Changes

Jump to navigation Jump to search
41 bytes added ,  16:05, 18 March 2018
Line 1,297: Line 1,297:  
==== Summary ====
 
==== Summary ====
   −
तत्र श्लोकौ-
+
तत्र श्लोकौ
 +
 
 
त्रीणि यस्मात् प्रधानानि मर्माण्यभिहतेषु च|  
 
त्रीणि यस्मात् प्रधानानि मर्माण्यभिहतेषु च|  
 
तेषु लिङ्गं चिकित्सां च रोगभेदाश्च सौषधाः||११८||  
 
तेषु लिङ्गं चिकित्सां च रोगभेदाश्च सौषधाः||११८||  
 +
 
विधिरुत्तरबस्तेश्च नस्तःकर्मविधिस्तथा|  
 
विधिरुत्तरबस्तेश्च नस्तःकर्मविधिस्तथा|  
 
सव्यापद्भेषजं सिद्धौ मर्माख्यायां प्रकीर्तितम्||११९||
 
सव्यापद्भेषजं सिद्धौ मर्माख्यायां प्रकीर्तितम्||११९||
tatra ślōkau-
+
 
 +
tatra ślōkau
 +
 
 
trīṇi yasmāt pradhānāni marmāṇyabhihatēṣu ca|  
 
trīṇi yasmāt pradhānāni marmāṇyabhihatēṣu ca|  
 
tēṣu liṅgaṁ cikitsāṁ ca rōgabhēdāśca sauṣadhāḥ||118||  
 
tēṣu liṅgaṁ cikitsāṁ ca rōgabhēdāśca sauṣadhāḥ||118||  
 +
 
vidhiruttarabastēśca nastaḥkarmavidhistathā|  
 
vidhiruttarabastēśca nastaḥkarmavidhistathā|  
 
savyāpadbhēṣajaṁ siddhau marmākhyāyāṁ prakīrtitam||119||
 
savyāpadbhēṣajaṁ siddhau marmākhyāyāṁ prakīrtitam||119||
tatra shlokau-
+
 
 +
tatra shlokau
 +
 
 
trINi yasmAt pradhAnAni marmANyabhihateShu ca|  
 
trINi yasmAt pradhAnAni marmANyabhihateShu ca|  
 
teShu li~ggaM cikitsAM ca rogabhedAshca sauShadhAH||118||  
 
teShu li~ggaM cikitsAM ca rogabhedAshca sauShadhAH||118||  
 +
 
vidhiruttarabasteshca nastaHkarmavidhistathA|  
 
vidhiruttarabasteshca nastaHkarmavidhistathA|  
 
savyApadbheShajaM siddhau marmAkhyAyAM prakIrtitam||119||
 
savyApadbheShajaM siddhau marmAkhyAyAM prakIrtitam||119||
 +
 
To conclude the verses-  
 
To conclude the verses-  
The 3 most important among the marmas, signs and symptoms due to their injury, their treatment, diseases affecting these marmas with their management, uttarabasti procedure, procedure of nasyakarma, their complications with management have all been described in the chapter on siddhi related to three marmas.(118-119)
+
 
 +
The 3 most important among the ''marmas'', signs and symptoms due to their injury, their treatment, diseases affecting these ''marmas'' with their management, ''uttarabasti'' procedure, procedure of ''nasyakarma'', their complications with management have all been described in the chapter on ''siddhi'' related to three ''marmas''.[118-119]
    
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते  
 
सिद्धिस्थाने त्रिमर्मीयसिद्धिर्नाम नवमोऽध्यायः||९||
 
सिद्धिस्थाने त्रिमर्मीयसिद्धिर्नाम नवमोऽध्यायः||९||
 +
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē  
 
siddhisthānē trimarmīyasiddhirnāma navamō'dhyāyaḥ||9||  
 
siddhisthānē trimarmīyasiddhirnāma navamō'dhyāyaḥ||9||  
 +
 
ityagniveshakRute tantre carakapratisaMskRute~aprApte dRuDhabalasampUrite  
 
ityagniveshakRute tantre carakapratisaMskRute~aprApte dRuDhabalasampUrite  
 
siddhisthAne trimarmIyasiddhirnAma navamo~adhyAyaH||9||
 
siddhisthAne trimarmIyasiddhirnAma navamo~adhyAyaH||9||
Hence, the 9th chapter of Siddhisthana named Trimarmiya Siddhi, which was unavailable and hence, completed by Dridhabala in Agnivesa’s compendium redacted by Caraka.
+
 
 +
Hence, the 9th chapter of [[Siddhi Sthana]] named [[Trimarmiya Siddhi]], which was unavailable and hence, completed by Dridhabala in Agnivesha’s compendium redacted by Charaka.
    
=== Tattva Vimarsha ===
 
=== Tattva Vimarsha ===

Navigation menu