Line 267: Line 313:     
यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात् सशूलः समगर्भलिङ्गः|  
 
यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात् सशूलः समगर्भलिङ्गः|  
 +
 
स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः||१९||
 
स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः||१९||
    
yaḥ spandatē piṇḍita ēva nāṅgaiścirāt saśūlaḥ samagarbhaliṅgaḥ|  
 
yaḥ spandatē piṇḍita ēva nāṅgaiścirāt saśūlaḥ samagarbhaliṅgaḥ|  
 +
 
sa raudhiraḥ strībhava ēva gulmō māsē vyatītē daśamē cikitsyaḥ||19||
 
sa raudhiraḥ strībhava ēva gulmō māsē vyatītē daśamē cikitsyaḥ||19||
    
yaH spandate piNDita eva nA~ggaishcirAt sashUlaH samagarbhali~ggaH|  
 
yaH spandate piNDita eva nA~ggaishcirAt sashUlaH samagarbhali~ggaH|  
 +
 
sa raudhiraH strIbhava eva gulmo mAse vyatIte dashame cikitsyaH||19||
 
sa raudhiraH strIbhava eva gulmo mAse vyatIte dashame cikitsyaH||19||
   Line 278: Line 327:     
क्रियाक्रममतः सिद्धं गुल्मिनां गुल्मनाशनम्|  
 
क्रियाक्रममतः सिद्धं गुल्मिनां गुल्मनाशनम्|  
 +
 
प्रवक्ष्याम्यत ऊर्ध्वं च योगान् गुल्मनिबर्हणान्||२०||  
 
प्रवक्ष्याम्यत ऊर्ध्वं च योगान् गुल्मनिबर्हणान्||२०||  
    
kriyākramamataḥ siddhaṁ gulmināṁ gulmanāśanam|  
 
kriyākramamataḥ siddhaṁ gulmināṁ gulmanāśanam|  
 +
 
pravakṣyāmyata ūrdhvaṁ ca yōgān gulmanibarhaṇān||20||  
 
pravakṣyāmyata ūrdhvaṁ ca yōgān gulmanibarhaṇān||20||  
    
kriyAkramamataH siddhaM gulminAM gulmanAshanam|  
 
kriyAkramamataH siddhaM gulminAM gulmanAshanam|  
 +
 
pravakShyAmyata UrdhvaM ca yogAn gulmanibarhaNAn||20||  
 
pravakShyAmyata UrdhvaM ca yogAn gulmanibarhaNAn||20||  
   Line 291: Line 343:     
रूक्षव्यायामजं गुल्मं वातिकं तीव्रवेदनम्|  
 
रूक्षव्यायामजं गुल्मं वातिकं तीव्रवेदनम्|  
 +
 
बद्धविण्मारुतं स्नेहैरादितः समुपाचरेत्||२१||  
 
बद्धविण्मारुतं स्नेहैरादितः समुपाचरेत्||२१||  
    
rūkṣavyāyāmajaṁ gulmaṁ vātikaṁ tīvravēdanam|  
 
rūkṣavyāyāmajaṁ gulmaṁ vātikaṁ tīvravēdanam|  
 +
 
baddhaviṇmārutaṁ snēhairāditaḥ samupācarēt||21||  
 
baddhaviṇmārutaṁ snēhairāditaḥ samupācarēt||21||  
    
rUkShavyAyAmajaM gulmaM vAtikaM tIvravedanam|  
 
rUkShavyAyAmajaM gulmaM vAtikaM tIvravedanam|  
 +
 
baddhaviNmArutaM snehairAditaH samupAcaret||21||  
 
baddhaviNmArutaM snehairAditaH samupAcaret||21||  
   Line 304: Line 359:     
भोजनाभ्यञ्जनैः पानैर्निरूहैः सानुवासनैः|  
 
भोजनाभ्यञ्जनैः पानैर्निरूहैः सानुवासनैः|  
 +
 
स्निग्धस्य भिषजा स्वेदः कर्तव्यो गुल्मशान्तये||२२||  
 
स्निग्धस्य भिषजा स्वेदः कर्तव्यो गुल्मशान्तये||२२||  
    
bhōjanābhyañjanaiḥ pānairnirūhaiḥ sānuvāsanaiḥ|  
 
bhōjanābhyañjanaiḥ pānairnirūhaiḥ sānuvāsanaiḥ|  
 +
 
snigdhasya bhiṣajā svēdaḥ kartavyō gulmaśāntayē||22||  
 
snigdhasya bhiṣajā svēdaḥ kartavyō gulmaśāntayē||22||  
    
bhojanAbhya~jjanaiH pAnairnirUhaiH sAnuvAsanaiH|  
 
bhojanAbhya~jjanaiH pAnairnirUhaiH sAnuvAsanaiH|  
 +
 
snigdhasya bhiShajA svedaH kartavyo gulmashAntaye||22||
 
snigdhasya bhiShajA svedaH kartavyo gulmashAntaye||22||
 
   
 
   
Line 317: Line 375:     
स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम्|  
 
स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम्|  
 +
 
भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति||२३||  
 
भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति||२३||  
    
srōtasāṁ mārdavaṁ kr̥tvā jitvā mārutamulbaṇam|  
 
srōtasāṁ mārdavaṁ kr̥tvā jitvā mārutamulbaṇam|  
 +
 
bhittvā vibandhaṁ snigdhasya svēdō gulmamapōhati||23||  
 
bhittvā vibandhaṁ snigdhasya svēdō gulmamapōhati||23||  
    
srotasAM mArdavaM kRutvA jitvA mArutamulbaNam|  
 
srotasAM mArdavaM kRutvA jitvA mArutamulbaNam|  
 +
 
bhittvA vibandhaM snigdhasya svedo gulmamapohati||23||  
 
bhittvA vibandhaM snigdhasya svedo gulmamapohati||23||  
  

Navigation menu