Changes

Jump to navigation Jump to search
Line 701: Line 701:  
बलमांसपरिक्षीणं शोकभाराध्वकर्शितम्|
 
बलमांसपरिक्षीणं शोकभाराध्वकर्शितम्|
 
ज्वलनादित्यसन्तप्तमन्यैर्वा क्षीणमामयैः||६२||
 
ज्वलनादित्यसन्तप्तमन्यैर्वा क्षीणमामयैः||६२||
 +
 
गर्भिणीं स्थविरं बालं रूक्षाल्पप्रमिताशिनम्|
 
गर्भिणीं स्थविरं बालं रूक्षाल्पप्रमिताशिनम्|
 
अवम्यमविरेच्यं वा यं पश्येद्रक्तपित्तिनम्||६३||
 
अवम्यमविरेच्यं वा यं पश्येद्रक्तपित्तिनम्||६३||
 +
 
शोषेण सानुबन्धं वा तस्य संशमनी या|
 
शोषेण सानुबन्धं वा तस्य संशमनी या|
 
शस्यते रक्तपित्तस्य परं साऽथ प्रवक्ष्यते||६४||
 
शस्यते रक्तपित्तस्य परं साऽथ प्रवक्ष्यते||६४||
 +
 
अटरूषकमृद्वीकापथ्याक्वाथः सशर्करः|
 
अटरूषकमृद्वीकापथ्याक्वाथः सशर्करः|
 
मधुमिश्रः श्वासकासरक्तपित्तनिबर्हणः||६५||
 
मधुमिश्रः श्वासकासरक्तपित्तनिबर्हणः||६५||
 +
 
अटरूषकनिर्यूहे प्रियङ्गुं मृत्तिकाञ्जने|  
 
अटरूषकनिर्यूहे प्रियङ्गुं मृत्तिकाञ्जने|  
 
विनीयलोध्रं क्षौद्रं च रक्तपित्तहरं पिबेत्||६६||
 
विनीयलोध्रं क्षौद्रं च रक्तपित्तहरं पिबेत्||६६||
 +
 
पद्मकं पद्मकिञ्जल्कं दूर्वां वास्तूकमुत्पलम्|  
 
पद्मकं पद्मकिञ्जल्कं दूर्वां वास्तूकमुत्पलम्|  
 
नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत्||६७||
 
नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत्||६७||
 +
 
प्रपौण्डरीकं मधुकं मधु चाश्वशकृद्रसे|
 
प्रपौण्डरीकं मधुकं मधु चाश्वशकृद्रसे|
 
यवासभृङ्गरजसोर्मूलं वा गोशकृद्रसे||६८||
 
यवासभृङ्गरजसोर्मूलं वा गोशकृद्रसे||६८||
 +
 
विनीय रक्तपित्तघ्नं पेयं स्यात्तण्डुलाम्बुना|
 
विनीय रक्तपित्तघ्नं पेयं स्यात्तण्डुलाम्बुना|
 
युक्तं वा मघुसर्पिर्भ्यां लिह्याद्गोश्वशकृद्रसम्||६९||
 
युक्तं वा मघुसर्पिर्भ्यां लिह्याद्गोश्वशकृद्रसम्||६९||
 +
 
खदिरस्य प्रियङ्गूणां कोविदारस्य शाल्मलेः|
 
खदिरस्य प्रियङ्गूणां कोविदारस्य शाल्मलेः|
 
पुष्पचूर्णानि मधुना लिह्यान्ना रक्तपित्तिकः||७०||  
 
पुष्पचूर्णानि मधुना लिह्यान्ना रक्तपित्तिकः||७०||  
 +
 
शृङ्गाटकानां लाजानां मुस्तखर्जूरयोरपि|  
 
शृङ्गाटकानां लाजानां मुस्तखर्जूरयोरपि|  
 
लिह्याच्चूर्णानि मधुना पद्मानां केशरस्य च||७१||
 
लिह्याच्चूर्णानि मधुना पद्मानां केशरस्य च||७१||
 +
 
धन्वजानामसृग्लिह्यान्मधुना मृगपक्षिणाम्|
 
धन्वजानामसृग्लिह्यान्मधुना मृगपक्षिणाम्|
 
सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावतं शकृत्||७२||
 
सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावतं शकृत्||७२||
 +
 
balamāṁsaparikṣīṇaṁ śōkabhārādhvakarśitam
 
balamāṁsaparikṣīṇaṁ śōkabhārādhvakarśitam
 
jvalanādityasantaptamanyairvā kṣīṇamāmayaiḥ||62||
 
jvalanādityasantaptamanyairvā kṣīṇamāmayaiḥ||62||
 +
 
garbhiṇīṁ sthaviraṁ bālaṁ rūkṣālpapramitāśinam|
 
garbhiṇīṁ sthaviraṁ bālaṁ rūkṣālpapramitāśinam|
 
avamyamavirēcyaṁ vā yaṁ paśyēdraktapittinam||63||
 
avamyamavirēcyaṁ vā yaṁ paśyēdraktapittinam||63||
 +
 
śōṣēṇa sānubandhaṁ vā tasya saṁśamanī kriyā|
 
śōṣēṇa sānubandhaṁ vā tasya saṁśamanī kriyā|
 
śasyatē raktapittasya paraṁ sā'tha pravakṣyatē||64||
 
śasyatē raktapittasya paraṁ sā'tha pravakṣyatē||64||
 +
 
aṭarūṣakamr̥dvīkāpathyākvāthaḥ saśarkaraḥ|
 
aṭarūṣakamr̥dvīkāpathyākvāthaḥ saśarkaraḥ|
 
madhumiśraḥ śvāsakāsaraktapittanibarhaṇaḥ||65||
 
madhumiśraḥ śvāsakāsaraktapittanibarhaṇaḥ||65||
 +
 
aṭarūṣakaniryūhē priyaṅguṁ mr̥ttikāñjanē|  
 
aṭarūṣakaniryūhē priyaṅguṁ mr̥ttikāñjanē|  
 
vinīya lōdhraṁ kṣaudraṁ ca raktapittaharaṁ pibēt||66||
 
vinīya lōdhraṁ kṣaudraṁ ca raktapittaharaṁ pibēt||66||
 +
 
padmakaṁ padmakiñjalkaṁ dūrvāṁ vāstūkamutpalam|  
 
padmakaṁ padmakiñjalkaṁ dūrvāṁ vāstūkamutpalam|  
 
nāgapuṣpaṁ ca lōdhraṁ ca tēnaiva vidhinā pibēt||67||
 
nāgapuṣpaṁ ca lōdhraṁ ca tēnaiva vidhinā pibēt||67||
 +
 
prapauṇḍarīkaṁ madhukaṁ madhu cāśvaśakr̥drasē|  
 
prapauṇḍarīkaṁ madhukaṁ madhu cāśvaśakr̥drasē|  
 
yavāsabhr̥ṅgarajasōrmūlaṁ vā gōśakr̥drasē||68||  
 
yavāsabhr̥ṅgarajasōrmūlaṁ vā gōśakr̥drasē||68||  
 +
 
vinīya raktapittaghnaṁ pēyaṁ syāttaṇḍulāmbunā|  
 
vinīya raktapittaghnaṁ pēyaṁ syāttaṇḍulāmbunā|  
 
yuktaṁ vā maghusarpirbhyāṁ lihyādgōśvaśakr̥drasam||69||
 
yuktaṁ vā maghusarpirbhyāṁ lihyādgōśvaśakr̥drasam||69||
 +
 
khadirasya priyaṅgūṇāṁ kōvidārasya śālmalēḥ|  
 
khadirasya priyaṅgūṇāṁ kōvidārasya śālmalēḥ|  
 
puṣpacūrṇāni madhunā lihyānnā raktapittikaḥ||70||
 
puṣpacūrṇāni madhunā lihyānnā raktapittikaḥ||70||
 +
 
śr̥ṅgāṭakānāṁ lājānāṁ mustakharjūrayōrapi|  
 
śr̥ṅgāṭakānāṁ lājānāṁ mustakharjūrayōrapi|  
 
lihyāccūrṇāni madhunā padmānāṁ kēśarasya ca||71||
 
lihyāccūrṇāni madhunā padmānāṁ kēśarasya ca||71||
 +
 
dhanvajānāmasr̥glihyānmadhunā mr̥gapakṣiṇām|
 
dhanvajānāmasr̥glihyānmadhunā mr̥gapakṣiṇām|
 
sakṣaudraṁ grathitē raktē lihyāt pārāvataṁ śakr̥t||72||
 
sakṣaudraṁ grathitē raktē lihyāt pārāvataṁ śakr̥t||72||
 +
 
balamAMsaparikShINaM shokabhArAdhvakarshitam|  
 
balamAMsaparikShINaM shokabhArAdhvakarshitam|  
 
jvalanAdityasantaptamanyairvA kShINamAmayaiH||62||  
 
jvalanAdityasantaptamanyairvA kShINamAmayaiH||62||  
 +
 
garbhiNIM sthaviraM bAlaM rUkShAlpapramitAshinam|  
 
garbhiNIM sthaviraM bAlaM rUkShAlpapramitAshinam|  
 
avamyamavirecyaM vA yaM pashyedraktapittinam||63||  
 
avamyamavirecyaM vA yaM pashyedraktapittinam||63||  
 +
 
shoSheNa sAnubandhaM vA tasya saMshamanI kriyA|  
 
shoSheNa sAnubandhaM vA tasya saMshamanI kriyA|  
 
shasyate raktapittasya paraM sA~atha pravakShyate||64||  
 
shasyate raktapittasya paraM sA~atha pravakShyate||64||  
 +
 
aTarUShakamRudvIkApathyAkvAthaH sasharkaraH|  
 
aTarUShakamRudvIkApathyAkvAthaH sasharkaraH|  
 
madhumishraH shvAsakAsaraktapittanibarhaNaH||65||  
 
madhumishraH shvAsakAsaraktapittanibarhaNaH||65||  
 +
 
aTarUShakaniryUhe priya~gguM mRuttikA~jjane|  
 
aTarUShakaniryUhe priya~gguM mRuttikA~jjane|  
 
vinIya lodhraM kShaudraM ca raktapittaharaM pibet||66||  
 
vinIya lodhraM kShaudraM ca raktapittaharaM pibet||66||  
 +
 
padmakaM padmaki~jjalkaM dUrvAM vAstUkamutpalam|  
 
padmakaM padmaki~jjalkaM dUrvAM vAstUkamutpalam|  
 
nAgapuShpaM ca lodhraM ca tenaiva vidhinA pibet||67||  
 
nAgapuShpaM ca lodhraM ca tenaiva vidhinA pibet||67||  
 +
 
prapauNDarIkaM madhukaM madhu cAshvashakRudrase|  
 
prapauNDarIkaM madhukaM madhu cAshvashakRudrase|  
 
yavAsabhRu~ggarajasormUlaM vA goshakRudrase||68||  
 
yavAsabhRu~ggarajasormUlaM vA goshakRudrase||68||  
 +
 
vinIya raktapittaghnaM peyaM syAttaNDulAmbunA|  
 
vinIya raktapittaghnaM peyaM syAttaNDulAmbunA|  
 
yuktaM vA maghusarpirbhyAM lihyAdgoshvashakRudrasam||69||  
 
yuktaM vA maghusarpirbhyAM lihyAdgoshvashakRudrasam||69||  
 +
 
khadirasya priya~ggUNAM kovidArasya shAlmaleH|  
 
khadirasya priya~ggUNAM kovidArasya shAlmaleH|  
 
puShpacUrNAni madhunA lihyAnnA raktapittikaH||70||  
 
puShpacUrNAni madhunA lihyAnnA raktapittikaH||70||  
 +
 
shRu~ggATakAnAM lAjAnAM mustakharjUrayorapi|  
 
shRu~ggATakAnAM lAjAnAM mustakharjUrayorapi|  
 
lihyAccUrNAni madhunA padmAnAM kesharasya ca||71||  
 
lihyAccUrNAni madhunA padmAnAM kesharasya ca||71||  
 +
 
dhanvajAnAmasRuglihyAnmadhunA mRugapakShiNAm|  
 
dhanvajAnAmasRuglihyAnmadhunA mRugapakShiNAm|  
 
sakShaudraM grathite rakte lihyAt pArAvataM shakRut||72||
 
sakShaudraM grathite rakte lihyAt pArAvataM shakRut||72||
The patient of raktapitta who is not fit for emesis or purgation such as one debilitated, emaciated by excess grief, weight lifting or  walking, exposed to heat of the fire or the sun, or emaciated by other diseases, pregnant, old, child, taking rough, little and measured diet or associated with phthisis should be treated with pacificatory treatment which is mentioned hereafter.  
+
 
Decoction of vasa, mridwika and haritaki added with sugar and honey alleviates dyspnoea, cough and haemorrhagic disorder.  
+
The patient of ''raktapitta'' who is not fit for emesis or purgation such as one debilitated, emaciated by excess grief, weight lifting or  walking, exposed to heat of the fire or the sun, or emaciated by other diseases, pregnant, old, child, taking rough, little and measured diet or associated with phthisis should be treated with pacificatory treatment which is mentioned hereafter.  
Decoction of vasa after mixing priyangu, mruttika(mud), collyrium, lodhra and honey in the same should be taken in raktapitta.
+
 
In the same way, padmaka, lotus stamens, durva, vastuka, utpala, nagakeshara and lodhra should be taken.
+
Decoction of ''vasa, mridwika'' and ''haritaki'' added with sugar and honey alleviates dyspnea, cough and hemorrhagic disorder.  
Parpaundarika, madhuka and honey dissolved in the liquified horse's faeces or the roots of yavasa or bhringaraja dissolved in liquified cowdung should be taken with rice water. This alleviates haemorrhagic disorder. Or the solution of cow-dung and horse-dung mixed with honey and ghee be taken.
+
 
The patient suffering from haemorrhagic disorder should take powder of the flowers of khadira, priyangu, kovidara and shalmali mixed with honey.
+
Decoction of ''vasa'' after mixing ''priyangu, mruttika''(mud), collyrium, ''lodhra'' and honey in the same should be taken in ''raktapitta''.
Powders or shrangataka parched paddy, musta, kharjura and lotus stamens should be taken with honey.
+
 
Blood of the wild animals and birds should be taken with honey. If the blood is clotted, one should take excrement of pigeon with honey. (62-72)
+
In the same way, ''padmaka,'' lotus stamens, ''durva, vastuka, utpala, nagakeshara'' and ''lodhra'' should be taken.
 +
 
 +
''Parpaundarika, madhuka'' and honey dissolved in the liquefied horse's feces or the roots of ''yavasa'' or ''bhringaraja'' dissolved in liquefied cow-dung should be taken with rice water. This alleviates hemorrhagic disorder. Or the solution of cow-dung and horse-dung mixed with honey and ghee be taken.
 +
 
 +
The patient suffering from hemorrhagic disorder should take powder of the flowers of ''khadira, priyangu, kovidara'' and ''shalmali'' mixed with honey.
 +
 
 +
Powders or ''shrangataka'' parched paddy, ''musta, kharjura'' and lotus stamens should be taken with honey.
 +
 
 +
Blood of the wild animals and birds should be taken with honey. If the blood is clotted, one should take excrement of pigeon with honey. [62-72]
    
उशीरकालीयकलोध्रपद्मकप्रियङ्गुकाकट्फलशङ्खगैरिकाः|
 
उशीरकालीयकलोध्रपद्मकप्रियङ्गुकाकट्फलशङ्खगैरिकाः|
 
पृथक् पृथक् चन्दनतुल्यभागिकाःशर्करास्तण्डुलधावनाप्लुताः||७३||
 
पृथक् पृथक् चन्दनतुल्यभागिकाःशर्करास्तण्डुलधावनाप्लुताः||७३||
 +
 
रक्तं सपित्तं तमकं पिपासां दाहं च पीताः शमयन्ति सद्यः|
 
रक्तं सपित्तं तमकं पिपासां दाहं च पीताः शमयन्ति सद्यः|
 
किराततिक्तं क्रमुकं समुस्तं कमलोत्पले च||७४||  
 
किराततिक्तं क्रमुकं समुस्तं कमलोत्पले च||७४||  
 +
 
ह्रीबेरमूलानि पटोलपत्रं दुरालभा पर्पटको मृणालम्|  
 
ह्रीबेरमूलानि पटोलपत्रं दुरालभा पर्पटको मृणालम्|  
 
धनञ्जयोदुम्बरवेतसत्वङ्न्यग्रोधशालेययवासकत्वक्||७५||
 
धनञ्जयोदुम्बरवेतसत्वङ्न्यग्रोधशालेययवासकत्वक्||७५||
 +
 
तुगालतावेतसतण्डुलीयंससारिवंमोचरसः समङ्गा|   
 
तुगालतावेतसतण्डुलीयंससारिवंमोचरसः समङ्गा|   
 
पृथक् पृथक् चन्दनयोजितानि तेनैव कल्पेन हितानि तत्र||७६||
 
पृथक् पृथक् चन्दनयोजितानि तेनैव कल्पेन हितानि तत्र||७६||
 +
 
निशिस्थिता वा स्वरसीकृता वा कल्कीकृतावा मृदिताः शृता वा|
 
निशिस्थिता वा स्वरसीकृता वा कल्कीकृतावा मृदिताः शृता वा|
 
एते समस्ता गणशः पृथग्वा रक्तं सपित्तं शमयन्ति योगाः||७७||
 
एते समस्ता गणशः पृथग्वा रक्तं सपित्तं शमयन्ति योगाः||७७||
 +
 
uśīrakālīyakalōdhrapadmakapriyaṅgukākaṭphalaśaṅkhagairikāḥ|  
 
uśīrakālīyakalōdhrapadmakapriyaṅgukākaṭphalaśaṅkhagairikāḥ|  
 
pr̥thak pr̥thak candanatulyabhāgikāḥ saśarkarāstaṇḍuladhāvanāplutāḥ||73||  
 
pr̥thak pr̥thak candanatulyabhāgikāḥ saśarkarāstaṇḍuladhāvanāplutāḥ||73||  
 +
 
raktaṁ sapittaṁ tamakaṁ pipāsāṁ dāhaṁ ca pītāḥ  śamayanti sadyaḥ|  
 
raktaṁ sapittaṁ tamakaṁ pipāsāṁ dāhaṁ ca pītāḥ  śamayanti sadyaḥ|  
 
kirātatiktaṁ kramukaṁ samustaṁ rapauṇḍarīkaṁ kamalōtpalē ca||74||  
 
kirātatiktaṁ kramukaṁ samustaṁ rapauṇḍarīkaṁ kamalōtpalē ca||74||  
 +
 
hrībēramūlāni paṭōlapatraṁ durālabhā parpaṭakō mr̥ṇālam|  
 
hrībēramūlāni paṭōlapatraṁ durālabhā parpaṭakō mr̥ṇālam|  
 
dhanañjayōdumbaravētasatvaṅnyagrōdhaśālēyayavāsakatvak||75||
 
dhanañjayōdumbaravētasatvaṅnyagrōdhaśālēyayavāsakatvak||75||
 +
 
tugālatāvētasataṇḍulīyaṁ sasārivaṁ mōcarasaḥ samaṅgā|  
 
tugālatāvētasataṇḍulīyaṁ sasārivaṁ mōcarasaḥ samaṅgā|  
 
pr̥thak pr̥thak candanayōjitāni tēnaiva kalpēna hitāni tatra||76||  
 
pr̥thak pr̥thak candanayōjitāni tēnaiva kalpēna hitāni tatra||76||  
 +
 
niśi sthitā vā svarasīkr̥tā vā kalkīkr̥tā vā mr̥ditāḥ śr̥tā vā|  
 
niśi sthitā vā svarasīkr̥tā vā kalkīkr̥tā vā mr̥ditāḥ śr̥tā vā|  
 
ētē samastā gaṇaśaḥ pr̥thagvā raktaṁ sapittaṁ śamayanti yōgāḥ||77||
 
ētē samastā gaṇaśaḥ pr̥thagvā raktaṁ sapittaṁ śamayanti yōgāḥ||77||
 +
 
ushIrakAlIyakalodhrapadmakapriya~ggukAkaTphalasha~gkhagairikAH|  
 
ushIrakAlIyakalodhrapadmakapriya~ggukAkaTphalasha~gkhagairikAH|  
 
pRuthak pRuthak candanatulyabhAgikAH sasharkarAstaNDuladhAvanAplutAH||73||  
 
pRuthak pRuthak candanatulyabhAgikAH sasharkarAstaNDuladhAvanAplutAH||73||  
 +
 
raktaM sapittaM tamakaM pipAsAM dAhaM ca pItAH shamayanti sadyaH|  
 
raktaM sapittaM tamakaM pipAsAM dAhaM ca pItAH shamayanti sadyaH|  
 
kirAtatiktaM kramukaM samustaM prapauNDarIkaM kamalotpale ca||74||  
 
kirAtatiktaM kramukaM samustaM prapauNDarIkaM kamalotpale ca||74||  
 +
 
hrIberamUlAni paTolapatraM durAlabhA parpaTako mRuNAlam|  
 
hrIberamUlAni paTolapatraM durAlabhA parpaTako mRuNAlam|  
 
dhana~jjayodumbaravetasatva~gnyagrodhashAleyayavAsakatvak||75||  
 
dhana~jjayodumbaravetasatva~gnyagrodhashAleyayavAsakatvak||75||  
 +
 
tugAlatAvetasataNDulIyaM [15] sasArivaM mocarasaH sama~ggA|  
 
tugAlatAvetasataNDulIyaM [15] sasArivaM mocarasaH sama~ggA|  
 
pRuthak pRuthak candanayojitAni tenaiva kalpena hitAni tatra||76||  
 
pRuthak pRuthak candanayojitAni tenaiva kalpena hitAni tatra||76||  
 +
 
nishi sthitA vA svarasIkRutA vA kalkIkRutA [16] vA mRuditAH shRutA vA|  
 
nishi sthitA vA svarasIkRutA vA kalkIkRutA [16] vA mRuditAH shRutA vA|  
 
ete samastA gaNashaH pRuthagvA raktaM sapittaM shamayanti [17] yogAH||77||
 
ete samastA gaNashaH pRuthagvA raktaM sapittaM shamayanti [17] yogAH||77||

Navigation menu