Changes

Jump to navigation Jump to search
Line 419: Line 419:  
Powder of parched paddy mixed with ghee and honey makes a good saturating preparation which, if taken timely, alleviates the upward movement of ''raktapitta''. The saturating preparation may be soured with pomegranates and ''amalaka'' fruits in persons having poor digestion and suited to sour things.[31-35]
 
Powder of parched paddy mixed with ghee and honey makes a good saturating preparation which, if taken timely, alleviates the upward movement of ''raktapitta''. The saturating preparation may be soured with pomegranates and ''amalaka'' fruits in persons having poor digestion and suited to sour things.[31-35]
   −
==== Diet advised in rakta-pitta ====
+
==== Diet advised in ''rakta-pitta'' ====
    
शालिषष्टिकनीवारकोरदूषप्रशान्तिकाः|
 
शालिषष्टिकनीवारकोरदूषप्रशान्तिकाः|
 
श्यामाकश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम्||३६||
 
श्यामाकश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम्||३६||
 +
 
मुद्गा मसूराश्चणकाः समकुष्ठाढकीफलाः|
 
मुद्गा मसूराश्चणकाः समकुष्ठाढकीफलाः|
 
प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम्||३७||
 
प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम्||३७||
 +
 
पटोलनिम्बवेत्राग्रप्लक्षवेतसपल्लवाः|
 
पटोलनिम्बवेत्राग्रप्लक्षवेतसपल्लवाः|
 
किराततिक्तकं शाकं गण्डीरः सकठिल्लकः||३८||
 
किराततिक्तकं शाकं गण्डीरः सकठिल्लकः||३८||
 +
 
कोविदारस्य पुष्पाणि काश्मर्यस्याथ शाल्मलेः|
 
कोविदारस्य पुष्पाणि काश्मर्यस्याथ शाल्मलेः|
 
अन्नपानविधौ शाकंयच्चान्यद्रक्तपित्तनुत्||३९||
 
अन्नपानविधौ शाकंयच्चान्यद्रक्तपित्तनुत्||३९||
 +
 
शाकार्थं शाकसात्म्यानां तच्छस्तं रक्तपित्तिनाम्|
 
शाकार्थं शाकसात्म्यानां तच्छस्तं रक्तपित्तिनाम्|
 
स्विन्नं वा सर्पिषा भृष्टं यूषवद्वा विपाचितम्||४०||
 
स्विन्नं वा सर्पिषा भृष्टं यूषवद्वा विपाचितम्||४०||
 +
 
पारावतान् कपोतांश्च लावान् रक्ताक्षवर्तकान्|
 
पारावतान् कपोतांश्च लावान् रक्ताक्षवर्तकान्|
 
शशान् कपिञ्जलानेणान् हरिणान्कालपुच्छकान्||४१||
 
शशान् कपिञ्जलानेणान् हरिणान्कालपुच्छकान्||४१||
 +
 
रक्तपित्ते हितान् विद्याद्रसांस्तेषां प्रयोजयेत्|
 
रक्तपित्ते हितान् विद्याद्रसांस्तेषां प्रयोजयेत्|
 
ईषदम्लाननम्लान् वा घृतभृष्टान् सशर्करान्||४२||
 
ईषदम्लाननम्लान् वा घृतभृष्टान् सशर्करान्||४२||
 +
 
कफानुगे यूषशाकं दद्याद्वातानुगे रसम्|
 
कफानुगे यूषशाकं दद्याद्वातानुगे रसम्|
 
रक्तपित्ते यवागूनामतः कल्पः प्रवक्ष्यते||४३||
 
रक्तपित्ते यवागूनामतः कल्पः प्रवक्ष्यते||४३||
 +
 
śāliṣaṣṭikanīvārakōradūṣapraśāntikāḥ|
 
śāliṣaṣṭikanīvārakōradūṣapraśāntikāḥ|
 
śyāmākaśca priyaṅguśca bhōjanaṁ raktapittinām||36||
 
śyāmākaśca priyaṅguśca bhōjanaṁ raktapittinām||36||
 +
 
mudgā masūrāścaṇakāḥ samakuṣṭhāḍhakīphalāḥ|
 
mudgā masūrāścaṇakāḥ samakuṣṭhāḍhakīphalāḥ|
 
praśastāḥ sūpayūṣārthē kalā raktapittinām||37||
 
praśastāḥ sūpayūṣārthē kalā raktapittinām||37||
 +
 
paṭōlanimbavētrāgraplakṣavētasapallavāḥ|
 
paṭōlanimbavētrāgraplakṣavētasapallavāḥ|
 
kirātatiktakaṁ śākaṁ gaṇḍīraḥ sakaṭhillakaḥ||38||
 
kirātatiktakaṁ śākaṁ gaṇḍīraḥ sakaṭhillakaḥ||38||
 +
 
kōvidārasya  puṣpāṇi kāśmaryasyātha śālmalēḥ|  
 
kōvidārasya  puṣpāṇi kāśmaryasyātha śālmalēḥ|  
 
annapānavidhau śākaṁ yaccānyadraktapittanut||39||
 
annapānavidhau śākaṁ yaccānyadraktapittanut||39||
 +
 
śākārthaṁ śākasātmyānāṁ tacchastaṁ raktapittinām|  
 
śākārthaṁ śākasātmyānāṁ tacchastaṁ raktapittinām|  
 
svinnaṁ vā sarpiṣā bhr̥ṣṭaṁ yūṣavadvā vipācitam||40||
 
svinnaṁ vā sarpiṣā bhr̥ṣṭaṁ yūṣavadvā vipācitam||40||
 +
 
pārāvatān kapōtāṁśca lāvān raktākṣavartakān|  
 
pārāvatān kapōtāṁśca lāvān raktākṣavartakān|  
 
śaśān kapiñjalānēṇān hariṇānkālapucchakān||41||
 
śaśān kapiñjalānēṇān hariṇānkālapucchakān||41||
raktapittē hitān vidyādrasāṁstēṣāṁ prayōjayēt|
+
 
 +
raktapittē hitān vidyādrasāṁstēṣāṁ prayōjayēt|
 
īṣadamlānanamlān vā ghr̥tabhr̥ṣṭān  saśarkarān||42||
 
īṣadamlānanamlān vā ghr̥tabhr̥ṣṭān  saśarkarān||42||
 +
 
kaphānugē yūṣaśākaṁ dadyādvātānugē rasam|
 
kaphānugē yūṣaśākaṁ dadyādvātānugē rasam|
 
raktapittē yavāgūnāmataḥ kalpaḥpravakṣyatē||43||
 
raktapittē yavāgūnāmataḥ kalpaḥpravakṣyatē||43||
 +
 
shAliShaShTikanIvArakoradUShaprashAntikAH|  
 
shAliShaShTikanIvArakoradUShaprashAntikAH|  
 
shyAmAkashca priya~ggushca bhojanaM raktapittinAm||36||  
 
shyAmAkashca priya~ggushca bhojanaM raktapittinAm||36||  
 +
 
mudgA masUrAshcaNakAH samakuShThADhakIphalAH|  
 
mudgA masUrAshcaNakAH samakuShThADhakIphalAH|  
 
prashastAH sUpayUShArthe kalpitA raktapittinAm||37||  
 
prashastAH sUpayUShArthe kalpitA raktapittinAm||37||  
 +
 
paTolanimbavetrAgraplakShavetasapallavAH|  
 
paTolanimbavetrAgraplakShavetasapallavAH|  
 
kirAtatiktakaM shAkaM gaNDIraH [9] sakaThillakaH||38||  
 
kirAtatiktakaM shAkaM gaNDIraH [9] sakaThillakaH||38||  
 +
 
kovidArasya puShpANi kAshmaryasyAtha shAlmaleH|  
 
kovidArasya puShpANi kAshmaryasyAtha shAlmaleH|  
 
annapAnavidhau shAkaM yaccAnyadraktapittanut||39||  
 
annapAnavidhau shAkaM yaccAnyadraktapittanut||39||  
 +
 
shAkArthaM shAkasAtmyAnAM tacchastaM raktapittinAm|  
 
shAkArthaM shAkasAtmyAnAM tacchastaM raktapittinAm|  
 
svinnaM vA sarpiShA bhRuShTaM yUShavadvA vipAcitam||40||  
 
svinnaM vA sarpiShA bhRuShTaM yUShavadvA vipAcitam||40||  
 +
 
pArAvatAn kapotAMshca lAvAn raktAkShavartakAn|  
 
pArAvatAn kapotAMshca lAvAn raktAkShavartakAn|  
 
shashAn kapi~jjalAneNAn hariNAnkAlapucchakAn||41||  
 
shashAn kapi~jjalAneNAn hariNAnkAlapucchakAn||41||  
 +
 
raktapitte hitAn vidyAdrasAMsteShAM prayojayet|  
 
raktapitte hitAn vidyAdrasAMsteShAM prayojayet|  
 
IShadamlAnanamlAn vA ghRutabhRuShTAn sasharkarAn||42||  
 
IShadamlAnanamlAn vA ghRutabhRuShTAn sasharkarAn||42||  
 +
 
kaphAnuge yUShashAkaM dadyAdvAtAnuge rasam|  
 
kaphAnuge yUShashAkaM dadyAdvAtAnuge rasam|  
 
raktapitte yavAgUnAmataH kalpaH pravakShyate||43||  
 
raktapitte yavAgUnAmataH kalpaH pravakShyate||43||  
   −
The patients of raktapitta should take meal consisting of the cereals of shali, shashtika, nivara, koradusha, prashantika, shyamaka and priyangu. For them gram, lentils, green grams, makustha (kidney beans), and adhaki are recommended for the pulse-soup. The vegetables useful in raktapitta are patola, nimba, tip of vetra, tender leaves of plaksha and vetasa, kiratatikta, gandira and kathillaka. The flowers of kovidara, kashmarya and shalmali are also used and vegetable should be prepared by boiling or frying with ghee or like soup and given to the vegetarian patients.  
+
The patients of ''raktapitta'' should take meal consisting of the cereals of ''shali, shashtika, nivara, koradusha, prashantika, shyamaka'' and ''priyangu''. For them gram, lentils, green grams, ''makustha'' (kidney beans), and ''adhaki'' are recommended for the pulse-soup. The vegetables useful in ''raktapitta'' are ''patola, nimba,'' tip of ''vetra'', tender leaves of ''plaksha'' and ''vetasa'', ''kiratatikta, gandira'' and ''kathillaka''. The flowers of ''kovidara, kashmarya'' and ''shalmali'' are also used and vegetable should be prepared by boiling or frying with ghee or like soup and given to the vegetarian patients.  
   −
The flesh of dove, pigeon, common quail, raktaksha (crane), vartaka (a quail), grey partridge, ena, harina and kalapucchaka (types of deer) are wholesome in raktapitta. Their soup is used soured or unsoured, fried with ghee and added sugar. In (raktapitta) associated with kapha vegetable soup and in that with vata meat-soup is prescribed. Now for raktapitta, preparations of gruel will be described. (36-43)
+
The flesh of dove, pigeon, common quail, ''raktaksha'' (crane), ''vartaka'' (a quail), grey partridge, ''ena, harina'' and ''kalapucchaka'' (species of deer) are wholesome in ''raktapitta''. Their soup is used in sour or in-soured form, fried with ghee and added sugar. In (''raktapitta'') associated with ''kapha'' vegetable soup and in that with ''vata'' meat-soup is prescribed. Now for ''raktapitta'', preparations of gruel will be described. [36-43]
    
==== Medicated gruels in raktapitta ====
 
==== Medicated gruels in raktapitta ====

Navigation menu