Changes

Jump to navigation Jump to search
78 bytes added ,  15:23, 2 June 2018
Line 633: Line 633:  
सीधुं पिबेद्वा निगदं प्रमेही माध्वीकमग्र्यं  
 
सीधुं पिबेद्वा निगदं प्रमेही माध्वीकमग्र्यं  
 
चिरसंस्थितं वा||४६||  
 
चिरसंस्थितं वा||४६||  
 +
 
मांसानि शूल्यानि मृगद्विजानां खादेद्यवानां विविधांश्च भक्ष्यान्|  
 
मांसानि शूल्यानि मृगद्विजानां खादेद्यवानां विविधांश्च भक्ष्यान्|  
 
संशोधनारिष्टकषायलेहैः सन्तर्पणोत्थाञ् शमयेत् प्रमेहान्||४७||  
 
संशोधनारिष्टकषायलेहैः सन्तर्पणोत्थाञ् शमयेत् प्रमेहान्||४७||  
 +
 
भृष्टान् यवान् भक्षयतः प्रयोगाच्छुष्कांश्च सक्तून्न भवन्ति मेहाः|  
 
भृष्टान् यवान् भक्षयतः प्रयोगाच्छुष्कांश्च सक्तून्न भवन्ति मेहाः|  
 
श्वित्रं च कृच्छ्रं कफजं च कुष्ठं तथैव मुद्गामलकप्रयोगान्||४८||
 
श्वित्रं च कृच्छ्रं कफजं च कुष्ठं तथैव मुद्गामलकप्रयोगान्||४८||
 +
 
sārōdakaṁ vā'tha kuśōdakaṁ vā madhūdakaṁ vā triphalārasaṁ vā|  
 
sārōdakaṁ vā'tha kuśōdakaṁ vā madhūdakaṁ vā triphalārasaṁ vā|  
 
sīdhuṁ pibēdvā nigadaṁ pramēhī mādhvīkamagryaṁ cirasaṁsthitaṁ vā||46||  
 
sīdhuṁ pibēdvā nigadaṁ pramēhī mādhvīkamagryaṁ cirasaṁsthitaṁ vā||46||  
 +
 
māṁsāni śūlyāni mr̥gadvijānāṁ khādēdyavānāṁ vividhāṁśca bhakṣyān|  
 
māṁsāni śūlyāni mr̥gadvijānāṁ khādēdyavānāṁ vividhāṁśca bhakṣyān|  
 
saṁśōdhanāriṣṭakaṣāyalēhaiḥ santarpaṇōtthāñ śamayēt pramēhān||47||  
 
saṁśōdhanāriṣṭakaṣāyalēhaiḥ santarpaṇōtthāñ śamayēt pramēhān||47||  
 +
 
bhr̥ṣṭān yavān bhakṣayataḥ prayōgācchuṣkāṁśca saktūnna bhavanti mēhāḥ|  
 
bhr̥ṣṭān yavān bhakṣayataḥ prayōgācchuṣkāṁśca saktūnna bhavanti mēhāḥ|  
 
śvitraṁ ca kr̥cchraṁ kaphajaṁ ca kuṣṭhaṁ tathaiva mudgāmalakaprayōgān||48||
 
śvitraṁ ca kr̥cchraṁ kaphajaṁ ca kuṣṭhaṁ tathaiva mudgāmalakaprayōgān||48||
 +
 
sArodakaM vA~atha kushodakaM vA madhUdakaM vA triphalArasaM vA|  
 
sArodakaM vA~atha kushodakaM vA madhUdakaM vA triphalArasaM vA|  
 
sIdhuM pibedvA nigadaM pramehI mAdhvIkamagryaM cirasaMsthitaM vA||46||  
 
sIdhuM pibedvA nigadaM pramehI mAdhvIkamagryaM cirasaMsthitaM vA||46||  
 +
 
mAMsAni shUlyAni mRugadvijAnAM
 
mAMsAni shUlyAni mRugadvijAnAM
 
khAdedyavAnAM vividhAMshca bhakShyAn|
 
khAdedyavAnAM vividhAMshca bhakShyAn|
 
saMshodhanAriShTakaShAyalehaiH
 
saMshodhanAriShTakaShAyalehaiH
 
santarpaNotthA~j shamayet pramehan||47||  
 
santarpaNotthA~j shamayet pramehan||47||  
 +
 
bhRuShTAn yavAn bhakShayataH prayogAcchuShkAMshca saktUnna bhavanti MehaH| shvitraM ca kRucchraM kaphajaM ca kuShThaM tathaiva mudgAmalakaprayogAn||48||
 
bhRuShTAn yavAn bhakShayataH prayogAcchuShkAMshca saktUnna bhavanti MehaH| shvitraM ca kRucchraM kaphajaM ca kuShThaM tathaiva mudgAmalakaprayogAn||48||
The patient suffering from prameha should drink sarodaka (water boiled with the heart- wood of khadira etc.,), kushodaka (water boiled with kusha), madhudaka (water mixed with honey), triphala rasa (juice or decoction of triphala) or sidhu (a type of wine) which is properly fermented or madhvika (another type of wine) which is of superior quality and is prepared after fermenting for a long time.
+
 
Spit- roasted meat of animals and birds and different eatables prepared of barley should be given to the patient to eat. Different types of prameha caused by over- nourishment should be alleviated by the administration of elimination therapies, arishtas (a type of wine), decoctions and various types of linctus.
+
The patient suffering from ''prameha'' should drink ''sarodaka'' (water boiled with the heart- wood of ''khadira'' etc.,), ''kushodaka'' (water boiled with ''kusha''), ''madhudaka'' (water mixed with honey), ''triphala rasa'' (juice or decoction of ''triphala'') or ''sidhu'' (a type of wine) which is properly fermented or ''madhvika'' (another type of wine) which is of superior quality and is prepared after fermenting for a long time.
Persons habitually taking roasted barley, dry corn- flour, mudga and amalaka do not suffer from prameha, Shvitra (leucoderma), mutrakrucchra (dysuria) and kaphaja kushtha. [46-48]
+
 
 +
Spit- roasted meat of animals and birds and different eatables prepared of barley should be given to the patient to eat. Different types of ''prameha'' caused by over-nourishment should be alleviated by the administration of elimination therapies, ''arishtas'' (a type of wine), decoctions and various types of linctus.
 +
 
 +
Persons habitually taking roasted barley, dry corn- flour, ''mudga'' and ''amalaka'' do not suffer from ''prameha, shvitra'' (leucoderma), ''mutrakrucchra'' (dysuria) and ''kaphaja kushtha''. [46-48]
    
==== Indications of above treatment ====
 
==== Indications of above treatment ====

Navigation menu