Changes

Jump to navigation Jump to search
Line 1,077: Line 1,077:  
In case of ''raktapitta'' if there is association of ''kapha'' and blood reaching the throat is adherent, alkali of the stalk of water lily mixed with honey and ghee should be used. In the same way, alkali of lotus stalk, lotus, water lily, ''nagakeshara, palasha, priyangu, madhuka'' and asana should be used. [93-94]
 
In case of ''raktapitta'' if there is association of ''kapha'' and blood reaching the throat is adherent, alkali of the stalk of water lily mixed with honey and ghee should be used. In the same way, alkali of lotus stalk, lotus, water lily, ''nagakeshara, palasha, priyangu, madhuka'' and asana should be used. [93-94]
   −
==== Shatavaryadi ghee ====
+
==== ''Shatavaryadi'' ghee ====
    
शतावरीदाडिमतिन्तिडीकं काकोलिमेदे मधुकं विदारीम्|  
 
शतावरीदाडिमतिन्तिडीकं काकोलिमेदे मधुकं विदारीम्|  
 
पिष्ट्वा च मूलं फलपूरकस्य घृतं पचेत् क्षीरचतुर्गुणं ज्ञः||९५||
 
पिष्ट्वा च मूलं फलपूरकस्य घृतं पचेत् क्षीरचतुर्गुणं ज्ञः||९५||
 +
 
कासज्वरानाहविबन्धशूलं तद्रक्तपित्तं च घृतं निहन्यात्|  
 
कासज्वरानाहविबन्धशूलं तद्रक्तपित्तं च घृतं निहन्यात्|  
 
यत् पञ्चमूलैरथ पञ्चभिर्वा सिद्धं घृतं तच्च  तदर्थकारि||९६||
 
यत् पञ्चमूलैरथ पञ्चभिर्वा सिद्धं घृतं तच्च  तदर्थकारि||९६||
 +
 
इति  शतावर्यादिघृतम्|
 
इति  शतावर्यादिघृतम्|
    
śatāvarīdāḍimatintiḍīkaṁ kākōlimēdē madhukaṁvidārīm| piṣṭvā ca mūlaṁ phalapūrakasya ghr̥taṁ pacēt kṣīracaturguṇaṁ jñaḥ||95||
 
śatāvarīdāḍimatintiḍīkaṁ kākōlimēdē madhukaṁvidārīm| piṣṭvā ca mūlaṁ phalapūrakasya ghr̥taṁ pacēt kṣīracaturguṇaṁ jñaḥ||95||
 +
 
kāsajvarānāhavibandhaśūlaṁ tadraktapittaṁ ca ghr̥taṁ nihanyāt|  
 
kāsajvarānāhavibandhaśūlaṁ tadraktapittaṁ ca ghr̥taṁ nihanyāt|  
 
yat pañcamūlairatha pañcabhirvā siddhaṁ ghr̥taṁ tacca tadarthakāri||96||  
 
yat pañcamūlairatha pañcabhirvā siddhaṁ ghr̥taṁ tacca tadarthakāri||96||  
    
iti śatāvaryādighr̥tam|
 
iti śatāvaryādighr̥tam|
 +
 
shatAvarIdADimatintiDIkaM kAkolimede madhukaM vidArIm|  
 
shatAvarIdADimatintiDIkaM kAkolimede madhukaM vidArIm|  
 
piShTvA ca mUlaM phalapUrakasya ghRutaM pacet kShIracaturguNaM j~jaH||95||  
 
piShTvA ca mUlaM phalapUrakasya ghRutaM pacet kShIracaturguNaM j~jaH||95||  
 +
 
kAsajvarAnAhavibandhashUlaM tadraktapittaM ca ghRutaM nihanyAt|  
 
kAsajvarAnAhavibandhashUlaM tadraktapittaM ca ghRutaM nihanyAt|  
 
yat pa~jcamUlairatha pa~jcabhirvA siddhaM ghRutaM tacca tadarthakAri||96||  
 
yat pa~jcamUlairatha pa~jcabhirvA siddhaM ghRutaM tacca tadarthakAri||96||  
 +
 
iti shatAvaryAdighRutam
 
iti shatAvaryAdighRutam
   −
Ghee should be cooked with shatavari, dadima, tintidika, kakoli, meda, madhuka and vidari along with the paste of the root of bijapura adding four times milk. This ghrita alleviates cough, fever, hardness of bowels, constipation, pain and haemorrhagic disorder.  
+
Ghee should be cooked with ''shatavari, dadima, tintidika, kakoli, meda, madhuka'' and ''vidari'' along with the paste of the root of ''bijapura'' adding four times milk. This ghrita alleviates cough, fever, hardness of bowels, constipation, pain and hemorrhagic disorder.  
Ghee cooked with drugs of five groups of five roots each( described in rasayana chapter)has the same effect. (This is shatavaryadi ghrita). (95-96)
+
 
 +
Ghee cooked with drugs of five groups of five roots each( described in [[Rasayana]] chapter) has the same effect. (This is ''shatavaryadi ghrita''). [95-96]
    
==== Treatment of nasal bleeding ====
 
==== Treatment of nasal bleeding ====

Navigation menu