Changes

Jump to navigation Jump to search
Line 1,250: Line 1,250:     
तत्र श्लोकौ-
 
तत्र श्लोकौ-
 +
 
हेतुं वृद्धिं सञ्ज्ञां स्थानं लिङ्गंपृथक् प्रदुष्टस्य|
 
हेतुं वृद्धिं सञ्ज्ञां स्थानं लिङ्गंपृथक् प्रदुष्टस्य|
 
मार्गौ साध्यमसाध्यं याप्यं  कार्यक्रमं चैव||११०||  
 
मार्गौ साध्यमसाध्यं याप्यं  कार्यक्रमं चैव||११०||  
 +
 
पानान्नमिष्टमेव च वर्ज्यं संशोधनं च शमनं च|  
 
पानान्नमिष्टमेव च वर्ज्यं संशोधनं च शमनं च|  
 
गुरुरुक्तवान्यथावच्चिकित्सिते रक्तपित्तस्य||१११||
 
गुरुरुक्तवान्यथावच्चिकित्सिते रक्तपित्तस्य||१११||
    
tatra ślōkau-
 
tatra ślōkau-
 +
 
hētuṁ vr̥ddhiṁ sañjñāṁ sthānaṁ liṅgaṁ pr̥thakpraduṣṭasya|  
 
hētuṁ vr̥ddhiṁ sañjñāṁ sthānaṁ liṅgaṁ pr̥thakpraduṣṭasya|  
 
mārgau sādhyamasādhyaṁ yāpyaṁ kāryakramaṁ caiva||110||
 
mārgau sādhyamasādhyaṁ yāpyaṁ kāryakramaṁ caiva||110||
 +
 
pānānnamiṣṭamēva ca varjyaṁ saṁśōdhanaṁ ca śamanaṁ ca|  
 
pānānnamiṣṭamēva ca varjyaṁ saṁśōdhanaṁ ca śamanaṁ ca|  
 
gururuktavānyathāvaccikitsitē raktapittasya||111||
 
gururuktavānyathāvaccikitsitē raktapittasya||111||
    
tatra shlokau-  
 
tatra shlokau-  
 +
 
hetuM vRuddhiM sa~jj~jAM sthAnaM li~ggaM pRuthak praduShTasya|  
 
hetuM vRuddhiM sa~jj~jAM sthAnaM li~ggaM pRuthak praduShTasya|  
 
mArgau sAdhyamasAdhyaM yApyaM kAryakramaM caiva||110||  
 
mArgau sAdhyamasAdhyaM yApyaM kAryakramaM caiva||110||  
 +
 
pAnAnnamiShTameva ca varjyaM saMshodhanaM ca shamanaM ca|  
 
pAnAnnamiShTameva ca varjyaM saMshodhanaM ca shamanaM ca|  
 
gururuktavAnyathAvaccikitsite raktapittasya||111||
 
gururuktavAnyathAvaccikitsite raktapittasya||111||
Line 1,269: Line 1,275:  
Now the summing up verse –  
 
Now the summing up verse –  
   −
Etiology, aggravation, definition, location, symptoms, passages, curability, incurability and maintainability principle of treatment, diet indicated and contraindicated, purification and pacification measures, all this described by the teacher shall be applied for treatment of rakta-pitta (haemorrhagic disorder). (110-110)
+
Etiology, aggravation, definition, location, symptoms, passages, curability, incurability and maintainability principle of treatment, diet indicated and contraindicated, purification and pacification measures, all this described by the teacher shall be applied for treatment of ''raktapitta'' (hemorrhagic disorder). [110]
    
इत्यग्निवेशकृते  तन्त्रे चरकप्रतिसंस्कृतेचिकित्सितस्थाने रक्तपित्तचिकित्सितं नाम चतुर्थोऽध्यायः||४||
 
इत्यग्निवेशकृते  तन्त्रे चरकप्रतिसंस्कृतेचिकित्सितस्थाने रक्तपित्तचिकित्सितं नाम चतुर्थोऽध्यायः||४||
    
ityagnivēśakr̥tētantrē carakapratisaṁskr̥tē cikitsitasthānēraktapittacikitsitaṁ nāma caturthō'dhyāyaḥ||4||
 
ityagnivēśakr̥tētantrē carakapratisaṁskr̥tē cikitsitasthānēraktapittacikitsitaṁ nāma caturthō'dhyāyaḥ||4||
 +
 
ityagniveshakRute tantre carakapratisaMskRute cikitsitasthAne  
 
ityagniveshakRute tantre carakapratisaMskRute cikitsitasthAne  
 
raktapittacikitsitaM nAma caturtho~adhyAyaH||4||
 
raktapittacikitsitaM nAma caturtho~adhyAyaH||4||
   −
Thus ends the fourth chapter on the treatment of haemorrhagic disorder in Chikitsasthana in the treatise composed by Agnivesha and redacted by Charaka. (4)
+
Thus ends the fourth chapter on the treatment of hemorrhagic disorder in [[Chikitsa Sthana]] in the treatise composed by Agnivesha and redacted by Charaka. (4)
    
=== Tattva Vimarsha ===
 
=== Tattva Vimarsha ===

Navigation menu