Changes

Jump to navigation Jump to search
76 bytes added ,  04:15, 20 January 2018
Line 1,145: Line 1,145:  
The fruits of ''bhallataka'' should be crushed and filled in a heating pot which is put on a firm and oiled (with ghee) pitcher already dug underground up to the neck covered with a lid. Then after pushing it with black earth, it should be heated with cow dung fire. The extract which is collected in the lower pitcher should be taken out. It should be taken mixed with 1/8 honey and double the quantity of ghee. Regular use of this makes a person of the stable life span of one hundred years without senility. Other outcomes of this treatment are as described before. [14]
 
The fruits of ''bhallataka'' should be crushed and filled in a heating pot which is put on a firm and oiled (with ghee) pitcher already dug underground up to the neck covered with a lid. Then after pushing it with black earth, it should be heated with cow dung fire. The extract which is collected in the lower pitcher should be taken out. It should be taken mixed with 1/8 honey and double the quantity of ghee. Regular use of this makes a person of the stable life span of one hundred years without senility. Other outcomes of this treatment are as described before. [14]
   −
===== Bhallataka tailam =====
+
===== ''Bhallataka Tailam'' =====
 +
 
 +
भल्लातकतैलपात्रं सपयस्कं मधुकेन कल्केनाक्षमात्रेण शतपाकं कुर्यादिति समानं पूर्वेण||१५||
 +
 
 +
(इति भल्लातकतैलम्)|
   −
भल्लातकतैलपात्रं सपयस्कं मधुकेन कल्केनाक्षमात्रेण शतपाकं कुर्यादिति समानं पूर्वेण||१५|| (इति भल्लातकतैलम्)|
   
bhallātakatailapātraṁ sapayaskaṁ madhukēna kalkēnākṣamātrēṇa śatapākaṁ  
 
bhallātakatailapātraṁ sapayaskaṁ madhukēna kalkēnākṣamātrēṇa śatapākaṁ  
kuryāditi samānaṁ pūrvēṇa||15|| (iti bhallātakatailam)|
+
kuryāditi samānaṁ pūrvēṇa||15||  
 +
 
 +
(iti bhallātakatailam)|
 +
 
 
bhallAtakatailapAtraM sapayaskaM madhukena kalkenAkShamAtreNa shatapAkaM kuryAditi samAnaM pUrveNa||15||  
 
bhallAtakatailapAtraM sapayaskaM madhukena kalkenAkShamAtreNa shatapAkaM kuryAditi samAnaM pUrveNa||15||  
 +
 
(iti bhallAtakatailam)|  
 
(iti bhallAtakatailam)|  
The above bhallātaka taila should be taken in quantity of 2 kg 560 gms and cooked along with milk and paste of madhuka in 1/8 quantity. This should be repeated hundred times. Other details are as above.
     −
====== Various preparations of bhallataka ======
+
The above ''bhallataka taila'' should be taken in quantity of 2 kg 560 gms and cooked along with milk and paste of ''madhuka'' in 1/8 quantity. This should be repeated hundred times. Other details are as above.
 +
 
 +
====== Various preparations of ''bhallataka'' ======
    
भल्लातकसर्पिः भल्लातकक्षीरं, भल्लातकक्षौद्रं, गुडभल्लातकं, भल्लातकयूषः, भल्लातकतैलं, भल्लातकपललं, भल्लातकसक्तवः, भल्लातकलवणं,भल्लातकतर्पणम्, इति भल्लातकविधानमुक्तं भवति||१६||
 
भल्लातकसर्पिः भल्लातकक्षीरं, भल्लातकक्षौद्रं, गुडभल्लातकं, भल्लातकयूषः, भल्लातकतैलं, भल्लातकपललं, भल्लातकसक्तवः, भल्लातकलवणं,भल्लातकतर्पणम्, इति भल्लातकविधानमुक्तं भवति||१६||
 +
 
bhallātakasarpiḥ bhallātakakṣīraṁ, bhallātakakṣaudraṁ, guḍabhallātakaṁ, bhallātakayūṣaḥ, bhallātakatailaṁ, bhallātakapalalaṁ, bhallātakasaktavaḥ, bhallātakalavaṇaṁ, bhallātakatarpaṇam, iti bhallātakavidhānamuktaṁ bhavati||16||
 
bhallātakasarpiḥ bhallātakakṣīraṁ, bhallātakakṣaudraṁ, guḍabhallātakaṁ, bhallātakayūṣaḥ, bhallātakatailaṁ, bhallātakapalalaṁ, bhallātakasaktavaḥ, bhallātakalavaṇaṁ, bhallātakatarpaṇam, iti bhallātakavidhānamuktaṁ bhavati||16||
 +
 
bhallAtakasarpiH [1] , bhallAtakakShIraM, bhallAtakakShaudraM, guDabhallAtakaM, bhallAtakayUShaH, bhallAtakatailaM, bhallAtakapalalaM, bhallAtakasaktavaH,bhallAtakalavaNaM, bhallAtakatarpaNam, iti bhallAtakavidhAnamuktaM bhavati||16||  
 
bhallAtakasarpiH [1] , bhallAtakakShIraM, bhallAtakakShaudraM, guDabhallAtakaM, bhallAtakayUShaH, bhallAtakatailaM, bhallAtakapalalaM, bhallAtakasaktavaH,bhallAtakalavaNaM, bhallAtakatarpaNam, iti bhallAtakavidhAnamuktaM bhavati||16||  
Bhallātaka is used in the following forms - Bhallātaka ghrta,  bhallātaka-kṣīraṁ, bhallātaka-kṣaudra, guḍa-bhallātaka, bhallātaka-yūṣa, bhallātaka-taila, bhallātaka-palala, bhallātaka-saktu, bhallātaka-lavaṇa, bhallātaka-tarpaṇa. (16)
     −
====== Benefits of bhallataka ======
+
Bhallātaka is used in the following forms - Bhallātaka ghrta,  bhallātaka-kṣīraṁ, bhallātaka-kṣaudra, guḍa-bhallātaka, bhallātaka-yūṣa, bhallātaka-taila, bhallātaka-palala, bhallātaka-saktu, bhallātaka-lavaṇa, bhallātaka-tarpaṇa. [16]
 +
 
 +
====== Benefits of ''Bhallataka'' ======
    
भवन्तिचात्र-  
 
भवन्तिचात्र-  
 
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानिच|
 
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानिच|
 
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि||१७||  
 
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि||१७||  
 +
 
एते दशविधास्त्वेषां प्रयोगाःपरिकीर्तिताः|  
 
एते दशविधास्त्वेषां प्रयोगाःपरिकीर्तिताः|  
 
रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत्||१८||  
 
रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत्||१८||  
 +
 
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन|  
 
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन|  
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम्||१९|| (इति भल्लातकविधिः)|  
+
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम्||१९||  
 +
 
 +
(इति भल्लातकविधिः)|  
 +
 
 
प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः|  
 
प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः|  
 
रसायनैः शिवैरेतैर्बभूवुरमितायुषः||२०||  
 
रसायनैः शिवैरेतैर्बभूवुरमितायुषः||२०||  
 +
 
ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च|  
 
ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च|  
 
दीर्घायुषो यथाकामं सम्भृत्य त्रिदिवं गताः||२१||  
 
दीर्घायुषो यथाकामं सम्भृत्य त्रिदिवं गताः||२१||  
 +
 
तस्मादायुःप्रकर्षार्थं प्राणकामैःसुखार्थिभिः|  
 
तस्मादायुःप्रकर्षार्थं प्राणकामैःसुखार्थिभिः|  
 
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः||२२||
 
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः||२२||
 +
 
bhavanticātra-  
 
bhavanticātra-  
 
bhallātakāni tīkṣṇāni pākīnyagnisamānica|  
 
bhallātakāni tīkṣṇāni pākīnyagnisamānica|  
 
bhavantyamr̥takalpāni prayuktāni yathāvidhi||17||  
 
bhavantyamr̥takalpāni prayuktāni yathāvidhi||17||  
 +
 
ētē daśavidhāstvēṣāṁ prayōgāḥparikīrtitāḥ|
 
ētē daśavidhāstvēṣāṁ prayōgāḥparikīrtitāḥ|
 
rōgaprakr̥tisātmyajñastān prayōgān prakalpayēt||18||  
 
rōgaprakr̥tisātmyajñastān prayōgān prakalpayēt||18||  
 +
 
kaphajō na sa rōgō'sti navibandhō'stikaścana|  
 
kaphajō na sa rōgō'sti navibandhō'stikaścana|  
yaṁ na bhallātakaṁ hanyācchīghraṁ mēdhāgnivardhanam||19||  
+
yaṁ na bhallātakaṁ hanyācchīghraṁ mēdhāgnivardhanam||19||
 +
 
(itibhallātakavidhiḥ)|  
 
(itibhallātakavidhiḥ)|  
 +
 
prāṇakāmāḥ purā jīrṇāścyavanādyāmaharṣayaḥ|  
 
prāṇakāmāḥ purā jīrṇāścyavanādyāmaharṣayaḥ|  
 
rasāyanaiḥ śivairētairbabhūvuramitāyuṣaḥ||20||  
 
rasāyanaiḥ śivairētairbabhūvuramitāyuṣaḥ||20||  
 +
 
brāhmaṁ tapō brahmacaryamadhyātmadhyānamēva ca|  
 
brāhmaṁ tapō brahmacaryamadhyātmadhyānamēva ca|  
 
dīrghāyuṣō yathākāmaṁ sambhr̥tya tridivaṁ gatāḥ||21||  
 
dīrghāyuṣō yathākāmaṁ sambhr̥tya tridivaṁ gatāḥ||21||  
 +
 
tasmādāyuḥprakarṣārthaṁ prāṇakāmaiḥ sukhārthibhiḥ|  
 
tasmādāyuḥprakarṣārthaṁ prāṇakāmaiḥ sukhārthibhiḥ|  
 
rasāyanavidhiḥ sēvyō vidhivatsusamāhitaiḥ||22||
 
rasāyanavidhiḥ sēvyō vidhivatsusamāhitaiḥ||22||
 +
 
bhavanti cAtra-  
 
bhavanti cAtra-  
 +
 
bhallAtakAni tIkShNAni pAkInyagnisamAni ca|  
 
bhallAtakAni tIkShNAni pAkInyagnisamAni ca|  
 
bhavantyamRutakalpAni prayuktAni yathAvidhi||17||  
 
bhavantyamRutakalpAni prayuktAni yathAvidhi||17||  
 +
 
ete dashavidhAstveShAM prayogAH parikIrtitAH|  
 
ete dashavidhAstveShAM prayogAH parikIrtitAH|  
 
rogaprakRutisAtmyaj~jastAn prayogAn prakalpayet||18||  
 
rogaprakRutisAtmyaj~jastAn prayogAn prakalpayet||18||  
 +
 
kaphajo na sa rogo~asti na vibandho~asti kashcana|  
 
kaphajo na sa rogo~asti na vibandho~asti kashcana|  
 
yaM na bhallAtakaM hanyAcchIghraM medhAgnivardhanam||19||  
 
yaM na bhallAtakaM hanyAcchIghraM medhAgnivardhanam||19||  
 +
 
(iti bhallAtakavidhiH)|  
 
(iti bhallAtakavidhiH)|  
 +
 
prANakAmAH purA jIrNAshcyavanAdyA maharShayaH|  
 
prANakAmAH purA jIrNAshcyavanAdyA maharShayaH|  
 
rasAyanaiH shivairetairbabhUvuramitAyuShaH||20||  
 
rasAyanaiH shivairetairbabhUvuramitAyuShaH||20||  
 +
 
brAhmaM [1] tapo brahmacaryamadhyAtmadhyAnameva ca|  
 
brAhmaM [1] tapo brahmacaryamadhyAtmadhyAnameva ca|  
 
dIrghAyuSho yathAkAmaM sambhRutya tridivaM gatAH||21||  
 
dIrghAyuSho yathAkAmaM sambhRutya tridivaM gatAH||21||  
 +
 
tasmAdAyuHprakarShArthaM prANakAmaiH sukhArthibhiH|  
 
tasmAdAyuHprakarShArthaM prANakAmaiH sukhArthibhiH|  
 
rasAyanavidhiH sevyo vidhivatsusamAhitaiH||22||  
 
rasAyanavidhiH sevyo vidhivatsusamAhitaiH||22||  
 +
 
Here are the verses-
 
Here are the verses-
The fruits of bhallātaka are irritant, inflaming and are like fire but they assume nectar like properties if used as prescribed. Their use in the above ten forms is described which should be prescribed considering the disease, constitution, and suitability. There is no disorder of kapha and obstructive condition which is not ameliorated by bhallātaka quickly. Moreover, it promotes intellect and agni.
+
 
In early days, the old great sages like cyavana etc, who desiring vital strength, attained immeasurable life span by using these beneficial rasāyana formulations. After attaining longivity they performed as desired, spiritual penance, celibacy and self- medications and ascended to the heaven. Hence those who desire longevity, vital strength and happiness should use the rasāyana methodically and carefully. (17-22)
+
The fruits of ''bhallataka'' are irritant, inflaming and are like fire but they assume nectar like properties if used as prescribed. Their use in the above ten forms is described which should be prescribed considering the disease, constitution, and suitability. There is no disorder of ''kapha'' and obstructive condition which is not ameliorated by ''bhallataka'' quickly. Moreover, it promotes intellect and ''agni''.
 +
 
 +
In early days, the old great sages like Chyavana etc, who desiring vital strength, attained immeasurable life span by using these beneficial ''rasayana'' formulations. After attaining longevity they performed as desired, spiritual penance, celibacy and self- medications and ascended to the heaven. Hence those who desire longevity, vital strength and happiness should use the ''rasayana'' methodically and carefully. [17-22]
    
===== Summary =====
 
===== Summary =====

Navigation menu