Changes

Jump to navigation Jump to search
Line 616: Line 616:     
वक्ष्यते बहुदोषाणां कार्यं बलवतां च यत्||५४||
 
वक्ष्यते बहुदोषाणां कार्यं बलवतां च यत्||५४||
 +
 
अक्षीणबलमांसस्य यस्य सन्तर्पणोत्थितम्|
 
अक्षीणबलमांसस्य यस्य सन्तर्पणोत्थितम्|
 
बहुदोषं बलवतो  रक्तपित्तं शरीरिणः||५५||
 
बहुदोषं बलवतो  रक्तपित्तं शरीरिणः||५५||
 +
 
काले संशोधनार्हस्य तद्धरेन्निरुपद्रवम्|
 
काले संशोधनार्हस्य तद्धरेन्निरुपद्रवम्|
 
विरेचनेनोर्ध्वभागमधोगं वमनेन च||५६||
 
विरेचनेनोर्ध्वभागमधोगं वमनेन च||५६||
 +
 
त्रिवृतामभयां प्राज्ञःफलान्यारग्वधस्य वा|
 
त्रिवृतामभयां प्राज्ञःफलान्यारग्वधस्य वा|
 
त्रायमाणां गवाक्ष्या वा मूलमामलकानि वा||५७||
 
त्रायमाणां गवाक्ष्या वा मूलमामलकानि वा||५७||
 +
 
विरेचनं प्रयुञ्जीत प्रभूतमधुशर्करम्|
 
विरेचनं प्रयुञ्जीत प्रभूतमधुशर्करम्|
 
रसः शस्यते तेषां रक्तपित्ते विशेषतः||५८||
 
रसः शस्यते तेषां रक्तपित्ते विशेषतः||५८||
 +
 
वमनं मदनोन्मिश्रो मन्थः सक्षौद्रशर्करः|  
 
वमनं मदनोन्मिश्रो मन्थः सक्षौद्रशर्करः|  
 
सशर्करं वा सलिलमिक्षूणां रस एव वा||५९||
 
सशर्करं वा सलिलमिक्षूणां रस एव वा||५९||
 +
 
वत्सकस्य फलं मुस्तं मदनं मधुकं मधु|
 
वत्सकस्य फलं मुस्तं मदनं मधुकं मधु|
 
अधोवहे रक्तपित्ते वमनं परमुच्यते||६०||
 
अधोवहे रक्तपित्ते वमनं परमुच्यते||६०||
 +
 
ऊर्ध्वगे शुद्धकोष्ठस्य तर्पणादिः क्रमो हितः|
 
ऊर्ध्वगे शुद्धकोष्ठस्य तर्पणादिः क्रमो हितः|
 
अधोगते यवाग्वादिर्न चेत्स्यान्मारुतोबली||६१||
 
अधोगते यवाग्वादिर्न चेत्स्यान्मारुतोबली||६१||
 +
 
vakṣyatē bahudōṣāṇāṁ kāryaṁ balavatāṁ ca yat||54||  
 
vakṣyatē bahudōṣāṇāṁ kāryaṁ balavatāṁ ca yat||54||  
 +
 
akṣīṇabalamāṁsasya yasya santarpaṇōtthitam|
 
akṣīṇabalamāṁsasya yasya santarpaṇōtthitam|
 
bahudōṣaṁ balavatō raktapittaṁ śarīriṇaḥ||55||  
 
bahudōṣaṁ balavatō raktapittaṁ śarīriṇaḥ||55||  
 +
 
kālē saṁśōdhanārhasya taddharēnnirupadravam|  
 
kālē saṁśōdhanārhasya taddharēnnirupadravam|  
 
virēcanēnōrdhvabhāgamadhōgaṁ vamanēna ca||56||
 
virēcanēnōrdhvabhāgamadhōgaṁ vamanēna ca||56||
 +
 
trivr̥tāmabhayāṁ prājñaḥ phalānyāragvadhasya vā|  
 
trivr̥tāmabhayāṁ prājñaḥ phalānyāragvadhasya vā|  
 
trāyamāṇāṁ gavākṣyā vā mūlamāmalakāni vā||57||
 
trāyamāṇāṁ gavākṣyā vā mūlamāmalakāni vā||57||
 +
 
virēcanaṁ prayuñjīta prabhūtamadhuśarkaram|  
 
virēcanaṁ prayuñjīta prabhūtamadhuśarkaram|  
 
rasaḥ praśasyatē tēṣāṁ raktapittē  viśēṣataḥ||58||  
 
rasaḥ praśasyatē tēṣāṁ raktapittē  viśēṣataḥ||58||  
 +
 
vamanaṁ madanōnmiśrō manthaḥ  sakṣaudraśarkaraḥ|  
 
vamanaṁ madanōnmiśrō manthaḥ  sakṣaudraśarkaraḥ|  
 
saśarkaraṁ vā salilamikṣūṇāṁ rasa ēva vā||59||
 
saśarkaraṁ vā salilamikṣūṇāṁ rasa ēva vā||59||
 +
 
vatsakasya phalaṁ mustaṁ madanaṁ madhukaṁ madhu|  
 
vatsakasya phalaṁ mustaṁ madanaṁ madhukaṁ madhu|  
 
adhōvahē raktapittē vamanaṁ paramucyatē||60||
 
adhōvahē raktapittē vamanaṁ paramucyatē||60||
 +
 
ūrdhvagē śuddhakōṣṭhasya tarpaṇādiḥ  kramō  hitaḥ|  
 
ūrdhvagē śuddhakōṣṭhasya tarpaṇādiḥ  kramō  hitaḥ|  
 
adhōgatē yavāgvādirna cētsyānmārutō balī||61||
 
adhōgatē yavāgvādirna cētsyānmārutō balī||61||
 +
 
vakShyate bahudoShANAM kAryaM balavatAM ca yat||54||  
 
vakShyate bahudoShANAM kAryaM balavatAM ca yat||54||  
 +
 
akShINabalamAMsasya yasya santarpaNotthitam|  
 
akShINabalamAMsasya yasya santarpaNotthitam|  
 
bahudoShaM balavato raktapittaM sharIriNaH||55||  
 
bahudoShaM balavato raktapittaM sharIriNaH||55||  
 +
 
kAle saMshodhanArhasya taddharennirupadravam|  
 
kAle saMshodhanArhasya taddharennirupadravam|  
 
virecanenordhvabhAgamadhogaM vamanena ca||56||  
 
virecanenordhvabhAgamadhogaM vamanena ca||56||  
 +
 
trivRutAmabhayAM prAj~jaH phalAnyAragvadhasya vA|  
 
trivRutAmabhayAM prAj~jaH phalAnyAragvadhasya vA|  
 
trAyamANAM gavAkShyA vA mUlamAmalakAni vA||57||  
 
trAyamANAM gavAkShyA vA mUlamAmalakAni vA||57||  
 +
 
virecanaM prayu~jjIta prabhUtamadhusharkaram|  
 
virecanaM prayu~jjIta prabhUtamadhusharkaram|  
 
rasaH prashasyate teShAM raktapitte visheShataH||58||  
 
rasaH prashasyate teShAM raktapitte visheShataH||58||  
 +
 
vamanaM madanonmishro manthaH sakShaudrasharkaraH|  
 
vamanaM madanonmishro manthaH sakShaudrasharkaraH|  
 
sasharkaraM vA salilamikShUNAM rasa eva vA||59||  
 
sasharkaraM vA salilamikShUNAM rasa eva vA||59||  
 +
 
vatsakasya phalaM mustaM madanaM madhukaM madhu|  
 
vatsakasya phalaM mustaM madanaM madhukaM madhu|  
adhovahe raktapitte [13] vamanaM paramucyate||60||  
+
adhovahe raktapitte [13] vamanaM paramucyate||60||
 +
 
Urdhvage shuddhakoShThasya tarpaNAdiH kramo hitaH|  
 
Urdhvage shuddhakoShThasya tarpaNAdiH kramo hitaH|  
 
adhogate yavAgvAdirna cetsyAnmAruto balI||61||
 
adhogate yavAgvAdirna cetsyAnmAruto balI||61||
   −
Now the management of strong patients having plenty of doshas will be explained further.
+
Now the management of strong patients having plenty of ''doshas'' will be explained further:
Raktapitta, due to excess nutrition in a strong patient with aggravated doshas, who don’t haveemaciation, debility and complications, , should be treated with purification therapy by purgation in upward type and emesis in lower movement of raktapitta..
+
 
Purgation should be administered with (the decoction) of trivrita, haritaki, fruit of aragavadha, trayamana, indrayana (roots) or amalaka (fruits) mixed with plenty of honey and sugar. Their decoction is efficacious particularly in raktapitta.  
+
''Raktapitta'', due to excess nutrition in a strong patient with aggravated ''doshas'', who do not have emaciation, debility and complications, should be treated with purification therapy by purgation in upward type and emesis in lower movement of ''raktapitta''.
In the downward raktapitta madanaphala mixed with 1. mantha (churned beverage) also having honey and sugar, or 2. water added with sugar or 3. sugarcane juice, or indrayava, musta, madana, madhuka and honey – all mixed together make an excellent emetic.
+
 
After purification, in the case of upward type, the dietitic regimen starts with saturating drink while in that of downward type, it starts with gruel subjected to the condition that vata is not dominant. (54-61)
+
Purgation should be administered with (the decoction) of ''trivrita, haritaki,'' fruit of ''aragavadha, trayamana, indrayana'' (roots) or ''amalaka'' (fruits) mixed with plenty of honey and sugar. Their decoction is efficacious particularly in ''raktapitta''.  
 +
 
 +
In the downward ''raktapitta madanaphala'' mixed with  
 +
#''mantha'' (churned beverage) also having honey and sugar, or  
 +
#water added with sugar or  
 +
#sugarcane juice, or ''indrayava, musta, madana, madhuka'' and honey – all mixed together make an excellent emetic.
 +
 
 +
After purification, in the case of upward type, the dietetic regimen starts with saturating drink while in that of downward type, it starts with gruel subjected to the condition that ''vata'' is not dominant. [54-61]
    
==== Pacification therapy ====
 
==== Pacification therapy ====

Navigation menu