Changes

Jump to navigation Jump to search
18 bytes added ,  15:26, 2 June 2018
Line 683: Line 683:  
व्यायामयोगैर्विविधैः प्रगाढैरुद्वर्तनैः स्नानजलावसेकैः|
 
व्यायामयोगैर्विविधैः प्रगाढैरुद्वर्तनैः स्नानजलावसेकैः|
 
सेव्यत्वगेलागुरुचन्दनाद्यैर्विलेपनैश्चाशु[१] न सन्ति मेहाः||५०||
 
सेव्यत्वगेलागुरुचन्दनाद्यैर्विलेपनैश्चाशु[१] न सन्ति मेहाः||५०||
 +
 
vyāyāmayōgairvividhaiḥ pragāḍhairudvartanaiḥ snānajalāvasēkaiḥ|  
 
vyāyāmayōgairvividhaiḥ pragāḍhairudvartanaiḥ snānajalāvasēkaiḥ|  
 
sēvyatvagēlāgurucandanādyairvilēpanaiścāśu [17] na santi mēhāḥ||50||
 
sēvyatvagēlāgurucandanādyairvilēpanaiścāśu [17] na santi mēhāḥ||50||
 +
 
vyAyAmayogairvividhaiH pragADhairudvartanaiH
 
vyAyAmayogairvividhaiH pragADhairudvartanaiH
 
snAnajalAvasekaiH|
 
snAnajalAvasekaiH|
 
sevyatvagelAgurucandanAdyairvilepanaishcAshu na santi MehaH||50||
 
sevyatvagelAgurucandanAdyairvilepanaishcAshu na santi MehaH||50||
   −
Pramehas get immediately cured by different types of exercises, unction, bath, sprinkling of water over the body and application of ointment made of sevya (ushira), tvak, ela, aguru, chandana etc. [50]
+
''Pramehas'' get immediately cured by different types of exercises, unction, bath, sprinkling of water over the body and application of ointment made of ''sevya'' (''ushira''), ''tvak, ela, aguru, chandana'' etc. [50]
    
==== Indication of apatarpana treatment ====
 
==== Indication of apatarpana treatment ====

Navigation menu