Changes

Jump to navigation Jump to search
Line 209: Line 209:  
After listening to Marichi, Kapya spoke, “Soma, the moon or the god of water, is represented by kapha in our body which in its normal and abnormal state performs good or bad activities or functions in our body, such as firmness or sturdiness of the body and looseness of the body, nourishment and leanness, enthusiasm and laziness, potency and impotency, wisdom and ignorance and similar other pair of qualities. [12]
 
After listening to Marichi, Kapya spoke, “Soma, the moon or the god of water, is represented by kapha in our body which in its normal and abnormal state performs good or bad activities or functions in our body, such as firmness or sturdiness of the body and looseness of the body, nourishment and leanness, enthusiasm and laziness, potency and impotency, wisdom and ignorance and similar other pair of qualities. [12]
   −
Concluding remarks by Atreya:
+
====Concluding remarks by Atreya ====
 +
 
तच्छ्रुत्वा काप्यवचो भगवान् पुनर्वसुरात्रेय उवाच- सर्व एव भवन्तः सम्यगाहुरन्यत्रैकान्तिकवचनात्; सर्व एव खलुवातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषमव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नमायुषा महतोपपादयन्ति सम्यगेवाचरिताधर्मार्थकामा इव निःश्रेयसेन महता पुरुषमिह चामुष्मिंश्च लोके; विकृतास्त्वेनं महता विपर्ययेणोपपादयन्ति ऋतवस्त्रय इवविकृतिमापन्ना लोकमशुभेनोपघातकाल इति||१३||  
 
तच्छ्रुत्वा काप्यवचो भगवान् पुनर्वसुरात्रेय उवाच- सर्व एव भवन्तः सम्यगाहुरन्यत्रैकान्तिकवचनात्; सर्व एव खलुवातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषमव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नमायुषा महतोपपादयन्ति सम्यगेवाचरिताधर्मार्थकामा इव निःश्रेयसेन महता पुरुषमिह चामुष्मिंश्च लोके; विकृतास्त्वेनं महता विपर्ययेणोपपादयन्ति ऋतवस्त्रय इवविकृतिमापन्ना लोकमशुभेनोपघातकाल इति||१३||  
 +
 
तदृषयः सर्व एवानुमेनिरे वचनमात्रेयस्य भगवतोऽभिननन्दुश्चेति||१४||  
 
तदृषयः सर्व एवानुमेनिरे वचनमात्रेयस्य भगवतोऽभिननन्दुश्चेति||१४||  
 +
 
भवति चात्र-  
 
भवति चात्र-  
 
तदात्रेयवचः श्रुत्वा सर्व एवानुमेनिरे|  
 
तदात्रेयवचः श्रुत्वा सर्व एवानुमेनिरे|  
 
ऋषयोऽभिननन्दुश्च यथेन्द्रवचनं सुराः||१५||  
 
ऋषयोऽभिननन्दुश्च यथेन्द्रवचनं सुराः||१५||  
 +
 
tacchrutvā kāpyavacō bhagavān punarvasurātrēya uvāca- sarva ēva bhavantaḥsamyagāhuranyatraikāntikavacanāt; sarva ēva khalu vātapittaślēṣmāṇaḥ prakr̥tibhūtāḥpuruṣamavyāpannēndriyaṁ balavarṇasukhōpapannamāyuṣā mahatōpapādayanti samyagēvācaritādharmārthakāmā iva niḥśrēyasēna mahatā puruṣamiha cāmuṣmiṁśca lōkē; vikr̥tāstvēnaṁ mahatāviparyayēṇōpapādayanti r̥tavastraya iva vikr̥timāpannā lōkamaśubhēnōpaghātakāla iti||13||  
 
tacchrutvā kāpyavacō bhagavān punarvasurātrēya uvāca- sarva ēva bhavantaḥsamyagāhuranyatraikāntikavacanāt; sarva ēva khalu vātapittaślēṣmāṇaḥ prakr̥tibhūtāḥpuruṣamavyāpannēndriyaṁ balavarṇasukhōpapannamāyuṣā mahatōpapādayanti samyagēvācaritādharmārthakāmā iva niḥśrēyasēna mahatā puruṣamiha cāmuṣmiṁśca lōkē; vikr̥tāstvēnaṁ mahatāviparyayēṇōpapādayanti r̥tavastraya iva vikr̥timāpannā lōkamaśubhēnōpaghātakāla iti||13||  
 +
 
tadr̥ṣayaḥ sarva ēvānumēnirē vacanamātrēyasya bhagavatō'bhinananduścēti||14||  
 
tadr̥ṣayaḥ sarva ēvānumēnirē vacanamātrēyasya bhagavatō'bhinananduścēti||14||  
 +
 
bhavati cātra-  
 
bhavati cātra-  
 
tadātrēyavacaḥ śrutvā sarva ēvānumēnirē|  
 
tadātrēyavacaḥ śrutvā sarva ēvānumēnirē|  
Line 222: Line 228:     
tacchrutvA kApyavaco bhagavAn punarvasurAtreya uvAca- sarva eva bhavantaH samyagAhuranyatraikAntikavacanAt; sarva eva khalu vAtapittashleShmANaHprakRutibhUtAH puruShamavyApannendriyaM balavarNasukhopapannamAyuShA mahatopapAdayanti samyagevAcaritA dharmArthakAmA iva niHshreyasenamahatA puruShamiha cAmuShmiMshca loke; vikRutAstvenaM mahatA viparyayeNopapAdayanti Rutavastraya iva vikRutimApannA lokamashubhenopaghAtakAlaiti||13||  
 
tacchrutvA kApyavaco bhagavAn punarvasurAtreya uvAca- sarva eva bhavantaH samyagAhuranyatraikAntikavacanAt; sarva eva khalu vAtapittashleShmANaHprakRutibhUtAH puruShamavyApannendriyaM balavarNasukhopapannamAyuShA mahatopapAdayanti samyagevAcaritA dharmArthakAmA iva niHshreyasenamahatA puruShamiha cAmuShmiMshca loke; vikRutAstvenaM mahatA viparyayeNopapAdayanti Rutavastraya iva vikRutimApannA lokamashubhenopaghAtakAlaiti||13||  
 +
 
tadRuShayaH sarva evAnumenire vacanamAtreyasya bhagavato~abhinanandushceti||14||  
 
tadRuShayaH sarva evAnumenire vacanamAtreyasya bhagavato~abhinanandushceti||14||  
 +
 
bhavati cAtra-  
 
bhavati cAtra-  
 
tadAtreyavacaH shrutvA sarva evAnumenire|  
 
tadAtreyavacaH shrutvA sarva evAnumenire|  
 
RuShayo~abhinanandushca yathendravacanaM surAH||15||  
 
RuShayo~abhinanandushca yathendravacanaM surAH||15||  
 +
 
After listening to Kapya, lord Punarvasu Atreya spoke, “All of you have dealt with the various aspects of the subject very well, only with the exception that any generalized statement on the topic has not been made.  Actually, all the three doshas (i.e. vata, pitta and kapha) in their natural states help in keeping the individual’s sensory faculties normal while enhancing the strength, complexion, happiness and life span of an individual. Just as the proper accomplishment of virtuous deeds (dharma), wealth (artha) and desires (kāma) lead to freedom from the cycle of birth and death (mokśha), similarly the proper regulation of all these three leads to immense happiness in this world and beyond. On the other hand their vitiation or aggravation leads to undesirable and disastrous effects in the lives of creatures just like the three vitiated seasons. ”
 
After listening to Kapya, lord Punarvasu Atreya spoke, “All of you have dealt with the various aspects of the subject very well, only with the exception that any generalized statement on the topic has not been made.  Actually, all the three doshas (i.e. vata, pitta and kapha) in their natural states help in keeping the individual’s sensory faculties normal while enhancing the strength, complexion, happiness and life span of an individual. Just as the proper accomplishment of virtuous deeds (dharma), wealth (artha) and desires (kāma) lead to freedom from the cycle of birth and death (mokśha), similarly the proper regulation of all these three leads to immense happiness in this world and beyond. On the other hand their vitiation or aggravation leads to undesirable and disastrous effects in the lives of creatures just like the three vitiated seasons. ”
 +
 
All the sages agreed to and welcomed the explanation of lord Atreya.
 
All the sages agreed to and welcomed the explanation of lord Atreya.
 
Thus it is said – listening to the exposition of lord Ātreya, all the sages agreed to and lauded lord Atreya, just as the gods did on hearing lord Indra. [13-15]
 
Thus it is said – listening to the exposition of lord Ātreya, all the sages agreed to and lauded lord Atreya, just as the gods did on hearing lord Indra. [13-15]
Summary:
+
 
 +
==== Summary ====
 +
 
 
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 
गुणाः षड् द्विविधो हेतुर्विविधं कर्म यत् पुनः|  
 
गुणाः षड् द्विविधो हेतुर्विविधं कर्म यत् पुनः|  
 
वायोश्चतुर्विधं कर्म पृथक् च कफपित्तयोः||१६||  
 
वायोश्चतुर्विधं कर्म पृथक् च कफपित्तयोः||१६||  
 +
 
महर्षीणां मतिर्या या पुनर्वसुमतिश्च या|  
 
महर्षीणां मतिर्या या पुनर्वसुमतिश्च या|  
 
कलाकलीये वातस्य तत् सर्वं सम्प्रकाशितम्||१७||  
 
कलाकलीये वातस्य तत् सर्वं सम्प्रकाशितम्||१७||  
 +
 
tatra ślōkau-  
 
tatra ślōkau-  
 
guṇāḥ ṣaḍ dvividhō hēturvividhaṁ karma yat punaḥ|  
 
guṇāḥ ṣaḍ dvividhō hēturvividhaṁ karma yat punaḥ|  
 
vāyōścaturvidhaṁ karma pr̥thak ca kaphapittayōḥ||16||  
 
vāyōścaturvidhaṁ karma pr̥thak ca kaphapittayōḥ||16||  
 +
 
maharṣīṇāṁ matiryā yā punarvasumatiśca yā|  
 
maharṣīṇāṁ matiryā yā punarvasumatiśca yā|  
 
kalākalīyē vātasya tat sarvaṁ samprakāśitam||17||  
 
kalākalīyē vātasya tat sarvaṁ samprakāśitam||17||  
 +
 
tatra shlokau-  
 
tatra shlokau-  
 
guNAH ShaD dvividho heturvividhaM karma yat punaH|  
 
guNAH ShaD dvividho heturvividhaM karma yat punaH|  
 
vAyoshcaturvidhaM karma pRuthak ca kaphapittayoH||16||  
 
vAyoshcaturvidhaM karma pRuthak ca kaphapittayoH||16||  
 +
 
maharShINAM matiryA yA punarvasumatishca yA|  
 
maharShINAM matiryA yA punarvasumatishca yA|  
 
kalAkalIye vAtasya tat sarvaM samprakAshitam||17||  
 
kalAkalIye vAtasya tat sarvaM samprakAshitam||17||  

Navigation menu