Changes

Jump to navigation Jump to search
43 bytes added ,  16:12, 2 June 2018
Line 805: Line 805:     
तत्र श्लोकाः-  
 
तत्र श्लोकाः-  
 +
 
हेतुर्दोषो दूष्यं मेहानां साध्यतानुरूपश्च|  
 
हेतुर्दोषो दूष्यं मेहानां साध्यतानुरूपश्च|  
 
मेही द्विविधस्त्रिविधं[१] भिषग्जितमतिक्षपणदोषः||५९||
 
मेही द्विविधस्त्रिविधं[१] भिषग्जितमतिक्षपणदोषः||५९||
 +
 
आद्या यवान्नविकृतिर्मन्था मेहापहाः कषायाश्च|  
 
आद्या यवान्नविकृतिर्मन्था मेहापहाः कषायाश्च|  
 
तैलघृतलेहयोगा भक्ष्याः प्रवरासवाः सिद्धाः||६०||  
 
तैलघृतलेहयोगा भक्ष्याः प्रवरासवाः सिद्धाः||६०||  
 +
 
व्यायामविधिर्विविधः स्नानान्युद्वर्तनानि गन्धाश्च|  
 
व्यायामविधिर्विविधः स्नानान्युद्वर्तनानि गन्धाश्च|  
 
मेहानां प्रशमार्थं चिकित्सिते दिष्टमेतावत्||६१||
 
मेहानां प्रशमार्थं चिकित्सिते दिष्टमेतावत्||६१||
 +
 
tatra ślōkāḥ-  
 
tatra ślōkāḥ-  
 +
 
hēturdōṣō dūṣyaṁ mēhānāṁ sādhyatānurūpaśca|  
 
hēturdōṣō dūṣyaṁ mēhānāṁ sādhyatānurūpaśca|  
 
mēhī dvividhastrividhaṁ [18] bhiṣagjitamatikṣapaṇadōṣaḥ||59||  
 
mēhī dvividhastrividhaṁ [18] bhiṣagjitamatikṣapaṇadōṣaḥ||59||  
 +
 
ādyā yavānnavikr̥tirmanthā mēhāpahāḥ kaṣāyāśca|  
 
ādyā yavānnavikr̥tirmanthā mēhāpahāḥ kaṣāyāśca|  
 
tailaghr̥talēhayōgā bhakṣyāḥ pravarāsavāḥ siddhāḥ||60||  
 
tailaghr̥talēhayōgā bhakṣyāḥ pravarāsavāḥ siddhāḥ||60||  
 +
 
vyāyāmavidhirvividhaḥ snānānyudvartanāni gandhāśca|  
 
vyāyāmavidhirvividhaḥ snānānyudvartanāni gandhāśca|  
 
mēhānāṁ praśamārthaṁ cikitsitē diṣṭamētāvat||61||
 
mēhānāṁ praśamārthaṁ cikitsitē diṣṭamētāvat||61||
    
Tatra shlokAH-  
 
Tatra shlokAH-  
 +
 
heturdoSho dUShyaM MehanAM sAdhyatAnurUpashca|  
 
heturdoSho dUShyaM MehanAM sAdhyatAnurUpashca|  
 
mehI dvividhastrividhaM bhiShagjitamatikShapaNadoShaH||59||  
 
mehI dvividhastrividhaM bhiShagjitamatikShapaNadoShaH||59||  
 +
 
AdyA yavAnnavikRutirmanthA MehapahAH kaShAyAshca|  
 
AdyA yavAnnavikRutirmanthA MehapahAH kaShAyAshca|  
 
tailaghRutalehayogA bhakShyAH pravarAsavAH siddhAH||60||
 
tailaghRutalehayogA bhakShyAH pravarAsavAH siddhAH||60||
 +
 
vyAyAmavidhirvividhaH snAnAnyudvartanAni gandhAshca|
 
vyAyAmavidhirvividhaH snAnAnyudvartanAni gandhAshca|
 
MehanAM prashamArthaM cikitsite diShTametAvat||61||
 
MehanAM prashamArthaM cikitsite diShTametAvat||61||
    
Here are the recapulatory verses:  
 
Here are the recapulatory verses:  
The causes, dosha, dushya, curability, characteristics of urine in prameha, two types of patients, three modes of treatment, disadvantages of excess depletion therapy, various food items of yava, mantha, various decoctions used in treatment of prameha, medicated oils, ghee preparations, linctuses, diet articles, fermented preparations like asava, various exercises, baths, massage, fragrant applications all these are described in the management of prameha. [59-61]   
+
 
 +
The causes, ''dosha, dushya,'' curability, characteristics of urine in ''prameha'', two types of patients, three modes of treatment, disadvantages of excess depletion therapy, various food items of ''yava, mantha,'' various decoctions used in treatment of ''prameha,'' medicated oils, ghee preparations, linctuses, diet articles, fermented preparations like ''asava'', various exercises, baths, massage, fragrant applications all these are described in the management of ''prameha''. [59-61]   
 
    
 
    
Thus, ends the sixth chapter dealing with the treatment of prameha of chikitsa section of Agnivesa’s work as redacted by Charaka.[6]
+
Thus, ends the sixth chapter dealing with the treatment of ''prameha'' of [[Chikitsa Sthana]] of Agnivesha’s work as redacted by Charaka.[6]
    
=== Tattva Vimarsha ===
 
=== Tattva Vimarsha ===

Navigation menu