Changes

Jump to navigation Jump to search
41 bytes added ,  13:08, 20 January 2018
Line 2,090: Line 2,090:  
brahmasuvarcalA nAmauShadhiryA hiraNyakShIrA puShkarasadRushapatrA, AdityaparNI nAmauShadhiryA ‘sUryakAntA’ iti vij~jAyate suvarNakShIrAsUryamaNDalAkArapuShpA ca, nArInAmauShadhiH ‘ashvabalA’ iti vij~jAyate yA balvajasadRushapatrA [1] , kAShThagodhA nAmauShadhirgodhAkArA,sarpAnAmauShadhiH sarpAkArA, somo nAmauShadhirAjaH pa~jcadashaparvA [2] sa soma iva hIyate vardhate ca, padmA nAmauShadhiH padmAkArA padmaraktApadmagandhA ca, ajA nAmauShadhiH ‘ajashRu~ggI’ iti vij~jAyate, nIlA nAmauShadhistu nIlakShIrA nIlapuShpA latApratAnabahuleti; AsAmoShadhInAM yAMyAmevopalabheta tasyAstasyAH svarasasya sauhityaM gatvA snehabhAvitAyAmArdrapalAshadroNyAM sapidhAnAyAM digvAsAH shayIta, tatra pralIyate, ShaNmAsenapunaH sambhavati, tasyAjaM payaH pratyavasthApanaM; ShaNmAsena devatAnukArI bhavati vayovarNasvarAkRutibalaprabhAbhiH, svayaM cAsya sarvavAcogatAniprAdurbhavanti, divyaM cAsya cakShuH shrotraM ca bhavati, gatiryojanasahasraM dashavarShasahasrANyAyuranupadravaM ceti||7||
 
brahmasuvarcalA nAmauShadhiryA hiraNyakShIrA puShkarasadRushapatrA, AdityaparNI nAmauShadhiryA ‘sUryakAntA’ iti vij~jAyate suvarNakShIrAsUryamaNDalAkArapuShpA ca, nArInAmauShadhiH ‘ashvabalA’ iti vij~jAyate yA balvajasadRushapatrA [1] , kAShThagodhA nAmauShadhirgodhAkArA,sarpAnAmauShadhiH sarpAkArA, somo nAmauShadhirAjaH pa~jcadashaparvA [2] sa soma iva hIyate vardhate ca, padmA nAmauShadhiH padmAkArA padmaraktApadmagandhA ca, ajA nAmauShadhiH ‘ajashRu~ggI’ iti vij~jAyate, nIlA nAmauShadhistu nIlakShIrA nIlapuShpA latApratAnabahuleti; AsAmoShadhInAM yAMyAmevopalabheta tasyAstasyAH svarasasya sauhityaM gatvA snehabhAvitAyAmArdrapalAshadroNyAM sapidhAnAyAM digvAsAH shayIta, tatra pralIyate, ShaNmAsenapunaH sambhavati, tasyAjaM payaH pratyavasthApanaM; ShaNmAsena devatAnukArI bhavati vayovarNasvarAkRutibalaprabhAbhiH, svayaM cAsya sarvavAcogatAniprAdurbhavanti, divyaM cAsya cakShuH shrotraM ca bhavati, gatiryojanasahasraM dashavarShasahasrANyAyuranupadravaM ceti||7||
   −
Brahmasuvarchalā is the herb having golden latex and lotus like leaves, ādityaparṇī is the herb which is known as the “sun’s beloved” and has golden latex and flowers like sun disc, nāri is the herb known as “aśvabalā” having leaves like those of balwaja, kāṣṭhagōdhā is the iguna shaped herb, sarpā is the sarpant shaped herb, soma is the king of herbs having fifteen nodes and increasing and decreasing according to the condition of the moon, padmā is the herb having shape, colour and fragrance like that of lotus, ajā is the herb known as ajaśr̥ṅgī, nīla is the climber plant having blue latex and flowers and diffused branches. Of these plants whichever are available should be taken in the form of juice in full quantity. Thereafter one should sleep naked in the covered tube made of wet palāśa wood and anointed with fat. Then he disappears and reappears in six months. Then he should live on goat’s milk. In six months such a person becomes gods like in age, complexion, voice, face, strength and lustre, great intuition, he attains divine vision and audition, becomes able to move up to thousand yojana and assumes unaffected life span of thousand years. [7]
+
''Brahmasuvarchala'' is the herb having golden latex and lotus like leaves, ''adityaparni'' is the herb which is known as the “sun’s beloved” and has golden latex and flowers like sun disc, ''nari'' is the herb known as ''ashvabala'' having leaves like those of ''balwaja'', ''kashthagodha'' is the iguana shaped herb, ''sarpa'' is the serpent shaped herb, ''soma'' is the king of herbs having fifteen nodes and increasing and decreasing according to the condition of the moon, ''padma'' is the herb having shape, colour and fragrance like that of lotus, ''aja'' is the herb known as ''ajashringi'', ''neela'' is the climber plant having blue latex and flowers and diffused branches. Of these plants whichever are available should be taken in the form of juice in full quantity. Thereafter one should sleep naked in the covered tube made of wet ''palasha'' wood and anointed with fat. Then he disappears and reappears in six months. Then he should live on goat’s milk. In six months such a person becomes gods like in age, complexion, voice, face, strength and luster, great intuition, he attains divine vision and audition, becomes able to move up to thousand ''yojana'' and assumes unaffected life span of thousand years. [7]
    
भवन्ति चात्र-  
 
भवन्ति चात्र-  
 +
 
दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः|  
 
दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः|  
 
शक्यः सोढुमशक्यस्तु स्यात् सोढुमकृतात्मभिः||८||  
 
शक्यः सोढुमशक्यस्तु स्यात् सोढुमकृतात्मभिः||८||  
 +
 
ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि|  
 
ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि|  
 
भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते||९||  
 
भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते||९||  
 +
 
वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः|  
 
वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः|  
 
शक्या ओषधयो ह्येताः सेवितुं विषयाभिजाः||१०||
 
शक्या ओषधयो ह्येताः सेवितुं विषयाभिजाः||१०||
 +
 
bhavanti cātra-  
 
bhavanti cātra-  
 
divyānāmōṣadhīnāṁ yaḥ prabhāvaḥ sa bhavadvidhaiḥ|  
 
divyānāmōṣadhīnāṁ yaḥ prabhāvaḥ sa bhavadvidhaiḥ|  
 
śakyaḥ sōḍhumaśakyastu syāt sōḍhumakr̥tātmabhiḥ||8||  
 
śakyaḥ sōḍhumaśakyastu syāt sōḍhumakr̥tātmabhiḥ||8||  
 +
 
ōṣadhīnāṁ prabhāvēṇa tiṣṭhatāṁ svē ca karmaṇi|  
 
ōṣadhīnāṁ prabhāvēṇa tiṣṭhatāṁ svē ca karmaṇi|  
 
bhavatāṁ nikhilaṁ śrēyaḥ sarvamēvōpapatsyatē||9||  
 
bhavatāṁ nikhilaṁ śrēyaḥ sarvamēvōpapatsyatē||9||  
 +
 
vānaprasthairgr̥hasthaiśca prayatairniyatātmabhiḥ|  
 
vānaprasthairgr̥hasthaiśca prayatairniyatātmabhiḥ|  
 
śakyā ōṣadhayō hyētāḥ sēvituṁ viṣayābhijāḥ||10||
 
śakyā ōṣadhayō hyētāḥ sēvituṁ viṣayābhijāḥ||10||
 +
 
bhavanti cAtra-  
 
bhavanti cAtra-  
 +
 
divyAnAmoShadhInAM yaH prabhAvaH sa bhavadvidhaiH|  
 
divyAnAmoShadhInAM yaH prabhAvaH sa bhavadvidhaiH|  
 
shakyaH soDhumashakyastu syAt soDhumakRutAtmabhiH||8||  
 
shakyaH soDhumashakyastu syAt soDhumakRutAtmabhiH||8||  
 +
 
oShadhInAM prabhAveNa tiShThatAM sve ca karmaNi|  
 
oShadhInAM prabhAveNa tiShThatAM sve ca karmaNi|  
 
bhavatAM nikhilaM shreyaH sarvamevopapatsyate||9||  
 
bhavatAM nikhilaM shreyaH sarvamevopapatsyate||9||  
 +
 
vAnaprasthairgRuhasthaishca prayatairniyatAtmabhiH|  
 
vAnaprasthairgRuhasthaishca prayatairniyatAtmabhiH|  
 
shakyA oShadhayo hyetAH sevituM viShayAbhijAH||10||  
 
shakyA oShadhayo hyetAH sevituM viShayAbhijAH||10||  
    
Here are the verses –
 
Here are the verses –
 +
 
The therapeutic impact of divine herbs can be sustained only by the individuals like you and not by those with uncontrolled self. By the effect of these herbs you will attain all desired merits while on your normal duties. The herbs growing in sacred lands can be utilized by forest dwellers as well as by householders as duly prescribed with self restraint.  [8-10]
 
The therapeutic impact of divine herbs can be sustained only by the individuals like you and not by those with uncontrolled self. By the effect of these herbs you will attain all desired merits while on your normal duties. The herbs growing in sacred lands can be utilized by forest dwellers as well as by householders as duly prescribed with self restraint.  [8-10]
  

Navigation menu