Changes

Jump to navigation Jump to search
Line 1,364: Line 1,364:     
बलायाः पञ्चमूलस्य दशमूलस्य वा रसे ||१०६||  
 
बलायाः पञ्चमूलस्य दशमूलस्य वा रसे ||१०६||  
 +
 
अजशीर्षाम्बुजानूपमांसादपिशितैः पृथक् |  
 
अजशीर्षाम्बुजानूपमांसादपिशितैः पृथक् |  
 
साधयित्वा रसान् स्निग्धान्दध्यम्लव्योषसंस्कृतान् ||१०७||  
 
साधयित्वा रसान् स्निग्धान्दध्यम्लव्योषसंस्कृतान् ||१०७||  
 +
 
भोजयेद्वातरोगार्तं तैर्व्यक्तलवणैर्नरम् |  
 
भोजयेद्वातरोगार्तं तैर्व्यक्तलवणैर्नरम् |  
 
एतैरेवोपनाहांश्च पिशितैः सम्प्रकल्पयेत् ||१०८|
 
एतैरेवोपनाहांश्च पिशितैः सम्प्रकल्पयेत् ||१०८|
 +
 
| balAyAH pa~jcamUlasya dashamUlasya vA rase ||106||  
 
| balAyAH pa~jcamUlasya dashamUlasya vA rase ||106||  
 +
 
ajashIrShAmbujAnUpamāṁsadapishitaiH pRuthak |  
 
ajashIrShAmbujAnUpamāṁsadapishitaiH pRuthak |  
 
sAdhayitvA rasAn snigdhAndadhyamlavyoShasaMskRutAn ||107||  
 
sAdhayitvA rasAn snigdhAndadhyamlavyoShasaMskRutAn ||107||  
 +
 
bhojayedvātarōgartaM tairvyaktalavaNairnaram |  
 
bhojayedvātarōgartaM tairvyaktalavaNairnaram |  
 
etairevopanAhAMshca pishitaiH samprakalpayet ||108||  
 
etairevopanAhAMshca pishitaiH samprakalpayet ||108||  
 +
 
balāyāḥ pañcamūlasya daśamūlasya vā rasē||106||  
 
balāyāḥ pañcamūlasya daśamūlasya vā rasē||106||  
 +
 
ajaśīrṣāmbujānūpamāṁsādapiśitaiḥ pr̥thak|  
 
ajaśīrṣāmbujānūpamāṁsādapiśitaiḥ pr̥thak|  
 
sādhayitvā rasān snigdhāndadhyamlavyōṣasaṁskr̥tān||107||  
 
sādhayitvā rasān snigdhāndadhyamlavyōṣasaṁskr̥tān||107||  
 +
 
bhōjayēdvātarōgārtaṁ tairvyaktalavaṇairnaram|  
 
bhōjayēdvātarōgārtaṁ tairvyaktalavaṇairnaram|  
 
ētairēvōpanāhāṁśca piśitaiḥ samprakalpayēt||108||  
 
ētairēvōpanāhāṁśca piśitaiḥ samprakalpayēt||108||  
 
   
 
   
The patient afflicted with vāta disorders should be given meat soup of the flesh of the head of the goat, or of the aquatic, wet land or carnivorous animals prepared separately in the decoction of sida species, pañchamūla and dashamūla seasoned with unctuous articles, sour curds and trikatu which is salted liberally.( 106-107)
+
The patient afflicted with ''vata'' disorders should be given meat soup of the flesh of the head of the goat, or of the aquatic, wet land or carnivorous animals prepared separately in the decoction of ''sida'' species, ''panchamoola'' and ''dashamoola'' seasoned with unctuous articles, sour curds and ''trikatu'' which is salted liberally.[106-107]
Poultices should be prepared from the same fleshe as mixed with ghee, oil and sour articles, with the boneless flesh well crushed and steamed. (108)
+
 
 +
Poultices should be prepared from the same flesh as mixed with ghee, oil and sour articles, with the boneless flesh well crushed and steamed. [108]
    
घृततैलयुतैः साम्लैः क्षुण्णस्विन्नैरनस्थिभिः |  
 
घृततैलयुतैः साम्लैः क्षुण्णस्विन्नैरनस्थिभिः |  
 
पत्रोत्क्वाथपयस्तैलद्रोण्यः स्युरवगाहने ||१०९||  
 
पत्रोत्क्वाथपयस्तैलद्रोण्यः स्युरवगाहने ||१०९||  
 +
 
स्वभ्यक्तानां प्रशस्यन्ते सेकाश्चानिलरोगिणाम् |  
 
स्वभ्यक्तानां प्रशस्यन्ते सेकाश्चानिलरोगिणाम् |  
 
आनूपौदकमांसानि दशमूलं शतावरीम् ||११०||  
 
आनूपौदकमांसानि दशमूलं शतावरीम् ||११०||  
 +
 
कुलत्थान् बदरान्माषांस्तिलान्रास्नां यवान् बलाम् |  
 
कुलत्थान् बदरान्माषांस्तिलान्रास्नां यवान् बलाम् |  
 
वसादध्यारनालाम्लैः सह कुम्भ्यां विपाचयेत् ||१११||  
 
वसादध्यारनालाम्लैः सह कुम्भ्यां विपाचयेत् ||१११||  
 +
 
नाडीस्वेदं प्रयुञ्जीत पिष्टैश्चाप्युपनाहनम् |  
 
नाडीस्वेदं प्रयुञ्जीत पिष्टैश्चाप्युपनाहनम् |  
 
तैश्च सिद्धं घृतं तैलमभ्यङ्गं पानमेव च ||११२||  
 
तैश्च सिद्धं घृतं तैलमभ्यङ्गं पानमेव च ||११२||  
 +
 
मुस्तं किण्वं तिलाः कुष्ठं सुराह्वं लवणं नतम् |  
 
मुस्तं किण्वं तिलाः कुष्ठं सुराह्वं लवणं नतम् |  
 
दधिक्षीरचतुःस्नेहैः सिद्धं स्यादुपनाहनम् ||११३||  
 
दधिक्षीरचतुःस्नेहैः सिद्धं स्यादुपनाहनम् ||११३||  
 +
 
उत्कारिकावेसवारक्षीरमाषतिलौदनैः |  
 
उत्कारिकावेसवारक्षीरमाषतिलौदनैः |  
 
एरण्डबीजगोधूमयवकोलस्थिरादिभिः ||११४||  
 
एरण्डबीजगोधूमयवकोलस्थिरादिभिः ||११४||  
 +
 
सस्नेहैः सरुजं गात्रमालिप्य बहलं भिषक् |  
 
सस्नेहैः सरुजं गात्रमालिप्य बहलं भिषक् |  
 
एरण्डपत्रैर्बध्नीयाद्रात्रौ कल्यं विमोक्षयेत् ||११५||  
 
एरण्डपत्रैर्बध्नीयाद्रात्रौ कल्यं विमोक्षयेत् ||११५||  
 +
 
क्षीराम्बुना ततः सिक्तं पुनश्चैवोपनाहितम् |  
 
क्षीराम्बुना ततः सिक्तं पुनश्चैवोपनाहितम् |  
 
मुञ्चेद्रात्रौ दिवाबद्धं चर्मभिश्च सलोमभिः ||११६||  
 
मुञ्चेद्रात्रौ दिवाबद्धं चर्मभिश्च सलोमभिः ||११६||  
 +
 
फलानां तैलयोनीनामम्लपिष्टान् सुशीतलान् |  
 
फलानां तैलयोनीनामम्लपिष्टान् सुशीतलान् |  
 
प्रदेहानुपनाहांश्च गन्धैर्वातहरैरपि ||११७||  
 
प्रदेहानुपनाहांश्च गन्धैर्वातहरैरपि ||११७||  
 +
 
पायसैः कृशरैश्चैव कारयेत् स्नेहसंयुतैः |११८|
 
पायसैः कृशरैश्चैव कारयेत् स्नेहसंयुतैः |११८|
 +
 
रूक्षशुद्धानिलार्तानामतः स्नेहान् प्रचक्ष्महे||११८||  
 
रूक्षशुद्धानिलार्तानामतः स्नेहान् प्रचक्ष्महे||११८||  
 
विविधान् विविधव्याधिप्रशमायामृतोपमान्|  
 
विविधान् विविधव्याधिप्रशमायामृतोपमान्|  
Line 1,406: Line 1,425:  
ghRutatailayutaiH sAmlaiH kShuNNasvinnairanasthibhiH |  
 
ghRutatailayutaiH sAmlaiH kShuNNasvinnairanasthibhiH |  
 
patrotkvAthapayastailadroNyaH syuravagAhane ||109||  
 
patrotkvAthapayastailadroNyaH syuravagAhane ||109||  
 +
 
svabhyaktAnAM prashasyante sekAshcAnilarogiNAm |  
 
svabhyaktAnAM prashasyante sekAshcAnilarogiNAm |  
 
AnUpaudakamāṁsani dashamUlaM shatAvarIm ||110||  
 
AnUpaudakamāṁsani dashamUlaM shatAvarIm ||110||  
 +
 
kulatthAn badarAnmAShAMstilAnrāsnāM yavAn balAm |  
 
kulatthAn badarAnmAShAMstilAnrāsnāM yavAn balAm |  
 
vasAdadhyAranAlAmlaiH saha kumbhyAM vipAcayet ||111||  
 
vasAdadhyAranAlAmlaiH saha kumbhyAM vipAcayet ||111||  
 +
 
nADIsvedaM prayu~jjIta piShTaishcApyupanAhanam |  
 
nADIsvedaM prayu~jjIta piShTaishcApyupanAhanam |  
 
taishca siddhaM ghRutaM tailamabhya~ggaM pAnameva ca ||112||  
 
taishca siddhaM ghRutaM tailamabhya~ggaM pAnameva ca ||112||  
 +
 
mustaM kiNvaM tilAH kuṣṭhaM surAhvaM lavaNaM natam |  
 
mustaM kiNvaM tilAH kuṣṭhaM surAhvaM lavaNaM natam |  
 
dadhikShIracatuHSnēhaiH siddhaM syAdupanAhanam ||113||  
 
dadhikShIracatuHSnēhaiH siddhaM syAdupanAhanam ||113||  
 +
 
utkArikAvesavArakShIramAŚaṭīlaudānaiH |  
 
utkArikAvesavArakShIramAŚaṭīlaudānaiH |  
 
eraṇḍabIjagodhUmayavakōlasthirAdibhiH ||114||  
 
eraṇḍabIjagodhUmayavakōlasthirAdibhiH ||114||  
 +
 
saSnēhaiH sarujaM gAtramAlipya bahalaM bhiShak |  
 
saSnēhaiH sarujaM gAtramAlipya bahalaM bhiShak |  
 
eraṇḍapatrairbadhnIyAdrAtrau kalyaM vimokṣayaet ||115||  
 
eraṇḍapatrairbadhnIyAdrAtrau kalyaM vimokṣayaet ||115||  
 +
 
kShIrAmbunA tataH siktaM punashcaivopanAhitam |  
 
kShIrAmbunA tataH siktaM punashcaivopanAhitam |  
 
mu~jcedrAtrau divAbaddhaM carmabhishca salomabhiH ||116||  
 
mu~jcedrAtrau divAbaddhaM carmabhishca salomabhiH ||116||  
 +
 
phalAnAM tailayonInAmamlapiShTAn sushItalAn |  
 
phalAnAM tailayonInAmamlapiShTAn sushItalAn |  
 
pradehAnupanAhAMshca gandhairvātaharairapi ||117||  
 
pradehAnupanAhAMshca gandhairvātaharairapi ||117||  
 +
 
pAyasaiH kRusharaishcaiva kArayet SnēhasaMyutaiH |118|  
 
pAyasaiH kRusharaishcaiva kArayet SnēhasaMyutaiH |118|  
 +
 
rūkṣashuddhAnilArtAnAmataH Snēhan pracakShmahe ||118||  
 
rūkṣashuddhAnilArtAnAmataH Snēhan pracakShmahe ||118||  
 
vividhAn vividhavyAdhiprashamAyAmRutopamAn |  
 
vividhAn vividhavyAdhiprashamAyAmRutopamAn |  
Line 1,428: Line 1,457:  
ghr̥tatailayutaiḥ sāmlaiḥ kṣuṇṇasvinnairanasthibhiḥ|  
 
ghr̥tatailayutaiḥ sāmlaiḥ kṣuṇṇasvinnairanasthibhiḥ|  
 
patrōtkvāthapayastailadrōṇyaḥ syuravagāhanē||109||  
 
patrōtkvāthapayastailadrōṇyaḥ syuravagāhanē||109||  
 +
 
svabhyaktānāṁ praśasyantē sēkāścānilarōgiṇām|  
 
svabhyaktānāṁ praśasyantē sēkāścānilarōgiṇām|  
 
ānūpaudakamāṁsāni daśamūlaṁ śatāvarīm||110||  
 
ānūpaudakamāṁsāni daśamūlaṁ śatāvarīm||110||  
 +
 
kulatthān badarānmāṣāṁstilānrāsnāṁ yavān balām|  
 
kulatthān badarānmāṣāṁstilānrāsnāṁ yavān balām|  
 
vasādadhyāranālāmlaiḥ saha kumbhyāṁ vipācayēt||111||  
 
vasādadhyāranālāmlaiḥ saha kumbhyāṁ vipācayēt||111||  
 +
 
nāḍīsvēdaṁ prayuñjīta piṣṭaiścāpyupanāhanam|  
 
nāḍīsvēdaṁ prayuñjīta piṣṭaiścāpyupanāhanam|  
 
taiśca siddhaṁ ghr̥taṁ tailamabhyaṅgaṁ pānamēva ca||112||  
 
taiśca siddhaṁ ghr̥taṁ tailamabhyaṅgaṁ pānamēva ca||112||  
 +
 
mustaṁ kiṇvaṁ tilāḥ kuṣṭhaṁ surāhvaṁ lavaṇaṁ natam|  
 
mustaṁ kiṇvaṁ tilāḥ kuṣṭhaṁ surāhvaṁ lavaṇaṁ natam|  
 
dadhikṣīracatuḥsnēhaiḥ siddhaṁ syādupanāhanam||113||  
 
dadhikṣīracatuḥsnēhaiḥ siddhaṁ syādupanāhanam||113||  
 +
 
utkārikāvēsavārakṣīramāṣatilaudānaiḥ|  
 
utkārikāvēsavārakṣīramāṣatilaudānaiḥ|  
 
ēraṇḍabījagōdhūmayavakōlasthirādibhiḥ||114||  
 
ēraṇḍabījagōdhūmayavakōlasthirādibhiḥ||114||  
 +
 
sasnēhaiḥ sarujaṁ gātramālipya bahalaṁ bhiṣak|  
 
sasnēhaiḥ sarujaṁ gātramālipya bahalaṁ bhiṣak|  
 
ēraṇḍapatrairbadhnīyādrātrau kalyaṁ vimōkṣayēt||115||  
 
ēraṇḍapatrairbadhnīyādrātrau kalyaṁ vimōkṣayēt||115||  
 +
 
kṣīrāmbunā tataḥ siktaṁ punaścaivōpanāhitam|  
 
kṣīrāmbunā tataḥ siktaṁ punaścaivōpanāhitam|  
 
muñcēdrātrau divābaddhaṁ carmabhiśca salōmabhiḥ||116||  
 
muñcēdrātrau divābaddhaṁ carmabhiśca salōmabhiḥ||116||  
 +
 
phalānāṁ tailayōnīnāmamlapiṣṭān suśītalān|  
 
phalānāṁ tailayōnīnāmamlapiṣṭān suśītalān|  
 
pradēhānupanāhāṁśca gandhairvātaharairapi||117||  
 
pradēhānupanāhāṁśca gandhairvātaharairapi||117||  
 +
 
pāyasaiḥ kr̥śaraiścaiva kārayēt snēhasaṁyutaiḥ|118|  
 
pāyasaiḥ kr̥śaraiścaiva kārayēt snēhasaṁyutaiḥ|118|  
 +
 
rūkṣaśuddhānilārtānāmataḥ snēhān pracakṣmahē||118||  
 
rūkṣaśuddhānilārtānāmataḥ snēhān pracakṣmahē||118||  
 
vividhān vividhavyādhipraśamāyāmr̥tōpamān|  
 
vividhān vividhavyādhipraśamāyāmr̥tōpamān|  
   −
For immersion bath, vessel should be filled with the decoction of the leaves curative of vāta or with medicated milk or oil. Affusion is recommended after a good oil massage to the patient suffering from vāta disorder. (109)
+
For immersion bath, vessel should be filled with the decoction of the leaves curative of ''vata'' or with medicated milk or oil.  
Cook in a pot the flesh of wetland and aquatic creatures, dashamūla, asparagus, horse-gram, jujube, black gram, sesame, rāsnā, barley and sida along with fat, curds, acetic acid and sour articles and administer this in the form of kettle sudation. This in the form of paste may also be used as poultice. And medicated ghee and oil prepared with this may be used for external massage as well as internal administration. (110-112)
+
 
 +
Affusion is recommended after a good oil massage to the patient suffering from ''vata'' disorder. [109]
 +
 
 +
Cook in a pot the flesh of wetland and aquatic creatures, ''dashamoola'', asparagus, horse-gram, jujube, black gram, sesame, ''rasna'', barley and ''sida'' along with fat, curds, acetic acid and sour articles and administer this in the form of kettle sudation. This in the form of paste may also be used as poultice. And medicated ghee and oil prepared with this may be used for external massage as well as internal administration. [110-112]
   −
The preparations made of mustā, yeast, sesame, kuṣṭha, devadāru, rock salt and nata, along with curds milk and the four varieties of unctuous articles should be used as poultice. (113)
+
The preparations made of ''musta'', yeast, sesame, ''kushtha, devadaru,'' rock salt and ''nata'', along with curds milk and the four varieties of unctuous articles should be used as poultice. [113]
    
The physician should give on the painful part, a thick application prepared of pancakes, vēsavāra preparation, milk, black gram, sesame, boiled rice, castor seeds, wheat, barley, badara, and sthirā etc mixed with unctuous articles. This application should be at night and bandaged with caster leaves, and the bandage should be removed the next morning. Then the part should be poured with milk added with water and again poultice. The bandage which is applied during the day must be of leather with fur, and it should be removed at night. (114-116)
 
The physician should give on the painful part, a thick application prepared of pancakes, vēsavāra preparation, milk, black gram, sesame, boiled rice, castor seeds, wheat, barley, badara, and sthirā etc mixed with unctuous articles. This application should be at night and bandaged with caster leaves, and the bandage should be removed the next morning. Then the part should be poured with milk added with water and again poultice. The bandage which is applied during the day must be of leather with fur, and it should be removed at night. (114-116)

Navigation menu