Changes

Jump to navigation Jump to search
Line 1,055: Line 1,055:  
All measures which are prescribed for the treatment of ''pattika'' fever such as massage, sprinkling, baths, beds, room/coverings, cooling methods or enema should be applied in hemorrhagic disorder considering the season and dose. ''Sarpirguda'' (the formulation of jaggery and ghee) prescribed for the patients of ''kshata'' (chest injury) control the hemorrhagic disorder quickly. [91-92]
 
All measures which are prescribed for the treatment of ''pattika'' fever such as massage, sprinkling, baths, beds, room/coverings, cooling methods or enema should be applied in hemorrhagic disorder considering the season and dose. ''Sarpirguda'' (the formulation of jaggery and ghee) prescribed for the patients of ''kshata'' (chest injury) control the hemorrhagic disorder quickly. [91-92]
   −
==== Treatment of raktapitta with associated kapha ====
+
==== Treatment of ''raktapitta'' with associated ''kapha'' ====
    
कफानुबन्धे रुधिरे सपित्ते कण्ठागते स्याद्ग्रथिते प्रयोगः|  
 
कफानुबन्धे रुधिरे सपित्ते कण्ठागते स्याद्ग्रथिते प्रयोगः|  
 
युक्तस्य युक्त्यामधुसर्पिषोश्च  क्षारस्य चैवोत्पलनालजस्य||९३||
 
युक्तस्य युक्त्यामधुसर्पिषोश्च  क्षारस्य चैवोत्पलनालजस्य||९३||
 +
 
मृणालपद्मोत्पलकेशराणां तथा पलाशस्य तथा प्रियङ्गोः|  
 
मृणालपद्मोत्पलकेशराणां तथा पलाशस्य तथा प्रियङ्गोः|  
 
तथा मधूकस्य तथाऽसनस्य क्षाराः  प्रयोज्या विधिनैव तेन||९४||
 
तथा मधूकस्य तथाऽसनस्य क्षाराः  प्रयोज्या विधिनैव तेन||९४||
 +
 
kaphānubandhē rudhirē sapittē  kaṇṭhāgatē syādgrathitē prayōgaḥ|  
 
kaphānubandhē rudhirē sapittē  kaṇṭhāgatē syādgrathitē prayōgaḥ|  
 
yuktasya yuktyā madhusarpiṣōśca kṣārasya caivōtpalanālajasya||93||  
 
yuktasya yuktyā madhusarpiṣōśca kṣārasya caivōtpalanālajasya||93||  
 +
 
mr̥ṇālapadmōtpalakēśarāṇāṁ tathā palāśasya tathā priyaṅgōḥ|  
 
mr̥ṇālapadmōtpalakēśarāṇāṁ tathā palāśasya tathā priyaṅgōḥ|  
 
tathā madhūkasya tathā'sanasya kṣārāḥ prayōjyā vidhinaiva tēna||94||
 
tathā madhūkasya tathā'sanasya kṣārāḥ prayōjyā vidhinaiva tēna||94||
 +
 
kaphAnubandhe rudhire sapitte kaNThAgate syAdgrathite prayogaH|  
 
kaphAnubandhe rudhire sapitte kaNThAgate syAdgrathite prayogaH|  
 
yuktasya yuktyA madhusarpiShoshca kShArasya caivotpalanAlajasya||93||  
 
yuktasya yuktyA madhusarpiShoshca kShArasya caivotpalanAlajasya||93||  
 +
 
mRuNAlapadmotpalakesharANAM tathA palAshasya tathA priya~ggoH|  
 
mRuNAlapadmotpalakesharANAM tathA palAshasya tathA priya~ggoH|  
 
tathA madhUkasya tathA~asanasya kShArAH prayojyA vidhinaiva tena||94||
 
tathA madhUkasya tathA~asanasya kShArAH prayojyA vidhinaiva tena||94||
In case of raktapitta if there is association of kapha and blood reaching the throat is adherent, alkali of the stalk of water lily mixed with honey and ghee should be used. In the same way, alkali of lotus stalk, lotus, water lily, nagakeshara, palasha, priyangu, madhuka and asana should be used. (93-94)
+
 
 +
In case of ''raktapitta'' if there is association of ''kapha'' and blood reaching the throat is adherent, alkali of the stalk of water lily mixed with honey and ghee should be used. In the same way, alkali of lotus stalk, lotus, water lily, ''nagakeshara, palasha, priyangu, madhuka'' and asana should be used. [93-94]
    
==== Shatavaryadi ghee ====
 
==== Shatavaryadi ghee ====

Navigation menu