Changes

Jump to navigation Jump to search
151 bytes added ,  11:40, 1 June 2018
Line 284: Line 284:  
सषष्टिकं स्यात्तृणधान्यमन्नं यवप्रधानस्तु भवेत् प्रमेही|  
 
सषष्टिकं स्यात्तृणधान्यमन्नं यवप्रधानस्तु भवेत् प्रमेही|  
 
यवस्य भक्ष्यान् विविधांस्तथाऽद्यात् कफप्रमेही मधुसम्प्रयुक्तान्||२१||
 
यवस्य भक्ष्यान् विविधांस्तथाऽद्यात् कफप्रमेही मधुसम्प्रयुक्तान्||२१||
 +
 
निशिस्थितानां त्रिफलाकषाये स्युस्तर्पणाः क्षौद्रयुता यवानाम्|  
 
निशिस्थितानां त्रिफलाकषाये स्युस्तर्पणाः क्षौद्रयुता यवानाम्|  
 
तान् सीधुयुक्तान् प्रपिबेत् प्रमेही प्रायोगिकान्मेहवधार्थमेव||२२||  
 
तान् सीधुयुक्तान् प्रपिबेत् प्रमेही प्रायोगिकान्मेहवधार्थमेव||२२||  
 +
 
ये श्लेष्ममेहे विहिताः कषायास्तैर्भावितानां च पृथग्यवानाम्|  
 
ये श्लेष्ममेहे विहिताः कषायास्तैर्भावितानां च पृथग्यवानाम्|  
 
सक्तूनपूपान् सगुडान् सधानान् भक्ष्यांस्तथाऽन्यान् विविधांश्च खादेत्||२३||  
 
सक्तूनपूपान् सगुडान् सधानान् भक्ष्यांस्तथाऽन्यान् विविधांश्च खादेत्||२३||  
 +
 
खराश्वगोहंसपृषद्भृतानां तथा यवानां विविधाश्च भक्ष्याः|  
 
खराश्वगोहंसपृषद्भृतानां तथा यवानां विविधाश्च भक्ष्याः|  
 
देयास्तथा वेणुयवा यवानां कल्पेन गोधूममयाश्च भक्ष्याः||२४||
 
देयास्तथा वेणुयवा यवानां कल्पेन गोधूममयाश्च भक्ष्याः||२४||
 +
 
saṁśōdhanaṁ nārhati yaḥ pramēhī tasya kriyā saṁśamanī prayōjyā|  
 
saṁśōdhanaṁ nārhati yaḥ pramēhī tasya kriyā saṁśamanī prayōjyā|  
 
manthāḥ kaṣāyā yavacūrṇalēhāḥ pramēhaśāntyai laghavaśca bhakṣyāḥ||18||  
 
manthāḥ kaṣāyā yavacūrṇalēhāḥ pramēhaśāntyai laghavaśca bhakṣyāḥ||18||  
 +
 
yē viṣkirā yē pratudā vihaṅgāstēṣāṁ rasairjāṅgalajairmanōjñaiḥ|  
 
yē viṣkirā yē pratudā vihaṅgāstēṣāṁ rasairjāṅgalajairmanōjñaiḥ|  
 
yavaudanaṁ rūkṣamathāpi vāṭyamadyāt [8] sasaktūnapi cāpyapūpān||19||  
 
yavaudanaṁ rūkṣamathāpi vāṭyamadyāt [8] sasaktūnapi cāpyapūpān||19||  
 +
 
mudgādiyūṣairatha tiktaśākaiḥ purāṇaśālyōdanamādadīta|  
 
mudgādiyūṣairatha tiktaśākaiḥ purāṇaśālyōdanamādadīta|  
 
dantīṅgudītailayutaṁ pramēhī tathā'tasīsarṣapatailayuktam||20||  
 
dantīṅgudītailayutaṁ pramēhī tathā'tasīsarṣapatailayuktam||20||  
 +
 
saṣaṣṭikaṁ syāttr̥ṇadhānyamannaṁ yavapradhānastu bhavēt pramēhī|  
 
saṣaṣṭikaṁ syāttr̥ṇadhānyamannaṁ yavapradhānastu bhavēt pramēhī|  
 
yavasya bhakṣyān vividhāṁstathā'dyāt kaphapramēhī madhusamprayuktān||21||  
 
yavasya bhakṣyān vividhāṁstathā'dyāt kaphapramēhī madhusamprayuktān||21||  
 +
 
niśisthitānāṁ triphalākaṣāyē syustarpaṇāḥ kṣaudrayutā yavānām|  
 
niśisthitānāṁ triphalākaṣāyē syustarpaṇāḥ kṣaudrayutā yavānām|  
 
tān sīdhuyuktān prapibēt pramēhī prāyōgikānmēhavadhārthamēva||22||  
 
tān sīdhuyuktān prapibēt pramēhī prāyōgikānmēhavadhārthamēva||22||  
 +
 
yē ślēṣmamēhē vihitāḥ kaṣāyāstairbhāvitānāṁ ca pr̥thagyavānām|  
 
yē ślēṣmamēhē vihitāḥ kaṣāyāstairbhāvitānāṁ ca pr̥thagyavānām|  
 
saktūnapūpān saguḍān sadhānān bhakṣyāṁstathā'nyān vividhāṁśca khādēt||23||  
 
saktūnapūpān saguḍān sadhānān bhakṣyāṁstathā'nyān vividhāṁśca khādēt||23||  
 +
 
kharāśvagōhaṁsapr̥ṣadbhr̥tānāṁ tathā yavānāṁ vividhāśca bhakṣyāḥ|  
 
kharāśvagōhaṁsapr̥ṣadbhr̥tānāṁ tathā yavānāṁ vividhāśca bhakṣyāḥ|  
 
dēyāstathā vēṇuyavā yavānāṁ kalpēna gōdhūmamayāśca bhakṣyāḥ||24||
 
dēyāstathā vēṇuyavā yavānāṁ kalpēna gōdhūmamayāśca bhakṣyāḥ||24||
 +
 
saMshodhanaM nArhati yaH pramehI tasya kriyA saMshamanI prayojyA|  
 
saMshodhanaM nArhati yaH pramehI tasya kriyA saMshamanI prayojyA|  
 
manthAH
 
manthAH
 
kaShAyA yavacUrNalehAH PramehashAntyai laghavashca bhakShyAH||18||
 
kaShAyA yavacUrNalehAH PramehashAntyai laghavashca bhakShyAH||18||
 +
 
ye viShkirA ye pratudA viha~ggAsteShAM rasairjA~ggalajairmanoj~jaiH|  
 
ye viShkirA ye pratudA viha~ggAsteShAM rasairjA~ggalajairmanoj~jaiH|  
 
yavaudanaM
 
yavaudanaM
 
rUkShamathApi vATyamadyAt sasaktUnapi cApyapUpAn||19||  
 
rUkShamathApi vATyamadyAt sasaktUnapi cApyapUpAn||19||  
 +
 
mudgAdiyUShairatha tiktashAkaiH purANashAlyodanamAdadIta|  
 
mudgAdiyUShairatha tiktashAkaiH purANashAlyodanamAdadIta|  
 
dantI~ggudItailayutaM pramehI tathA~atasIsarShapatailayuktam||20||  
 
dantI~ggudItailayutaM pramehI tathA~atasIsarShapatailayuktam||20||  
 +
 
saShaShTikaM syAttRuNadhAnyamannaM yavapradhAnastu bhavet pramehI|  
 
saShaShTikaM syAttRuNadhAnyamannaM yavapradhAnastu bhavet pramehI|  
yavasya bhakShyAn vividhAMstathA~adyAt kaphapramehI madhusamprayuktAn||21|| nishisthitAnAM triphalAkaShAye syustarpaNAH kShaudrayutA yavAnAm|  
+
yavasya bhakShyAn vividhAMstathA~adyAt kaphapramehI madhusamprayuktAn||21||  
 +
 
 +
nishisthitAnAM triphalAkaShAye syustarpaNAH kShaudrayutA yavAnAm|  
 
tAn sIdhuyuktAn prapibet pramehI prAyogikAnMehavadhArthameva||22||  
 
tAn sIdhuyuktAn prapibet pramehI prAyogikAnMehavadhArthameva||22||  
 +
 
ye shleShmamehe vihitAH kaShAyAstairbhAvitAnAM ca pRuthagyavAnAm|  
 
ye shleShmamehe vihitAH kaShAyAstairbhAvitAnAM ca pRuthagyavAnAm|  
 
saktUnapUpAn saguDAn sadhAnAn bhakShyAMstathA~anyAn vividhAMshca
 
saktUnapUpAn saguDAn sadhAnAn bhakShyAMstathA~anyAn vividhAMshca
 
khAdet||23||  
 
khAdet||23||  
 +
 
kharAshvagohaMsapRuShadbhRutAnAM tathA yavAnAM vividhAshca bhakShyAH| deyAstathA veNuyavA yavAnAM kalpena godhUmamayAshca bhakShyAH||24||
 
kharAshvagohaMsapRuShadbhRutAnAM tathA yavAnAM vividhAshca bhakShyAH| deyAstathA veNuyavA yavAnAM kalpena godhUmamayAshca bhakShyAH||24||
If the patient of prameha is not eligible for samshodhana or elimination therapy, samshamana or alleviation therapies should be given. [18]
+
 
Diet
+
If the patient of ''prameha'' is not eligible for ''samshodhana'' or elimination therapy, ''samshamana'' or alleviation therapies should be given. [18]
The patient suffering from prameha should be given the following food:
+
 
(1) Manthas (flour of different types of corn mixed with water), kashayas (decoctions), barley powder, linctus prepared of barley and other light- eatables;
+
===== Diet =====
(2) Yavaudana (cooked barley) without adding any unctuous articles, vatya (barley porridge) saktu (roasted corn flour) and apupa (pan –cakes) mixed with the meat soup of gallinaceous and pecker birds and animals inhabiting arid land;
+
 
(3) Old shali rice cooked and mixed with the soup of mudga etc., and preparations of bitter vegetables; and  
+
The patient suffering from ''prameha'' should be given the following food:
(4) Cooked shashtika rice and truna dhanyas mixed with the oil of danti, ingudi, atasi and sarshapa.  
+
#''Manthas'' (flour of different types of corn mixed with water), ''kashayas'' (decoctions), barley powder, linctus prepared of barley and other light- eatables;
Shashtika rice with shyamaka etc. truna dhanya with yava as predominant food is advised for prameha patients. Various food recipes of yava with honey are indicated in kapha dominant prameha.  
+
#''Yavaudana'' (cooked barley) without adding any unctuous articles, ''vatya'' (barley porridge), ''saktu'' (roasted corn flour) and ''apupa'' (pancakes) mixed with the meat soup of gallinaceous and pecker birds and animals inhabiting arid land;
Barley soaked in the decoction of triphala and kept overnight should be mixed with honey. It is a refreshing (tarpana) diet. It should be taken by the patient suffering from prameha regularly to overcome the disease. Barley should be soaked separately with each of decoctions prescribed for the treatment of kaphaja prameha and taken by the patient in the form of saktu (roasted flour), apupa (pan-cake), dhana (roasted barley) and other types of eatables along with jaggery.
+
#Old ''shali'' rice cooked and mixed with the soup of ''mudga'' etc., and preparations of bitter vegetables; and  
Various eatables prepared from the barley or bamboo seed or wheat previously eaten by asses, horses, cows, swans and deer and collected from their dung should be given to the patient suffering from prameha. [18-24]
+
#Cooked ''shashtika'' rice and ''trina dhanyas'' mixed with the oil of ''danti, ingudi, atasi'' and ''sarshapa''.  
 +
 
 +
''Shashtika'' rice with ''shyamaka'' etc., ''truna dhanya'' with ''yava'' as predominant food is advised for ''prameha'' patients.  
 +
 
 +
Various food recipes of ''yava'' with honey are indicated in ''kapha'' dominant ''prameha''.
 +
 +
Barley soaked in the decoction of ''triphala'' and kept overnight should be mixed with honey. It is a refreshing (''tarpana'') diet. It should be taken by the patient suffering from ''prameha'' regularly to overcome the disease. Barley should be soaked separately with each of decoctions prescribed for the treatment of ''kaphaja prameha'' and taken by the patient in the form of ''saktu'' (roasted flour), ''apupa'' (pancake), ''dhana'' (roasted barley) and other types of eatables along with jaggery.
 +
 
 +
Various eatables prepared from the barley or bamboo seed or wheat previously eaten by asses, horses, cows, swans and deer and collected from their dung should be given to the patient suffering from ''prameha''. [18-24]
    
==== Specific Therapies ====
 
==== Specific Therapies ====

Navigation menu