Changes

Jump to navigation Jump to search
59 bytes added ,  13:49, 20 January 2018
Line 2,431: Line 2,431:  
प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते|  
 
प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते|  
 
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते||४७||  
 
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते||४७||  
 +
 
इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः|  
 
इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः|  
 
स्तूयन्ते वेदवाक्येषु न तथाऽन्या हि देवताः||४८||  
 
स्तूयन्ते वेदवाक्येषु न तथाऽन्या हि देवताः||४८||  
 +
 
अजरैरमरैस्तावद्विबुधैः साधिपैर्ध्रुवैः|  
 
अजरैरमरैस्तावद्विबुधैः साधिपैर्ध्रुवैः|  
 
पूज्येते प्रयतैरेवमश्विनौभिषजाविति||४९||  
 
पूज्येते प्रयतैरेवमश्विनौभिषजाविति||४९||  
 +
 
मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः|  
 
मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः|  
 
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः||५०||  
 
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः||५०||  
 +
 
शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः|  
 
शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः|  
 
प्राणिभिर्गुरुवत् पूज्यः प्राणाचार्यः स हि स्मृतः||५१||
 
प्राणिभिर्गुरुवत् पूज्यः प्राणाचार्यः स हि स्मृतः||५१||
 +
 
yē rasāyanasaṁyōgā vr̥ṣyayōgāśca yē matāḥ|  
 
yē rasāyanasaṁyōgā vr̥ṣyayōgāśca yē matāḥ|  
 
yaccauṣadhaṁ vikārāṇāṁ sarvaṁ tadvaidyasaṁśrayam||39||  
 
yaccauṣadhaṁ vikārāṇāṁ sarvaṁ tadvaidyasaṁśrayam||39||  
 +
 
prāṇācāryaṁ budhastasmāddhīmantaṁ vēdapāragam|  
 
prāṇācāryaṁ budhastasmāddhīmantaṁ vēdapāragam|  
 
aśvināviva dēvēndraḥ pūjayēdatiśaktitaḥ||40||  
 
aśvināviva dēvēndraḥ pūjayēdatiśaktitaḥ||40||  
 +
 
aśvinau dēvabhiṣajau yajñavāhāviti smr̥tau|
 
aśvinau dēvabhiṣajau yajñavāhāviti smr̥tau|
 
yajñasya hi śiraśchinnaṁ punastābhyāṁ samāhitam||41||  
 
yajñasya hi śiraśchinnaṁ punastābhyāṁ samāhitam||41||  
 +
 
praśīrṇā daśanāḥ pūṣṇō nētrē naṣṭē bhagasya ca|  
 
praśīrṇā daśanāḥ pūṣṇō nētrē naṣṭē bhagasya ca|  
 
vajriṇaśca bhujastambhastābhyāmēva cikitsitaḥ||42||  
 
vajriṇaśca bhujastambhastābhyāmēva cikitsitaḥ||42||  
 +
 
cikitsitaśca śītāṁśurgr̥hītō rājayakṣmaṇā|  
 
cikitsitaśca śītāṁśurgr̥hītō rājayakṣmaṇā|  
 
sōmābhipatitaścandraḥ kr̥tastābhyāṁ punaḥ sukhī||43||  
 
sōmābhipatitaścandraḥ kr̥tastābhyāṁ punaḥ sukhī||43||  
 +
 
bhārgavaścyavanaḥ kāmī vr̥ddhaḥ san vikr̥tiṁ gataḥ|  
 
bhārgavaścyavanaḥ kāmī vr̥ddhaḥ san vikr̥tiṁ gataḥ|  
 
vītavarṇasvarōpētaḥ kr̥tastābhyāṁ punaryuvā||44||  
 
vītavarṇasvarōpētaḥ kr̥tastābhyāṁ punaryuvā||44||  
 +
 
ētaiścānyaiśca bahubhiḥ karmabhirbhiṣaguttamau|  
 
ētaiścānyaiśca bahubhiḥ karmabhirbhiṣaguttamau|  
 
babhūvaturbhr̥śaṁ pūjyāvindrādīnāṁ mahātmanām||45||  
 
babhūvaturbhr̥śaṁ pūjyāvindrādīnāṁ mahātmanām||45||  
 +
 
grahāḥ stōtrāṇi mantrāṇi tathā nānāhavīṁṣi ca|  
 
grahāḥ stōtrāṇi mantrāṇi tathā nānāhavīṁṣi ca|  
 
dhūmrāśca paśavastābhyāṁ prakalpyantē dvijātibhiḥ||46||  
 
dhūmrāśca paśavastābhyāṁ prakalpyantē dvijātibhiḥ||46||  
 +
 
prātaśca savanē sōmaṁ śakrō'śvibhyāṁ sahāśnutē|  
 
prātaśca savanē sōmaṁ śakrō'śvibhyāṁ sahāśnutē|  
 
sautrāmaṇyāṁ ca bhagavānaśvibhyāṁ saha mōdatē||47||  
 
sautrāmaṇyāṁ ca bhagavānaśvibhyāṁ saha mōdatē||47||  
 +
 
indrāgnī cāśvinau caiva stūyantē prāyaśō dvijaiḥ|  
 
indrāgnī cāśvinau caiva stūyantē prāyaśō dvijaiḥ|  
 
stūyantē vēdavākyēṣu na tathā'nyā hi dēvatāḥ||48||  
 
stūyantē vēdavākyēṣu na tathā'nyā hi dēvatāḥ||48||  
 +
 
ajarairamaraistāvadvibudhaiḥ sādhipairdhruvaiḥ|  
 
ajarairamaraistāvadvibudhaiḥ sādhipairdhruvaiḥ|  
 
pūjyētē prayatairēvamaśvinau bhiṣajāviti||49||  
 
pūjyētē prayatairēvamaśvinau bhiṣajāviti||49||  
 +
 
mr̥tyuvyādhijarāvaśyairduḥkhaprāyaiḥ sukhārthibhiḥ|  
 
mr̥tyuvyādhijarāvaśyairduḥkhaprāyaiḥ sukhārthibhiḥ|  
 
kiṁ punarbhiṣajō martyaiḥ pūjyāḥ syurnātiśaktitaḥ||50||  
 
kiṁ punarbhiṣajō martyaiḥ pūjyāḥ syurnātiśaktitaḥ||50||  
 +
 
śīlavānmatimān yuktō dvijātiḥ śāstrapāragaḥ|  
 
śīlavānmatimān yuktō dvijātiḥ śāstrapāragaḥ|  
 
prāṇibhirguruvat pūjyaḥ prāṇācāryaḥ sa hi smr̥taḥ||51||
 
prāṇibhirguruvat pūjyaḥ prāṇācāryaḥ sa hi smr̥taḥ||51||
 +
 
ye rasAyanasaMyogA vRuShyayogAshca ye matAH|  
 
ye rasAyanasaMyogA vRuShyayogAshca ye matAH|  
 
yaccauShadhaM vikArANAM sarvaM tadvaidyasaMshrayam||39||  
 
yaccauShadhaM vikArANAM sarvaM tadvaidyasaMshrayam||39||  
 +
 
prANAcAryaM budhastasmAddhImantaM vedapAragam|  
 
prANAcAryaM budhastasmAddhImantaM vedapAragam|  
 
ashvinAviva devendraH pUjayedatishaktitaH||40||  
 
ashvinAviva devendraH pUjayedatishaktitaH||40||  
 +
 
ashvinau devabhiShajau yaj~javAhAviti smRutau|  
 
ashvinau devabhiShajau yaj~javAhAviti smRutau|  
 
yaj~jasya hi shirashchinnaM punastAbhyAM samAhitam||41||  
 
yaj~jasya hi shirashchinnaM punastAbhyAM samAhitam||41||  
 +
 
prashIrNA dashanAH pUShNo netre naShTe bhagasya ca|  
 
prashIrNA dashanAH pUShNo netre naShTe bhagasya ca|  
 
vajriNashca bhujastambhastAbhyAmeva cikitsitaH||42||  
 
vajriNashca bhujastambhastAbhyAmeva cikitsitaH||42||  
 +
 
cikitsitashca shItAMshurgRuhIto rAjayakShmaNA|  
 
cikitsitashca shItAMshurgRuhIto rAjayakShmaNA|  
 
somAbhipatitashcandraH kRutastAbhyAM punaH sukhI||43||  
 
somAbhipatitashcandraH kRutastAbhyAM punaH sukhI||43||  
 +
 
bhArgavashcyavanaH kAmI vRuddhaH san vikRutiM gataH|  
 
bhArgavashcyavanaH kAmI vRuddhaH san vikRutiM gataH|  
 
vItavarNasvaropetaH kRutastAbhyAM punaryuvA||44||  
 
vItavarNasvaropetaH kRutastAbhyAM punaryuvA||44||  
 +
 
etaishcAnyaishca bahubhiH karmabhirbhiShaguttamau|  
 
etaishcAnyaishca bahubhiH karmabhirbhiShaguttamau|  
 
babhUvaturbhRushaM pUjyAvindrAdInAM mahAtmanAm||45||  
 
babhUvaturbhRushaM pUjyAvindrAdInAM mahAtmanAm||45||  
 +
 
grahAH stotrANi mantrANi tathA [1] nAnAhavIMShi ca|  
 
grahAH stotrANi mantrANi tathA [1] nAnAhavIMShi ca|  
 
dhUmrAshca [2] pashavastAbhyAM prakalpyante dvijAtibhiH||46||  
 
dhUmrAshca [2] pashavastAbhyAM prakalpyante dvijAtibhiH||46||  
 +
 
prAtashca savane somaM shakro~ashvibhyAM sahAshnute|  
 
prAtashca savane somaM shakro~ashvibhyAM sahAshnute|  
 
sautrAmaNyAM ca bhagavAnashvibhyAM saha modate||47||  
 
sautrAmaNyAM ca bhagavAnashvibhyAM saha modate||47||  
 +
 
indrAgnI cAshvinau caiva stUyante prAyasho dvijaiH|  
 
indrAgnI cAshvinau caiva stUyante prAyasho dvijaiH|  
 
stUyante vedavAkyeShu na tathA~anyA hi devatAH||48||  
 
stUyante vedavAkyeShu na tathA~anyA hi devatAH||48||  
 +
 
ajarairamaraistAvadvibudhaiH sAdhipairdhruvaiH|  
 
ajarairamaraistAvadvibudhaiH sAdhipairdhruvaiH|  
 
pUjyete prayatairevamashvinau bhiShajAviti||49||  
 
pUjyete prayatairevamashvinau bhiShajAviti||49||  
 +
 
mRutyuvyAdhijarAvashyairduHkhaprAyaiH sukhArthibhiH|  
 
mRutyuvyAdhijarAvashyairduHkhaprAyaiH sukhArthibhiH|  
 
kiM punarbhiShajo martyaiH pUjyAH syurnAtishaktitaH||50||  
 
kiM punarbhiShajo martyaiH pUjyAH syurnAtishaktitaH||50||  
 +
 
shIlavAnmatimAn yukto dvijAtiH [3] shAstrapAragaH|  
 
shIlavAnmatimAn yukto dvijAtiH [3] shAstrapAragaH|  
 
prANibhirguruvat pUjyaH prANAcAryaH sa hi smRutaH||51||  
 
prANibhirguruvat pUjyaH prANAcAryaH sa hi smRutaH||51||  
   −
The rasayana preparations, vajikarana recipes and remedies designed for the treatment of diseases – all depend on (vision and skill of) the physician. Hence the wise should honour with all means the treating physician who promotes life, is wise and well versed in the science of life as the king of gods honours Aświns.
+
The ''rasayana'' preparations, ''vajikarana'' recipes and remedies designed for the treatment of diseases – all depend on (vision and skill of) the physician. Hence the wise should honour with all means the treating physician who promotes life, is wise and well versed in the science of life as the king of gods honours Ashwins.
Aświns are the physicians of gods and carriers of sacrifices. The head of sacrifice was cut which was joined by Aswins. The fallen teeth of Pusan, destroyed eyes of Bhaga and the spastic arm of Vajrin were treated by them and thus he, addicted to soma drink, was again made happy. Cyavana, the descendent of Bhrgu, who was sexually indulged and became diseased, devoid of complexion and voice in old age, was reverted to youthful age. On account of these and other similar achievements, the two excellent physicians became highly adorable to the great selves like Indra etc and vessels, praises, recitations, various food preparations, incenses and animals are offered to them by the twins born. In the morning, indra enjoys the soma drink in the company of Aświns and he also makes pleasure along with them in the sautrāmaṇi sacrifice. Indra, agni and Aświns were worshipped mostly by the twin born and are praised in the vedic hymes, not so the other gods. Thus the twin physicians Aświns are worshipped by the gods and their masters. Then how should the physicians not be honoured with all means by mortals who are affected by the death, diseases and senility and after the search of happiness? The physicians who is endowed with good conduct, wisdom and rationality, is thrice born, well versed in scriptures and master of life should be honoured as preceptor by the people. (39-51)
+
 
 +
Ashwins are the physicians of gods and carriers of sacrifices. The head of sacrifice was cut which was joined by Ashwins. The fallen teeth of Pushan, destroyed eyes of Bhaga and the spastic arm of Vajrina were treated by them and thus he, addicted to ''soma'' drink, was again made happy. Chyavana, the descendent of Bhrigu, who was sexually indulged and became diseased, devoid of complexion and voice in old age, was reverted to youthful age. On account of these and other similar achievements, the two excellent physicians became highly adorable to the great selves like Indra, etc. and vessels, praises, recitations, various food preparations, incenses and animals are offered to them by the twins born. In the morning, Indra enjoys the soma drink in the company of Ashwins and he also makes pleasure along with them in the ''sautramani'' sacrifice. Indra, Agni and Ashwins were worshipped mostly by the twin born and are praised in the vedic hymns, not so the other gods. Thus the twin physicians Ashwins are worshipped by the gods and their masters. Then how should the physicians not be honored with all means by mortals who are affected by the death, diseases and senility and after the search of happiness? The physicians who is endowed with good conduct, wisdom and rationality, is thrice born, well versed in scriptures and master of life should be honored as preceptor by the people. [39-51]
    
विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते|  
 
विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते|  
 
अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना||५२||  
 
अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना||५२||  
 +
 
विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा|  
 
विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा|  
ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विजः स्मृतः||५३||  
+
ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विजः स्मृतः||५३||
 +
 
नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत्|  
 
नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत्|  
 
प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनित्वरम्||५४||
 
प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनित्वरम्||५४||
 +
 
vidyāsamāptau bhiṣajō dvitīyā jātirucyatē|  
 
vidyāsamāptau bhiṣajō dvitīyā jātirucyatē|  
 
aśnutē vaidyaśabdaṁ hi na vaidyaḥ pūrvajanmanā||52||  
 
aśnutē vaidyaśabdaṁ hi na vaidyaḥ pūrvajanmanā||52||  
 +
 
vidyāsamāptau brāhmaṁ vā sattvamārṣamathāpi vā|  
 
vidyāsamāptau brāhmaṁ vā sattvamārṣamathāpi vā|  
 
dhruvamāviśati jñānāttasmādvaidyō dvijaḥ smr̥taḥ||53||  
 
dhruvamāviśati jñānāttasmādvaidyō dvijaḥ smr̥taḥ||53||  
 +
 
nābhidhyāyēnna cākrōśēdahitaṁ na samācarēt|  
 
nābhidhyāyēnna cākrōśēdahitaṁ na samācarēt|  
 
prāṇācāryaṁ budhaḥ kaścidicchannāyuranitvaram||54||
 
prāṇācāryaṁ budhaḥ kaścidicchannāyuranitvaram||54||
 +
 
vidyAsamAptau bhiShajo [1] dvitIyA jAtirucyate|  
 
vidyAsamAptau bhiShajo [1] dvitIyA jAtirucyate|  
 
ashnute vaidyashabdaM hi na vaidyaH pUrvajanmanA||52||  
 
ashnute vaidyashabdaM hi na vaidyaH pUrvajanmanA||52||  
 +
 
vidyAsamAptau brAhmaM vA sattvamArShamathApi vA|  
 
vidyAsamAptau brAhmaM vA sattvamArShamathApi vA|  
 
dhruvamAvishati j~jAnAttasmAdvaidyo [2] dvijaH smRutaH||53||  
 
dhruvamAvishati j~jAnAttasmAdvaidyo [2] dvijaH smRutaH||53||  
 +
 
nAbhidhyAyenna cAkroshedahitaM na samAcaret|  
 
nAbhidhyAyenna cAkroshedahitaM na samAcaret|  
 
prANAcAryaM budhaH kashcidicchannAyuranitvaram||54||  
 
prANAcAryaM budhaH kashcidicchannAyuranitvaram||54||  
   −
After completing the course of training, it is the third birth of a physician because the physician does not carry the epithet “Vaidya” from the previous birth. On completion of training, Brāhma or Arṣa psyche enters in to him certainly according to the knowledge. Hence the physician is known as the thrice born. The wise, desirous of stable life, should not backbite, re approach and harm the master of life. (52-54)
+
After completing the course of training, it is the third birth of a physician because the physician does not carry the epithet ''vaidya'' from the previous birth. On completion of training, Brahma or Arsha psyche enters in to him certainly according to the knowledge. Hence the physician is known as the thrice born. The wise, desirous of stable life, should not backbite, re approach and harm the master of life. [52-54]
    
चिकित्सितस्तु संश्रुत्य योवाऽसंश्रुत्य मानवः|  
 
चिकित्सितस्तु संश्रुत्य योवाऽसंश्रुत्य मानवः|  
 
नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः||५५||  
 
नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः||५५||  
 +
 
भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्|  
 
भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्|  
 
आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम्||५६||  
 
आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम्||५६||  
 +
 
धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः|  
 
धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः|  
 
प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षरम्||५७||  
 
प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षरम्||५७||  
 +
 
नार्थार्थं नापि कामार्थमथ भूतदयां प्रति|  
 
नार्थार्थं नापि कामार्थमथ भूतदयां प्रति|  
 
वर्तते यश्चिकित्सायां स सर्वमतिवर्तते||५८||  
 
वर्तते यश्चिकित्सायां स सर्वमतिवर्तते||५८||  
 +
 
कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम्|  
 
कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम्|  
 
ते हित्वाकाञ्चनं राशिं पांशुराशिमुपासते||५९||  
 
ते हित्वाकाञ्चनं राशिं पांशुराशिमुपासते||५९||  
 +
 
दारुणैः कृष्यमाणानां गदैर्वैवस्वतक्षयम्|  
 
दारुणैः कृष्यमाणानां गदैर्वैवस्वतक्षयम्|  
 
छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति||६०||  
 
छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति||६०||  
 +
 
धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते|
 
धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते|
 
न हि जीवितदानाद्धि दानमन्यद्विशिष्यते||६१||  
 
न हि जीवितदानाद्धि दानमन्यद्विशिष्यते||६१||  

Navigation menu