Changes

Jump to navigation Jump to search
19 bytes added ,  04:17, 20 January 2018
Line 1,247: Line 1,247:     
तत्र श्लोकः-  
 
तत्र श्लोकः-  
 +
 
रसायनानां संयोगाः सिद्धाभूतहितैषिणा|  
 
रसायनानां संयोगाः सिद्धाभूतहितैषिणा|  
 
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा ||२३||
 
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा ||२३||
 +
 
tatra ślōkaḥ-  
 
tatra ślōkaḥ-  
 +
 
rasāyanānāṁ saṁyōgāḥ siddhā bhūtahitaiṣiṇā|  
 
rasāyanānāṁ saṁyōgāḥ siddhā bhūtahitaiṣiṇā|  
 
nirdiṣṭāḥ prāṇakāmīyē saptatriṁśanmaharṣiṇā ||23||
 
nirdiṣṭāḥ prāṇakāmīyē saptatriṁśanmaharṣiṇā ||23||
 +
 
tatra shlokaH-  
 
tatra shlokaH-  
 +
 
rasAyanAnAM saMyogAH siddhA bhUtahitaiShiNA|  
 
rasAyanAnAM saMyogAH siddhA bhUtahitaiShiNA|  
 
nirdiShTAH prANakAmIye saptatriMshanmaharShiNA  ||23||  
 
nirdiShTAH prANakAmIye saptatriMshanmaharShiNA  ||23||  
 +
 
Now the summing up verse -  
 
Now the summing up verse -  
In this quarter relating to desire for vital strength the great sage, compassionate on creatures, described thirtyseven successful formulations of rasāyana. (23)
+
 
 +
In this quarter relating to desire for vital strength the great sage, compassionate on creatures, described thirtyseven successful formulations of rasāyana. [23]
 +
 
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः||२||
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः||२||
 +
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē rasāyanādhyāyē prāṇakāmīyō nāma rasāyanapādō dvitīyaḥ||2||
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē rasāyanādhyāyē prāṇakāmīyō nāma rasāyanapādō dvitīyaḥ||2||
 +
 
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne rasAyanAdhyAye prANakAmIyo nAma rasAyanapAdo dvitIyaH||2||
 
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne rasAyanAdhyAye prANakAmIyo nAma rasAyanapAdo dvitIyaH||2||
Thus ends the second quarter on desire for vital strength in the chapter on rasāyana in cikitsāsthāna in the treatise composed by Agniveśa and redacted by caraka.[2]
+
 
 +
Thus ends the second quarter on desire for vital strength in the chapter on [[Rasayana]] in [[Chikitsa Sthana]] in the treatise composed by Agnivesha and redacted by Charaka.[2]
    
==== Part III-  Karaprachitiyam rasayana pada ====
 
==== Part III-  Karaprachitiyam rasayana pada ====

Navigation menu