Changes

Jump to navigation Jump to search
Line 1,110: Line 1,110:  
कषाययोगा य इहोपदिष्टास्ते चावपीडे भिषजा प्रयोज्याः|
 
कषाययोगा य इहोपदिष्टास्ते चावपीडे भिषजा प्रयोज्याः|
 
घ्राणात् प्रवृत्तं रुधिरं सपित्तं यदा भवेन्निःसृतदुष्टदोषम्||९७||  
 
घ्राणात् प्रवृत्तं रुधिरं सपित्तं यदा भवेन्निःसृतदुष्टदोषम्||९७||  
 +
 
रक्ते प्रदुष्टे ह्यवपीडबन्धे दुष्टप्रतिश्यायशिरोविकाराः|  
 
रक्ते प्रदुष्टे ह्यवपीडबन्धे दुष्टप्रतिश्यायशिरोविकाराः|  
 
रक्तं सपूयं कुणपश्चगन्धः स्याद् घ्राणनाशः  कृमयश्चदुष्टाः||९८||  
 
रक्तं सपूयं कुणपश्चगन्धः स्याद् घ्राणनाशः  कृमयश्चदुष्टाः||९८||  
 +
 
नीलोत्पलं गैरिकशङ्खयुक्तं सचन्दनं स्यात्तु  सिताजलेन|
 
नीलोत्पलं गैरिकशङ्खयुक्तं सचन्दनं स्यात्तु  सिताजलेन|
 
नस्यं तथाऽऽम्रास्थिरसः समङ्गा सधातकीमोचरसः सलोध्रः||९९||  
 
नस्यं तथाऽऽम्रास्थिरसः समङ्गा सधातकीमोचरसः सलोध्रः||९९||  
 +
 
द्राक्षारसस्येक्षुरसस्य नस्यं क्षीरस्य दूर्वास्वरसस्य चैव|  
 
द्राक्षारसस्येक्षुरसस्य नस्यं क्षीरस्य दूर्वास्वरसस्य चैव|  
 
यवासमूलानि  पलाण्डुमूलं नस्यं तथा  दाडिमपुष्पतोयम्||१००||  
 
यवासमूलानि  पलाण्डुमूलं नस्यं तथा  दाडिमपुष्पतोयम्||१००||  
 +
 
प्रियालतैलं मधुकं पयश्च सिद्धं घृतं माहिषमाजिकं वा|
 
प्रियालतैलं मधुकं पयश्च सिद्धं घृतं माहिषमाजिकं वा|
 
आम्रास्थिपूर्वैः पयसा च नस्यं  ससारिवैः स्यात्  कमलोत्पलैश्च||१०१||
 
आम्रास्थिपूर्वैः पयसा च नस्यं  ससारिवैः स्यात्  कमलोत्पलैश्च||१०१||
 +
 
kaṣāyayōgā ya ihōpadiṣṭāstē cāvapīḍē bhiṣajā prayōjyāḥ|  
 
kaṣāyayōgā ya ihōpadiṣṭāstē cāvapīḍē bhiṣajā prayōjyāḥ|  
 
ghrāṇāt pravr̥ttaṁ rudhiraṁ sapittaṁ yadā bhavēnniḥsr̥taduṣṭadōṣam||97||
 
ghrāṇāt pravr̥ttaṁ rudhiraṁ sapittaṁ yadā bhavēnniḥsr̥taduṣṭadōṣam||97||
 +
 
raktē praduṣṭē hyavapīḍabandhē duṣṭapratiśyāyaśirōvikārāḥ|  
 
raktē praduṣṭē hyavapīḍabandhē duṣṭapratiśyāyaśirōvikārāḥ|  
 
raktaṁ sapūyaṁ kuṇapaśca gandhaḥ syād ghrāṇanāśaḥ kr̥mayaśca duṣṭāḥ||98||
 
raktaṁ sapūyaṁ kuṇapaśca gandhaḥ syād ghrāṇanāśaḥ kr̥mayaśca duṣṭāḥ||98||
 +
 
nīlōtpalaṁ gairikaśaṅkhayuktaṁ sacandanaṁ syāttu sitājalēna|
 
nīlōtpalaṁ gairikaśaṅkhayuktaṁ sacandanaṁ syāttu sitājalēna|
 
nasyaṁ tathā''mrāsthirasaḥ samaṅgā sadhātakīmōcarasaḥ salōdhraḥ||99||  
 
nasyaṁ tathā''mrāsthirasaḥ samaṅgā sadhātakīmōcarasaḥ salōdhraḥ||99||  
 +
 
drākṣārasasyēkṣurasasya nasyaṁ kṣīrasya dūrvāsvarasasya caiva|  
 
drākṣārasasyēkṣurasasya nasyaṁ kṣīrasya dūrvāsvarasasya caiva|  
 
yavāsamūlāni palāṇḍumūlaṁ nasyaṁ tathā dāḍimapuṣpatōyam||100||
 
yavāsamūlāni palāṇḍumūlaṁ nasyaṁ tathā dāḍimapuṣpatōyam||100||
 +
 
priyālatailaṁ madhukaṁ payaśca siddhaṁghr̥taṁ māhiṣamājikaṁ vā|
 
priyālatailaṁ madhukaṁ payaśca siddhaṁghr̥taṁ māhiṣamājikaṁ vā|
 
āmrāsthipūrvaiḥ payasā ca nasyaṁ sasārivaiḥ syāt kamalōtpalaiśca||101||
 
āmrāsthipūrvaiḥ payasā ca nasyaṁ sasārivaiḥ syāt kamalōtpalaiśca||101||
 +
 
kaShAyayogA ya ihopadiShTAste cAvapIDe bhiShajA prayojyAH|  
 
kaShAyayogA ya ihopadiShTAste cAvapIDe bhiShajA prayojyAH|  
 
ghrANAt pravRuttaM rudhiraM sapittaM yadA bhavenniHsRutaduShTadoSham||97||  
 
ghrANAt pravRuttaM rudhiraM sapittaM yadA bhavenniHsRutaduShTadoSham||97||  
 +
 
rakte praduShTe hyavapIDabandhe duShTapratishyAyashirovikArAH|  
 
rakte praduShTe hyavapIDabandhe duShTapratishyAyashirovikArAH|  
 
raktaM sapUyaM kuNapashca [21] gandhaH syAd ghrANanAshaH kRumayashca duShTAH||98||  
 
raktaM sapUyaM kuNapashca [21] gandhaH syAd ghrANanAshaH kRumayashca duShTAH||98||  
 +
 
nIlotpalaM gairikasha~gkhayuktaM sacandanaM syAttu sitAjalena|  
 
nIlotpalaM gairikasha~gkhayuktaM sacandanaM syAttu sitAjalena|  
 
nasyaM tathA~a~amrAsthirasaH sama~ggA sadhAtakImocarasaH salodhraH||99||  
 
nasyaM tathA~a~amrAsthirasaH sama~ggA sadhAtakImocarasaH salodhraH||99||  
 +
 
drAkShArasasyekShurasasya nasyaM kShIrasya dUrvAsvarasasya caiva|  
 
drAkShArasasyekShurasasya nasyaM kShIrasya dUrvAsvarasasya caiva|  
 
yavAsamUlAni palANDumUlaM nasyaM tathA dADimapuShpatoyam||100||  
 
yavAsamUlAni palANDumUlaM nasyaM tathA dADimapuShpatoyam||100||  
 +
 
priyAlatailaM madhukaM payashca siddhaM ghRutaM mAhiShamAjikaM vA|  
 
priyAlatailaM madhukaM payashca siddhaM ghRutaM mAhiShamAjikaM vA|  
 
AmrAsthipUrvaiH payasA ca nasyaM sasArivaiH syAt kamalotpalaishca||101||
 
AmrAsthipUrvaiH payasA ca nasyaM sasArivaiH syAt kamalotpalaishca||101||
   −
The haemorrhagic disorder coming out of the nose should be treated with the above decoctive drugs in the form of avapida (nasal errhines with juice) when the vitiated doshas are eliminated, otherwise if the affected rakta is checked by juice-snuffing it produces obstinate coryza, head diseases, blood with pus and corpse-like smell, loss of smell sensation and maggots.
+
The hemorrhagic disorder coming out of the nose should be treated with the above decoctive drugs in the form of ''avapida'' (nasal errhines with juice) when the vitiated ''doshas'' are eliminated, otherwise if the affected ''rakta'' is checked by juice-snuffing it produces obstinate coryza, head diseases, blood with pus and corpse-like smell, loss of smell sensation and maggots.
In this condition snuffing with (1) nilotpala, ochre, conch, sandal along with sugar water, (2) juice of mango-seed, lajjalu, dhataki, mocharasa and lodhra, (3) grape juice, (4) sugarcane juice, (5) milk, (6) juice of durva, (7) yavasa roots, (8) palandu (bulbs), (9) juice of pomegranate flowers, (10) priyala taila or buffalo's or goat's ghee cooked with madhuka and milk, (11) mango seed, lajjatu, dhataki, mocarasa and lodhra along with milk, (12) sariva, kamala and utpala with milk. (97-101)
+
 
 +
In this condition snuffing with:
 +
#''nilotpala'', ochre, conch, sandal along with sugar water,  
 +
#juice of mango-seed, ''lajjalu, dhataki, mocharasa'' and ''lodhra'',  
 +
#grape juice,  
 +
#sugarcane juice,  
 +
#milk,  
 +
#juice of ''durva'',  
 +
#''yavasa'' roots,  
 +
#''palandu'' (bulbs),  
 +
#juice of pomegranate flowers,  
 +
#''priyala taila'' or buffalo's or goat's ghee cooked with ''madhuka'' and milk,  
 +
#mango seed, ''lajjatu, dhataki, mocarasa'' and ''lodhra'' along with milk,  
 +
#''sariva, kamala'' and ''utpala'' with milk. [97-101]
    
भद्रश्रियं लोहितचन्दनं च प्रपौण्डरीकं कमलोत्पले च|
 
भद्रश्रियं लोहितचन्दनं च प्रपौण्डरीकं कमलोत्पले च|
 
उशीरवानीरजलं मृणालं सहस्रवीर्या मधुकं पयस्या||१०२||  
 
उशीरवानीरजलं मृणालं सहस्रवीर्या मधुकं पयस्या||१०२||  
 +
 
शालीक्षुमूलानि यवासगुन्द्रामूलं नलानां कुशकाशयोश्च|
 
शालीक्षुमूलानि यवासगुन्द्रामूलं नलानां कुशकाशयोश्च|
 
कुचन्दनं शैवलमप्यनन्ता कालानुसार्या तृणमूलमृद्धिः||१०३||  
 
कुचन्दनं शैवलमप्यनन्ता कालानुसार्या तृणमूलमृद्धिः||१०३||  
 +
 
मूलापुष्पाणि च वारिजानां प्रलेपनं पुष्करिणीमृदश्च|  
 
मूलापुष्पाणि च वारिजानां प्रलेपनं पुष्करिणीमृदश्च|  
 
उदुम्बराश्वत्थमधूकलोध्राः कषायवृक्षाः शिशिराश्च सर्वे||१०४||  
 
उदुम्बराश्वत्थमधूकलोध्राः कषायवृक्षाः शिशिराश्च सर्वे||१०४||  
 +
 
प्रदेहकल्पे परिषेचने च तथाऽवगाहे घृततैलसिद्धौ|
 
प्रदेहकल्पे परिषेचने च तथाऽवगाहे घृततैलसिद्धौ|
 
रक्तस्य पित्तस्य च शान्तिमिच्छन् भद्रश्रियादीनि भिषक् प्रयुञ्ज्यात्||१०५||
 
रक्तस्य पित्तस्य च शान्तिमिच्छन् भद्रश्रियादीनि भिषक् प्रयुञ्ज्यात्||१०५||
 +
 
धारागृहं भूमिगृहं सुशीतं वनं च रम्यं जलवातशीतम्|
 
धारागृहं भूमिगृहं सुशीतं वनं च रम्यं जलवातशीतम्|
 
वैदूर्यमुक्तामणिभाजनानास्पर्शाश्च  दाहे  शिशिराम्बुशीताः||१०६||
 
वैदूर्यमुक्तामणिभाजनानास्पर्शाश्च  दाहे  शिशिराम्बुशीताः||१०६||
 +
 
पत्राणि पुष्पाणि च वारिजानां क्षौमं च शीतं कदलीदलानि|
 
पत्राणि पुष्पाणि च वारिजानां क्षौमं च शीतं कदलीदलानि|
 
प्रच्छादनार्थं शयनासनानां पद्मोत्पलानां च  दलाः प्रशस्ताः||१०७||  
 
प्रच्छादनार्थं शयनासनानां पद्मोत्पलानां च  दलाः प्रशस्ताः||१०७||  
 +
 
प्रियङ्गुकाचन्दनरूषितानां स्पर्शाः प्रियाणां च वराङ्गनानाम्|
 
प्रियङ्गुकाचन्दनरूषितानां स्पर्शाः प्रियाणां च वराङ्गनानाम्|
 
दाहे प्रशस्ताः सजलाः सुशीताः पद्मोत्पलानां च कलापवाताः||१०८||
 
दाहे प्रशस्ताः सजलाः सुशीताः पद्मोत्पलानां च कलापवाताः||१०८||
 +
 
सरिद्ध्रदानां हिमवद्दरीणां चन्द्रोदयानां कमलाकराणाम्|
 
सरिद्ध्रदानां हिमवद्दरीणां चन्द्रोदयानां कमलाकराणाम्|
 
मनोऽनुकूलाः शिशिराश्च सर्वाः कथाः सरक्तं शमयन्ति पित्तम्||१०९||
 
मनोऽनुकूलाः शिशिराश्च सर्वाः कथाः सरक्तं शमयन्ति पित्तम्||१०९||
Line 1,161: Line 1,195:  
bhadraśriyaṁ lōhitacandanaṁ ca prapauṇḍarīkaṁ kamalōtpalē ca|  
 
bhadraśriyaṁ lōhitacandanaṁ ca prapauṇḍarīkaṁ kamalōtpalē ca|  
 
uśīravānīrajalaṁ mr̥ṇālaṁ sahasravīryā madhukaṁ payasyā||102||
 
uśīravānīrajalaṁ mr̥ṇālaṁ sahasravīryā madhukaṁ payasyā||102||
 +
 
śālīkṣumūlāni yavāsagundrāmūlaṁ nalānāṁ kuśakāśayōśca|  
 
śālīkṣumūlāni yavāsagundrāmūlaṁ nalānāṁ kuśakāśayōśca|  
 
kucandanaṁ śaivalamapyanantā kālānusāryātr̥ṇamūlamr̥ddhiḥ||103||  
 
kucandanaṁ śaivalamapyanantā kālānusāryātr̥ṇamūlamr̥ddhiḥ||103||  
 +
 
mūlāni puṣpāṇi ca vārijānāṁ pralēpanaṁpuṣkariṇīmr̥daśca|
 
mūlāni puṣpāṇi ca vārijānāṁ pralēpanaṁpuṣkariṇīmr̥daśca|
 
   
 
   
 
udumbarāśvatthamadhūkalōdhrāḥ  kaṣāyavr̥kṣāḥ śiśirāśca sarvē||104||
 
udumbarāśvatthamadhūkalōdhrāḥ  kaṣāyavr̥kṣāḥ śiśirāśca sarvē||104||
 +
 
pradēhakalpē pariṣēcanē ca tathā'vagāhē ghr̥tatailasiddhau|  
 
pradēhakalpē pariṣēcanē ca tathā'vagāhē ghr̥tatailasiddhau|  
 
raktasya pittasya ca śāntimicchan bhadraśriyādīni bhiṣak prayuñjyāt||105||  
 
raktasya pittasya ca śāntimicchan bhadraśriyādīni bhiṣak prayuñjyāt||105||  
 +
 
dhārāgr̥haṁ bhūmigr̥haṁ suśītaṁ vanaṁ  ca ramyaṁ jalavātaśītam|  
 
dhārāgr̥haṁ bhūmigr̥haṁ suśītaṁ vanaṁ  ca ramyaṁ jalavātaśītam|  
 
vaidūryamuktāmaṇibhājanānāṁ sparśāśca dāhēśiśirāmbuśītāḥ||106||  
 
vaidūryamuktāmaṇibhājanānāṁ sparśāśca dāhēśiśirāmbuśītāḥ||106||  
 +
 
patrāṇi puṣpāṇi ca vārijānāṁ kṣaumaṁ caśītaṁ kadalīdalāni|  
 
patrāṇi puṣpāṇi ca vārijānāṁ kṣaumaṁ caśītaṁ kadalīdalāni|  
 
pracchādanārthaṁ śayanāsanānāṁ padmōtpalānāṁ ca dalāḥ praśastāḥ||107||  
 
pracchādanārthaṁ śayanāsanānāṁ padmōtpalānāṁ ca dalāḥ praśastāḥ||107||  
 +
 
priyaṅgukācandanarūṣitānāṁ sparśāḥ priyāṇāṁ ca varāṅganānām|  
 
priyaṅgukācandanarūṣitānāṁ sparśāḥ priyāṇāṁ ca varāṅganānām|  
 
dāhē praśastāḥ sajalāḥ suśītāḥ padmōtpalānāṁ ca kalāpavātāḥ||108||
 
dāhē praśastāḥ sajalāḥ suśītāḥ padmōtpalānāṁ ca kalāpavātāḥ||108||
 +
 
sariddhradānāṁ himavaddarīṇāṁ candrōdayānāṁ kamalākarāṇām|
 
sariddhradānāṁ himavaddarīṇāṁ candrōdayānāṁ kamalākarāṇām|
 
manō'nukūlāḥ śiśirāśca sarvāḥ kathāḥ saraktaṁ śamayanti pittam||109||
 
manō'nukūlāḥ śiśirāśca sarvāḥ kathāḥ saraktaṁ śamayanti pittam||109||
 +
 
bhadrashriyaM lohitacandanaM ca prapauNDarIkaM kamalotpale ca|  
 
bhadrashriyaM lohitacandanaM ca prapauNDarIkaM kamalotpale ca|  
 
ushIravAnIrajalaM mRuNAlaM sahasravIryA madhukaM payasyA||102||  
 
ushIravAnIrajalaM mRuNAlaM sahasravIryA madhukaM payasyA||102||  
 +
 
shAlIkShumUlAni yavAsagundrAmUlaM nalAnAM kushakAshayoshca|  
 
shAlIkShumUlAni yavAsagundrAmUlaM nalAnAM kushakAshayoshca|  
 
kucandanaM shaivalamapyanantA kAlAnusAryA tRuNamUlamRuddhiH||103||  
 
kucandanaM shaivalamapyanantA kAlAnusAryA tRuNamUlamRuddhiH||103||  
 +
 
mUlAni puShpANi ca vArijAnAM pralepanaM puShkariNImRudashca|  
 
mUlAni puShpANi ca vArijAnAM pralepanaM puShkariNImRudashca|  
 
udumbarAshvatthamadhUkalodhrAH kaShAyavRukShAH shishirAshca sarve||104||  
 
udumbarAshvatthamadhUkalodhrAH kaShAyavRukShAH shishirAshca sarve||104||  
 +
 
pradehakalpe pariShecane ca tathA~avagAhe ghRutatailasiddhau|  
 
pradehakalpe pariShecane ca tathA~avagAhe ghRutatailasiddhau|  
 
raktasya pittasya ca shAntimicchan bhadrashriyAdIni bhiShak prayu~jjyAt||105||  
 
raktasya pittasya ca shAntimicchan bhadrashriyAdIni bhiShak prayu~jjyAt||105||  
 +
 
dhArAgRuhaM bhUmigRuhaM sushItaM vanaM ca ramyaM jalavAtashItam|  
 
dhArAgRuhaM bhUmigRuhaM sushItaM vanaM ca ramyaM jalavAtashItam|  
 
vaidUryamuktAmaNibhAjanAnAM sparshAshca dAhe shishirAmbushItAH||106||  
 
vaidUryamuktAmaNibhAjanAnAM sparshAshca dAhe shishirAmbushItAH||106||  
 +
 
patrANi puShpANi ca vArijAnAM kShaumaM ca shItaM kadalIdalAni|  
 
patrANi puShpANi ca vArijAnAM kShaumaM ca shItaM kadalIdalAni|  
 
pracchAdanArthaM shayanAsanAnAM padmotpalAnAM ca dalAH prashastAH||107||  
 
pracchAdanArthaM shayanAsanAnAM padmotpalAnAM ca dalAH prashastAH||107||  
 +
 
priya~ggukAcandanarUShitAnAM sparshAH priyANAM ca varA~gganAnAm|  
 
priya~ggukAcandanarUShitAnAM sparshAH priyANAM ca varA~gganAnAm|  
 
dAhe prashastAH sajalAH sushItAH padmotpalAnAM ca kalApavAtAH||108||  
 
dAhe prashastAH sajalAH sushItAH padmotpalAnAM ca kalApavAtAH||108||  
 +
 
sariddhradAnAM himavaddarINAM candrodayAnAM kamalAkarANAm|  
 
sariddhradAnAM himavaddarINAM candrodayAnAM kamalAkarANAm|  
 
mano~anukUlAH shishirAshca sarvAH kathAH saraktaM shamayanti pittam||109||
 
mano~anukUlAH shishirAshca sarvAH kathAH saraktaM shamayanti pittam||109||
   −
Bhadrashriya, red sandal, prapaundarika, kamala, utpala, ushira, vanira, hribera, mrinala, bigger shatavari, madhuka, payasya, roots of shali, ikshu, yavasa, gundra, nala, kusha, kuchandana, shaivala, ananta, seasonal  grass roots (of cold season), riddhi, roots and flowers of aquatic plants, local application of mud from pond, udumbara, ashwattha, madhuka, lodhra and other astringent and cold plants – the physician desiring allevation of raktapitta should use the drugs of the (above) bhadrashriyadi group in anointing, sprinkling, bath and preparation of ghee and oil.  
+
''Bhadrashriya'', red sandal, ''prapaundarika, kamala, utpala, ushira, vanira, hribera, mrinala,'' bigger ''shatavari, madhuka, payasya,'' roots of ''shali, ikshu, yavasa, gundra, nala, kusha, kuchandana, shaivala, ananta,'' seasonal  grass roots (of cold season), ''riddhi'', roots and flowers of aquatic plants, local application of mud from pond, ''udumbara, ashwattha, madhuka, lodhra'' and other astringent and cold plants – the physician desiring allevation of ''raktapitta'' should use the drugs of the (above) ''bhadrashriyadi'' group in anointing, sprinkling, bath and preparation of ghee and oil.  
Quiet cool water chamber, underground chamber, beautiful park cooled with watery air, contact of utensils made of vaidurya, pearls, gems cooled with cold water – these are used in case of burning sensation. Moreover, the beds and chairs be covered with leaves and flowers of aquatic plants, cold silk cloth, banana leaves and leaves of lotus and water lily. Touch of the charming women anointed with priyangu and chandana, and moist and cool breezes from lotus and water lily are commended for use in burning sensation.
+
 
Visit of rivers and lakes, glaciers, ponds having water lily and lotus flowers, shishira (winter) season, favourite and soothing narratives pacify raktapitta. (101-109)
+
Quiet cool water chamber, underground chamber, beautiful park cooled with watery air, contact of utensils made of ''vaidurya'', pearls, gems cooled with cold water – these are used in case of burning sensation. Moreover, the beds and chairs be covered with leaves and flowers of aquatic plants, cold silk cloth, banana leaves and leaves of lotus and water lily. Touch of the charming women anointed with ''priyangu'' and ''chandana'', and moist and cool breezes from lotus and water lily are commended for use in burning sensation.
 +
Visit of rivers and lakes, glaciers, ponds having water lily and lotus flowers, ''shishira'' (winter) season, favorite and soothing narratives pacify ''raktapitta''. [101-109]
    
==== Summary ====
 
==== Summary ====

Navigation menu