Changes

Jump to navigation Jump to search
Line 914: Line 914:  
कषाययोगैर्विविधैर्यथोक्तैर्दीप्तेऽनले  श्लेष्मणि  निर्जिते  च|  
 
कषाययोगैर्विविधैर्यथोक्तैर्दीप्तेऽनले  श्लेष्मणि  निर्जिते  च|  
 
यद्रक्तपित्तं प्रशमं  न  याति तत्रानिलःस्यादनु तत्र कार्यम्||८२||  
 
यद्रक्तपित्तं प्रशमं  न  याति तत्रानिलःस्यादनु तत्र कार्यम्||८२||  
 +
 
छागं पयः स्यात् परमं प्रयोगे गव्यं शृतं पञ्चगुणे जले वा|  
 
छागं पयः स्यात् परमं प्रयोगे गव्यं शृतं पञ्चगुणे जले वा|  
 
सशर्करं माक्षिकसम्प्रयुक्तं विदारिगन्धादिगणैः शृतं वा||८३||
 
सशर्करं माक्षिकसम्प्रयुक्तं विदारिगन्धादिगणैः शृतं वा||८३||
 +
 
द्राक्षाशृतं नागरकैःशृतं वा बलाशृतं गोक्षुरकैः शृतं वा|  
 
द्राक्षाशृतं नागरकैःशृतं वा बलाशृतं गोक्षुरकैः शृतं वा|  
 
सजीवकं सर्षभकं ससर्पिः पयः प्रयोज्यं सितया शृतं वा||८४||
 
सजीवकं सर्षभकं ससर्पिः पयः प्रयोज्यं सितया शृतं वा||८४||
 +
 
kaṣāyayōgairvividhairyathōktairdīptē'nalē  ślēṣmaṇi nirjitē ca|
 
kaṣāyayōgairvividhairyathōktairdīptē'nalē  ślēṣmaṇi nirjitē ca|
 
yadraktapittaṁ praśamaṁ na yāti tatrānilaḥ syādanu tatra kāryam||82||  
 
yadraktapittaṁ praśamaṁ na yāti tatrānilaḥ syādanu tatra kāryam||82||  
 +
 
chāgaṁ payaḥ syāt paramaṁ prayōgē gavyaṁ śr̥taṁ pañcaguṇē jalē vā|  
 
chāgaṁ payaḥ syāt paramaṁ prayōgē gavyaṁ śr̥taṁ pañcaguṇē jalē vā|  
 
saśarkaraṁ mākṣikasamprayuktaṁ vidārigandhādigaṇaiḥ śr̥taṁ vā||83||
 
saśarkaraṁ mākṣikasamprayuktaṁ vidārigandhādigaṇaiḥ śr̥taṁ vā||83||
 +
 
drākṣāśr̥taṁ nāgarakaiḥ śr̥taṁ vā balāśr̥taṁ gōkṣurakaiḥ śr̥taṁ vā|  
 
drākṣāśr̥taṁ nāgarakaiḥ śr̥taṁ vā balāśr̥taṁ gōkṣurakaiḥ śr̥taṁ vā|  
 
sajīvakaṁ  sarṣabhakaṁ sasarpiḥ payaḥ prayōjyaṁ sitayā śr̥taṁ vā||84||
 
sajīvakaṁ  sarṣabhakaṁ sasarpiḥ payaḥ prayōjyaṁ sitayā śr̥taṁ vā||84||
 +
 
kaShAyayogairvividhairyathoktairdIpte~anale shleShmaNi nirjite ca|  
 
kaShAyayogairvividhairyathoktairdIpte~anale shleShmaNi nirjite ca|  
 
yadraktapittaM prashamaM na yAti tatrAnilaH syAdanu tatra kAryam||82||  
 
yadraktapittaM prashamaM na yAti tatrAnilaH syAdanu tatra kAryam||82||  
 +
 
chAgaM payaH syAt paramaM prayoge gavyaM shRutaM pa~jcaguNe jale vA|  
 
chAgaM payaH syAt paramaM prayoge gavyaM shRutaM pa~jcaguNe jale vA|  
 
sasharkaraM mAkShikasamprayuktaM vidArigandhAdigaNaiH shRutaM vA||83||  
 
sasharkaraM mAkShikasamprayuktaM vidArigandhAdigaNaiH shRutaM vA||83||  
 +
 
drAkShAshRutaM nAgarakaiH shRutaM vA balAshRutaM gokShurakaiH shRutaM vA|  
 
drAkShAshRutaM nAgarakaiH shRutaM vA balAshRutaM gokShurakaiH shRutaM vA|  
 
sajIvakaM sarShabhakaM sasarpiH payaH prayojyaM sitayA shRutaM vA||84||
 
sajIvakaM sarShabhakaM sasarpiH payaH prayojyaM sitayA shRutaM vA||84||
The haemorrhagic disorder which does not get pacified by the said various extracts after digestive fire being kindled and kapha being overcome, there may be association of vayu which should be treated thereafter.
+
 
Goat milk is the excellent remedy for that. Cow milk boiled with 1. five times water along with sugar and honey or 2. the drugs of vidarigandhadi group or 3. draksha or 4. nagaraka (musta) or 5. bala or 6. gokshuraka or 7. jivaka and rishabhaka added with ghee and sugar. (82-84)
+
The hemorrhagic disorder which does not get pacified by the said various extracts after digestive fire being kindled and ''kapha'' being overcome, there may be association of ''vayu'' which should be treated thereafter.
 +
 
 +
Goat milk is the excellent remedy for that. Cow milk boiled with:
 +
#five times water along with sugar and honey or  
 +
#the drugs of ''vidarigandhadi'' group or  
 +
#''draksha'' or  
 +
#''nagaraka'' (''musta'') or  
 +
#''bala'' or  
 +
#''gokshuraka'' or  
 +
#''jivaka'' and ''rishabhaka'' added with ghee and sugar. [82-84]
    
==== Treatment of hematuria and per rectal bleeding ====
 
==== Treatment of hematuria and per rectal bleeding ====

Navigation menu