Changes

Jump to navigation Jump to search
Line 374: Line 374:  
sa sarvagaḥ sarvaśarīrabhr̥cca sa viśvakarmā sa ca viśvarūpaḥ|  
 
sa sarvagaḥ sarvaśarīrabhr̥cca sa viśvakarmā sa ca viśvarūpaḥ|  
 
sa cētanādhāturatīndriyaśca sa nityayuk sānuśayaḥ sa ēva [16] ||32||  
 
sa cētanādhāturatīndriyaśca sa nityayuk sānuśayaḥ sa ēva [16] ||32||  
      
sa sarvagaH sarvasharIrabhRucca sa vishvakarmA sa ca vishvarUpaH|  
 
sa sarvagaH sarvasharIrabhRucca sa vishvakarmA sa ca vishvarUpaH|  
Line 394: Line 393:  
भूतानि मातापितृसम्भवानि रजश्च शुक्रं च वदन्ति गर्भे|  
 
भूतानि मातापितृसम्भवानि रजश्च शुक्रं च वदन्ति गर्भे|  
 
आप्याय्यते शुक्रमसृक् च भूतैर्यैस्तानि भूतानि [१७] रसोद्भवानि||३४||  
 
आप्याय्यते शुक्रमसृक् च भूतैर्यैस्तानि भूतानि [१७] रसोद्भवानि||३४||  
      
bhūtāni mātāpitr̥sambhavāni rajaśca śukraṁ ca vadanti garbhē|  
 
bhūtāni mātāpitr̥sambhavāni rajaśca śukraṁ ca vadanti garbhē|  
 
āpyāyyatē śukramasr̥k ca bhūtairyaistāni bhūtāni [17] rasōdbhavāni||34||  
 
āpyāyyatē śukramasr̥k ca bhūtairyaistāni bhūtāni [17] rasōdbhavāni||34||  
   −
   
bhUtAni mAtApitRusambhavAni rajashca śukraM ca vadanti garbhe|  
 
bhUtAni mAtApitRusambhavAni rajashca śukraM ca vadanti garbhe|  
 
ApyAyyate śukramasRuk ca bhUtairyaistAni bhUtAni [17] rasodbhavAni||34||
 
ApyAyyate śukramasRuk ca bhUtairyaistAni bhUtAni [17] rasodbhavAni||34||
Line 481: Line 478:  
रूपस्य सत्त्वस्य च सन्ततिर्या नोक्तस्तदादिर्नहि सोऽस्ति कश्चित्|  
 
रूपस्य सत्त्वस्य च सन्ततिर्या नोक्तस्तदादिर्नहि सोऽस्ति कश्चित्|  
 
तयोरवृत्तिः क्रियते पराभ्यां धृतिस्मृतिभ्यां परया धिया च||४२||  
 
तयोरवृत्तिः क्रियते पराभ्यां धृतिस्मृतिभ्यां परया धिया च||४२||  
      
rūpasya sattvasya ca santatiryā nōktastadādirnahi sō'sti kaścit|  
 
rūpasya sattvasya ca santatiryā nōktastadādirnahi sō'sti kaścit|  
Line 507: Line 503:  
daivaṁ purā yat kr̥tamucyatē tat tat [28] pauruṣaṁ yattviha karma dr̥ṣṭam|  
 
daivaṁ purā yat kr̥tamucyatē tat tat [28] pauruṣaṁ yattviha karma dr̥ṣṭam|  
 
pravr̥ttihēturviṣamaḥ sa dr̥ṣṭō nivr̥ttihēturhi samaḥ sa ēva||44||  
 
pravr̥ttihēturviṣamaḥ sa dr̥ṣṭō nivr̥ttihēturhi samaḥ sa ēva||44||  
      
daivaM purA yat kRutamucyate tat tat [28] pauruShaM yattviha karma dRuShTam|  
 
daivaM purA yat kRutamucyate tat tat [28] pauruShaM yattviha karma dRuShTam|  
Line 544: Line 539:  
matirvacaH karma sukhAnubandhaM sattvaM vidheyaM vishadA ca buddhiH|  
 
matirvacaH karma sukhAnubandhaM sattvaM vidheyaM vishadA ca buddhiH|  
 
j~jAnaM tapastatparatA ca yoge yasyAsti taM nAnupatanti [32] rogAH||47||  
 
j~jAnaM tapastatparatA ca yoge yasyAsti taM nAnupatanti [32] rogAH||47||  
      
One who is endowed with such an intellect, speech and (positive) actions which yield good results, who has a submissive mind, clear understanding, and knowledge, and who does penance and continued effort in ''yoga'', does not fall victim to diseases. ||47||
 
One who is endowed with such an intellect, speech and (positive) actions which yield good results, who has a submissive mind, clear understanding, and knowledge, and who does penance and continued effort in ''yoga'', does not fall victim to diseases. ||47||

Navigation menu