Changes

Jump to navigation Jump to search
Line 2,074: Line 2,074:  
256 ''tolas'' (3.072 l) of sesame oil are cooked in 800 ''tolas'' (9.6 l) of the decoction of ''vrisha'' roots and guduchi, and 400 ''tolas'' (4.8 l) of the decoction of ''chitraka, ashvagandha'' and milk. This medicated oil should be prescribed in fractured or serious conditions of bone due to ''vata''. It becomes exceedingly effective if prepared with the paste mentioned in earlier oils. [170-171]
 
256 ''tolas'' (3.072 l) of sesame oil are cooked in 800 ''tolas'' (9.6 l) of the decoction of ''vrisha'' roots and guduchi, and 400 ''tolas'' (4.8 l) of the decoction of ''chitraka, ashvagandha'' and milk. This medicated oil should be prescribed in fractured or serious conditions of bone due to ''vata''. It becomes exceedingly effective if prepared with the paste mentioned in earlier oils. [170-171]
   −
===== Mulaka taila =====
+
===== ''Mulaka taila'' =====
    
रास्नाशिरीषयष्ट्याह्वशुण्ठीसहचरामृताः ||१७२||  
 
रास्नाशिरीषयष्ट्याह्वशुण्ठीसहचरामृताः ||१७२||  
 +
 
स्योनाकदारुशम्पाकहयगन्धात्रिकण्टकाः |  
 
स्योनाकदारुशम्पाकहयगन्धात्रिकण्टकाः |  
एषां दशपलान् भागान् कषायमुपकल्पयेत् ||१७३||  
+
एषां दशपलान् भागान् कषायमुपकल्पयेत् ||१७३||
 +
 
ततस्तेन कषायेण सर्वगन्धैश्च कार्षिकैः |  
 
ततस्तेन कषायेण सर्वगन्धैश्च कार्षिकैः |  
दध्यारनालमाषाम्बुमूलकेक्षुरसैः [१] शुभैः ||१७४||  
+
दध्यारनालमाषाम्बुमूलकेक्षुरसैः [१] शुभैः ||१७४||
 +
 
पृथक् प्रस्थोन्मितैः सार्धं तैलप्रस्थं विपाचयेत् |  
 
पृथक् प्रस्थोन्मितैः सार्धं तैलप्रस्थं विपाचयेत् |  
 
प्लीहमूत्रग्रहश्वासकासमारुतरोगनुत् [२] ||१७५||  
 
प्लीहमूत्रग्रहश्वासकासमारुतरोगनुत् [२] ||१७५||  
 +
 
एतन्मूलकतैलाख्यं [३] वर्णायुर्बलवर्धनम् |  
 
एतन्मूलकतैलाख्यं [३] वर्णायुर्बलवर्धनम् |  
 
इति मूलकतैलम् |  
 
इति मूलकतैलम् |  
 +
 
यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः |  
 
यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः |  
 
रसेन मूलकानां च तैलं दधिपयोन्वितम् ||१७६||  
 
रसेन मूलकानां च तैलं दधिपयोन्वितम् ||१७६||  
 +
 
साधयित्वा भिषग्दद्यात् सर्ववातामयापहम् |  
 
साधयित्वा भिषग्दद्यात् सर्ववातामयापहम् |  
 
लशुनस्वरसे सिद्धं तैलमेभिश्च वातनुत् ||१७७||  
 
लशुनस्वरसे सिद्धं तैलमेभिश्च वातनुत् ||१७७||  
 +
 
तैलान्येतान्यृतुस्नातामङ्गनां पाययेत च |  
 
तैलान्येतान्यृतुस्नातामङ्गनां पाययेत च |  
 
पीत्वाऽन्यतममेषां हि वन्ध्याऽपि जनयेत् सुतम् ||१७८||  
 
पीत्वाऽन्यतममेषां हि वन्ध्याऽपि जनयेत् सुतम् ||१७८||  
 +
 
यच्च शीतज्वरे तैलमगुर्वाद्यमुदाहृतम् |  
 
यच्च शीतज्वरे तैलमगुर्वाद्यमुदाहृतम् |  
 
अनेकशतशस्तच्च सिद्धं स्याद्वातरोगनुत् ||१७९||  
 
अनेकशतशस्तच्च सिद्धं स्याद्वातरोगनुत् ||१७९||  
 +
 
वक्ष्यन्ते यानि तैलानि वातशोणितकेऽपि च |  
 
वक्ष्यन्ते यानि तैलानि वातशोणितकेऽपि च |  
 
तानि चानिलशान्त्यर्थं सिद्धिकामः प्रयोजयेत् ||१८०||  
 
तानि चानिलशान्त्यर्थं सिद्धिकामः प्रयोजयेत् ||१८०||  
 +
 
नास्ति तैलात् परं किञ्चिदौषधं मारुतापहम् |  
 
नास्ति तैलात् परं किञ्चिदौषधं मारुतापहम् |  
व्यवाय्युष्णगुरुस्नेहात् संस्काराद्वलवत्तरम् ||१८१||  
+
व्यवाय्युष्णगुरुस्नेहात् संस्काराद्वलवत्तरम् ||१८१||
 +
 
गणैर्वातहरैस्तस्माच्छतशोऽथं सहस्रशः |  
 
गणैर्वातहरैस्तस्माच्छतशोऽथं सहस्रशः |  
 
सिद्धं क्षिप्रतरं हन्ति सूक्ष्ममार्गस्थितान् गदान् ||१८२||
 
सिद्धं क्षिप्रतरं हन्ति सूक्ष्ममार्गस्थितान् गदान् ||१८२||
 +
 
rāsnāshirIShayaShTyAhvashuNThIsahacarAmRutAH ||172||  
 
rāsnāshirIShayaShTyAhvashuNThIsahacarAmRutAH ||172||  
 +
 
syonAkadArushampAkahayagandhAtrikaNTakAH |  
 
syonAkadArushampAkahayagandhAtrikaNTakAH |  
 
eShAM dashapalAn bhAgAn kaShAyamupakalpayet ||173||  
 
eShAM dashapalAn bhAgAn kaShAyamupakalpayet ||173||  
 +
 
tatastena kaShAyeNa sarvagandhaishca kArShikaiH |  
 
tatastena kaShAyeNa sarvagandhaishca kArShikaiH |  
 
dadhyAranAlamAShAmbumUlakekShurasaiH [1] shubhaiH ||174||  
 
dadhyAranAlamAShAmbumUlakekShurasaiH [1] shubhaiH ||174||  
 +
 
pRuthak prasthonmitaiH sArdhaM tailaprasthaM vipAcayet |  
 
pRuthak prasthonmitaiH sArdhaM tailaprasthaM vipAcayet |  
 
plIhamūtragrahashvAsakAsamArutarōganut [2] ||175||  
 
plIhamūtragrahashvAsakAsamArutarōganut [2] ||175||  
 +
 
etanmUlakatailAkhyaM [3] varNAyurbalavardhanam |  
 
etanmUlakatailAkhyaM [3] varNAyurbalavardhanam |  
 
iti mUlakatailam |  
 
iti mUlakatailam |  
 +
 
yavakōlakulatthAnAM matsyAnAM shigrubilvayoH |  
 
yavakōlakulatthAnAM matsyAnAM shigrubilvayoH |  
 
rasena mUlakAnAM ca tailaM dadhipayonvitam ||176||  
 
rasena mUlakAnAM ca tailaM dadhipayonvitam ||176||  
 +
 
sAdhayitvA bhiShagdadyAt sarvavātamayApaham |  
 
sAdhayitvA bhiShagdadyAt sarvavātamayApaham |  
 
lashunasvarase siddhaM tailamebhishca vātanut ||177||  
 
lashunasvarase siddhaM tailamebhishca vātanut ||177||  
 +
 
tailAnyetAnyRutuṣṇā tAma~gganAM pAyayeta ca |  
 
tailAnyetAnyRutuṣṇā tAma~gganAM pAyayeta ca |  
 
pItvA~anyatamameShAM hi vandhyA~api janayet sutam ||178||  
 
pItvA~anyatamameShAM hi vandhyA~api janayet sutam ||178||  
 +
 
yacca shItajvare tailamagurvAdyamudAhRutam |  
 
yacca shItajvare tailamagurvAdyamudAhRutam |  
 
anekashatashastacca siddhaM syAdvātarōganut ||179||  
 
anekashatashastacca siddhaM syAdvātarōganut ||179||  
 +
 
vakShyante yAni tailAni vātashoNitake~api ca |  
 
vakShyante yAni tailAni vātashoNitake~api ca |  
 
tAni cAnilashAntyarthaM siddhikAmaH prayojayet ||180||  
 
tAni cAnilashAntyarthaM siddhikAmaH prayojayet ||180||  
 +
 
nAsti tailAt paraM ki~jcidauShadhaM mArutApaham |  
 
nAsti tailAt paraM ki~jcidauShadhaM mArutApaham |  
 
vyavAyyuShNaguruSnēhat saMskArAdvalavattaram ||181||  
 
vyavAyyuShNaguruSnēhat saMskArAdvalavattaram ||181||  
 +
 
gaNairvātaharaistasmAcchatasho~athaM sahasrashaH |  
 
gaNairvātaharaistasmAcchatasho~athaM sahasrashaH |  
 
siddhaM kShiprataraM hanti sUkShmamArgasthitAn gadAn ||182||  
 
siddhaM kShiprataraM hanti sUkShmamArgasthitAn gadAn ||182||  
 +
 
rāsnāśirīṣayaṣṭyāhvaśuṇṭhīsahacarāmr̥tāḥ||172||  
 
rāsnāśirīṣayaṣṭyāhvaśuṇṭhīsahacarāmr̥tāḥ||172||  
 +
 
syōnākadāruśampākahayagandhātrikaṇṭakāḥ|  
 
syōnākadāruśampākahayagandhātrikaṇṭakāḥ|  
 
ēṣāṁ daśapalān bhāgān kaṣāyamupakalpayēt||173||  
 
ēṣāṁ daśapalān bhāgān kaṣāyamupakalpayēt||173||  
 +
 
tatastēna kaṣāyēṇa sarvagandhaiśca kārṣikaiḥ|  
 
tatastēna kaṣāyēṇa sarvagandhaiśca kārṣikaiḥ|  
 
dadhyāranālamāṣāmbumūlakēkṣurasaiḥ [1] śubhaiḥ||174||  
 
dadhyāranālamāṣāmbumūlakēkṣurasaiḥ [1] śubhaiḥ||174||  
 +
 
pr̥thak prasthōnmitaiḥ sārdhaṁ tailaprasthaṁ vipācayēt|  
 
pr̥thak prasthōnmitaiḥ sārdhaṁ tailaprasthaṁ vipācayēt|  
 
plīhamūtragrahaśvāsakāsamārutarōganut [2] ||175||  
 
plīhamūtragrahaśvāsakāsamārutarōganut [2] ||175||  
ētanmūlakatailākhyaṁ [3] varṇāyurbalavardhanamiti mūlakatailamyavakōlakulatthānāṁ matsyānāṁśigrubilvayōḥ|  
+
 
 +
ētanmūlakatailākhyaṁ [3] varṇāyurbalavardhanamiti  
 +
mūlakatailamyavakōlakulatthānāṁ matsyānāṁśigrubilvayōḥ|  
 
rasēna mūlakānāṁ ca tailaṁ dadhipayōnvitam||176||  
 
rasēna mūlakānāṁ ca tailaṁ dadhipayōnvitam||176||  
 +
 
sādhayitvā bhiṣagdadyāt sarvavātāmayāpaham|  
 
sādhayitvā bhiṣagdadyāt sarvavātāmayāpaham|  
 
laśunasvarasē siddhaṁ tailamēbhiśca vātanut||177||  
 
laśunasvarasē siddhaṁ tailamēbhiśca vātanut||177||  
 +
 
tailānyētānyr̥tusnātāmaṅganāṁ pāyayēta ca|  
 
tailānyētānyr̥tusnātāmaṅganāṁ pāyayēta ca|  
 
pītvā'nyatamamēṣāṁ hi vandhyā'pi janayēt sutam||178||  
 
pītvā'nyatamamēṣāṁ hi vandhyā'pi janayēt sutam||178||  
 +
 
yacca śītajvarē tailamagurvādyamudāhr̥tam|  
 
yacca śītajvarē tailamagurvādyamudāhr̥tam|  
 
anēkaśataśastacca siddhaṁ syādvātarōganut||179||  
 
anēkaśataśastacca siddhaṁ syādvātarōganut||179||  
 +
 
vakṣyantē yāni tailāni vātaśōṇitakē'pi ca|  
 
vakṣyantē yāni tailāni vātaśōṇitakē'pi ca|  
 
tāni cānilaśāntyarthaṁ siddhikāmaḥ prayōjayēt||180||  
 
tāni cānilaśāntyarthaṁ siddhikāmaḥ prayōjayēt||180||  
 +
 
nāsti tailāt paraṁ kiñcidauṣadhaṁ mārutāpaham|  
 
nāsti tailāt paraṁ kiñcidauṣadhaṁ mārutāpaham|  
 
vyavāyyuṣṇagurusnēhāt saṁskārādvalavattaram||181||  
 
vyavāyyuṣṇagurusnēhāt saṁskārādvalavattaram||181||  
 +
 
gaṇairvātaharaistasmācchataśō'tha sahasraśaḥ|  
 
gaṇairvātaharaistasmācchataśō'tha sahasraśaḥ|  
 
siddhaṁ kṣiprataraṁ hanti sūkṣmamārgasthitān gadān||182||  
 
siddhaṁ kṣiprataraṁ hanti sūkṣmamārgasthitān gadān||182||  

Navigation menu