Changes

Jump to navigation Jump to search
62 bytes added ,  13:44, 2 June 2018
Line 566: Line 566:  
The decoction of ''triphala, darunisha, vishala'' and ''musta'' should be mixed with the paste of ''haridra'' and honey. Intake of this potion cures all types of ''prameha'' even when these are manifested in acute form. [37-40]
 
The decoction of ''triphala, darunisha, vishala'' and ''musta'' should be mixed with the paste of ''haridra'' and honey. Intake of this potion cures all types of ''prameha'' even when these are manifested in acute form. [37-40]
   −
==== Madhvasava ====
+
==== ''Madhvasava'' ====
    
लोध्रं शटीं पुष्करमूलमेलां मूर्वां  विडङ्गं त्रिफलां यमानीम्|  
 
लोध्रं शटीं पुष्करमूलमेलां मूर्वां  विडङ्गं त्रिफलां यमानीम्|  
 
चव्यं प्रियङ्गुं क्रमुकं विशालां  
 
चव्यं प्रियङ्गुं क्रमुकं विशालां  
 
किराततिक्तं कटुरोहिणीं च||४१||  
 
किराततिक्तं कटुरोहिणीं च||४१||  
 +
 
भार्ङ्गीं नतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषं सपाठम्|  
 
भार्ङ्गीं नतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषं सपाठम्|  
 
कलिङ्गकन् केशरमिन्द्रसाह्वां नखं सपत्रं मरिचं प्लवं च||४२||  
 
कलिङ्गकन् केशरमिन्द्रसाह्वां नखं सपत्रं मरिचं प्लवं च||४२||  
 +
 
द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे|
 
द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे|
 
रसेऽर्धभागं मधुनः प्रदाय पक्षं निधेयो घृतभाजनस्थः||४३||  
 
रसेऽर्धभागं मधुनः प्रदाय पक्षं निधेयो घृतभाजनस्थः||४३||  
 +
 
मध्वासवोऽयं[१] कफपित्तमेहान् क्षिप्रं निहन्याद्द्विपलप्रयोगात्|  
 
मध्वासवोऽयं[१] कफपित्तमेहान् क्षिप्रं निहन्याद्द्विपलप्रयोगात्|  
 
पाण्ड्वामयार्शांस्यरुचिं ग्रहण्या
 
पाण्ड्वामयार्शांस्यरुचिं ग्रहण्या
दोषं किलासं विविधं च कुष्ठम्||४४|| इति मध्वासवः|
+
दोषं किलासं विविधं च कुष्ठम्||४४||  
 +
 
 +
इति मध्वासवः|
    
lōdhraṁ śaṭīṁ puṣkaramūlamēlāṁ mūrvāṁ viḍaṅgaṁ triphalāṁ yamānīm|  
 
lōdhraṁ śaṭīṁ puṣkaramūlamēlāṁ mūrvāṁ viḍaṅgaṁ triphalāṁ yamānīm|  
 
cavyaṁ priyaṅguṁ kramukaṁ viśālāṁ kirātatiktaṁ kaṭurōhiṇīṁ ca||41||  
 
cavyaṁ priyaṅguṁ kramukaṁ viśālāṁ kirātatiktaṁ kaṭurōhiṇīṁ ca||41||  
 +
 
bhārṅgīṁ nataṁ citrakapippalīnāṁ mūlaṁ sakuṣṭhātiviṣaṁ sapāṭham|  
 
bhārṅgīṁ nataṁ citrakapippalīnāṁ mūlaṁ sakuṣṭhātiviṣaṁ sapāṭham|  
 
kaliṅgakan kēśaramindrasāhvāṁ nakhaṁ sapatraṁ maricaṁ plavaṁ ca||42||  
 
kaliṅgakan kēśaramindrasāhvāṁ nakhaṁ sapatraṁ maricaṁ plavaṁ ca||42||  
 +
 
drōṇē'mbhasaḥ karṣasamāni paktvā pūtē caturbhāgajalāvaśēṣē|  
 
drōṇē'mbhasaḥ karṣasamāni paktvā pūtē caturbhāgajalāvaśēṣē|  
 
rasē'rdhabhāgaṁ madhunaḥ pradāya pakṣaṁ nidhēyō ghr̥tabhājanasthaḥ||43||  
 
rasē'rdhabhāgaṁ madhunaḥ pradāya pakṣaṁ nidhēyō ghr̥tabhājanasthaḥ||43||  
 +
 
madhvāsavō'yaṁ [15] kaphapittamēhān kṣipraṁ nihanyāddvipalaprayōgāt|  
 
madhvāsavō'yaṁ [15] kaphapittamēhān kṣipraṁ nihanyāddvipalaprayōgāt|  
 
pāṇḍvāmayārśāṁsyaruciṁ grahaṇyā dōṣaṁ kilāsaṁ vividhaṁ ca kuṣṭham||44||  
 
pāṇḍvāmayārśāṁsyaruciṁ grahaṇyā dōṣaṁ kilāsaṁ vividhaṁ ca kuṣṭham||44||  
 +
 
iti madhvāsavaḥ
 
iti madhvāsavaḥ
    
lodhraM shaTIM puShkaramUlamelAM mUrvAM viDa~ggaM triphalAM yamAnIm|
 
lodhraM shaTIM puShkaramUlamelAM mUrvAM viDa~ggaM triphalAM yamAnIm|
 
cavyaM priya~gguM kramukaM vishAlAM kirAtatiktaM kaTurohiNIM ca||41||
 
cavyaM priya~gguM kramukaM vishAlAM kirAtatiktaM kaTurohiNIM ca||41||
 +
 
bhAr~ggIM nataM citrakapippalInAM mUlaM sakuShThAtiviShaM sapATham|  
 
bhAr~ggIM nataM citrakapippalInAM mUlaM sakuShThAtiviShaM sapATham|  
 
kali~ggakan kesharamindrasAhvAM nakhaM sapatraM maricaM plavaM ca||42||
 
kali~ggakan kesharamindrasAhvAM nakhaM sapatraM maricaM plavaM ca||42||
 +
 
droNe~ambhasaH karShasamAni paktvA pUte caturbhAgajalAvasheShe|  
 
droNe~ambhasaH karShasamAni paktvA pUte caturbhAgajalAvasheShe|  
 
rase~ardhabhAgaM madhunaH pradAya pakShaM nidheyo ghRutabhAjanasthaH||43||  
 
rase~ardhabhAgaM madhunaH pradAya pakShaM nidheyo ghRutabhAjanasthaH||43||  
 +
 
madhvAsavo~ayaM kaphapittaMehan kShipraM nihanyAddvipalaprayogAt|
 
madhvAsavo~ayaM kaphapittaMehan kShipraM nihanyAddvipalaprayogAt|
 
pANDvAmayArshAMsyaruciM
 
pANDvAmayArshAMsyaruciM
grahaNyA doShaM kilAsaM vividhaM ca kuShTham||44|| iti madhvAsavaH|
+
grahaNyA doShaM kilAsaM vividhaM ca kuShTham||44||  
 +
 
 +
iti madhvAsavaH|
   −
Lodhra, shati, pushkaramula, ela, murva, vidanga, triphala, yamani, chavya, priyangu, kramuka, vishala, kiratatikta, katurohini, bharngi, nata, chitraka, pippalimula, kushtha, ativisha, patha, kalingaka, keshara, indravaruni, nakha, patra, maricha and plava- one karsha of each of these drugs should be boiled in one drona of water till one fourth remains. This decoction along with half its quantity of honey should be kept inside a ghee smeared jar for a fort night. This is called madhvasava. It instantaneously cures kaphaja and paittika types of meha when administered in a dose of two palas. It also cures pandu, arsha, aruchi, grahani dosha, kilasa and different types of kushtha.[41-44]
+
''Lodhra, shati, pushkaramula, ela, murva, vidanga, triphala, yamani, chavya, priyangu, kramuka, vishala, kiratatikta, katurohini, bharngi, nata, chitraka, pippalimula, kushtha, ativisha, patha, kalingaka, keshara, indravaruni, nakha, patra, maricha'' and ''plava''- one ''karsha'' of each of these drugs should be boiled in one ''drona'' of water till one fourth remains. This decoction along with half its quantity of honey should be kept inside a ghee smeared jar for a fort night. This is called ''madhvasava''. It instantaneously cures ''kaphaja'' and ''paittika'' types of ''meha'' when administered in a dose of two ''palas''. It also cures ''pandu, arsha, aruchi, grahani dosha, kilasa'' and different types of ''kushtha''.[41-44]
    
==== Dantyasava and bhallatakasava ====
 
==== Dantyasava and bhallatakasava ====

Navigation menu