Changes

Jump to navigation Jump to search
Line 372: Line 372:  
ह्रीबेरचन्दनोशीरमुस्तपर्पटकैः शृतम्|
 
ह्रीबेरचन्दनोशीरमुस्तपर्पटकैः शृतम्|
 
केवलं  शृतशीतं  वा दद्यात्तोयं पिपासवे||३१||
 
केवलं  शृतशीतं  वा दद्यात्तोयं पिपासवे||३१||
 +
 
ऊर्ध्वगे तर्पणं पूर्वं पेयां पूर्वमधोगते|
 
ऊर्ध्वगे तर्पणं पूर्वं पेयां पूर्वमधोगते|
 
कालसात्म्यानुबन्धज्ञो दद्यात् प्रकृतिकल्पवित्||३२||  
 
कालसात्म्यानुबन्धज्ञो दद्यात् प्रकृतिकल्पवित्||३२||  
 +
 
जलं खर्जूरमृद्वीकामधूकैः सपरूषकैः|
 
जलं खर्जूरमृद्वीकामधूकैः सपरूषकैः|
 
शृतशीतं प्रयोक्तव्यं तर्पणार्थे सशर्करम्||३३||
 
शृतशीतं प्रयोक्तव्यं तर्पणार्थे सशर्करम्||३३||
 +
 
तर्पणं सघृतक्षौद्रं लाजचूर्णैः प्रदापयेत्|
 
तर्पणं सघृतक्षौद्रं लाजचूर्णैः प्रदापयेत्|
 
ऊर्ध्वगं रक्तपित्तं तत् पीतं काले व्यपोहति||३४||
 
ऊर्ध्वगं रक्तपित्तं तत् पीतं काले व्यपोहति||३४||
 +
 
मन्दाग्नेरम्लसात्म्याय तत् साम्लमपि कल्पयेत्|
 
मन्दाग्नेरम्लसात्म्याय तत् साम्लमपि कल्पयेत्|
 
दाडिमामलकैर्विद्वानम्लार्थंचानुदापयेत्||३५||
 
दाडिमामलकैर्विद्वानम्लार्थंचानुदापयेत्||३५||
 +
 
hrībēracandanōśīramustaparpaṭakaiḥ  
 
hrībēracandanōśīramustaparpaṭakaiḥ  
 
śr̥tam|kēvalaṁ śr̥taśītaṁ vā dadyāttōyaṁ pipāsavē||31||
 
śr̥tam|kēvalaṁ śr̥taśītaṁ vā dadyāttōyaṁ pipāsavē||31||
 +
 
ūrdhvagē tarpaṇaṁ pūrvaṁ pēyāṁ pūrvamadhōgatē|
 
ūrdhvagē tarpaṇaṁ pūrvaṁ pēyāṁ pūrvamadhōgatē|
 
kālasātmyānubandhajñō dadyāt prakr̥tikalpavit||32||
 
kālasātmyānubandhajñō dadyāt prakr̥tikalpavit||32||
 +
 
jalaṁ kharjūramr̥dvīkāmadhūkaiḥ  saparūṣakaiḥ|
 
jalaṁ kharjūramr̥dvīkāmadhūkaiḥ  saparūṣakaiḥ|
 
śr̥taśītaṁ prayōktavyaṁ tarpaṇārthē saśarkaram||33||
 
śr̥taśītaṁ prayōktavyaṁ tarpaṇārthē saśarkaram||33||
 +
 
tarpaṇaṁ saghr̥takṣaudraṁ lājacūrṇaiḥ  pradāpayēt|
 
tarpaṇaṁ saghr̥takṣaudraṁ lājacūrṇaiḥ  pradāpayēt|
 
ūrdhvagaṁ raktapittaṁ tat pītaṁ kālē vyapōhati||34||
 
ūrdhvagaṁ raktapittaṁ tat pītaṁ kālē vyapōhati||34||
 +
 
mandāgnēramlasātmyāya tat sāmlamapi kalpayēt|
 
mandāgnēramlasātmyāya tat sāmlamapi kalpayēt|
 
dāḍimāmalakairvidvānamlārthaṁ cānudāpayēt||35||
 
dāḍimāmalakairvidvānamlārthaṁ cānudāpayēt||35||
 +
 
hrIberacandanoshIramustaparpaTakaiH shRutam|  
 
hrIberacandanoshIramustaparpaTakaiH shRutam|  
 
kevalaM shRutashItaM vA dadyAttoyaM pipAsave||31||  
 
kevalaM shRutashItaM vA dadyAttoyaM pipAsave||31||  
 +
 
Urdhvage tarpaNaM pUrvaM peyAM pUrvamadhogate|  
 
Urdhvage tarpaNaM pUrvaM peyAM pUrvamadhogate|  
 
kAlasAtmyAnubandhaj~jo dadyAt prakRutikalpavit||32||  
 
kAlasAtmyAnubandhaj~jo dadyAt prakRutikalpavit||32||  
 +
 
jalaM kharjUramRudvIkAmadhUkaiH saparUShakaiH|  
 
jalaM kharjUramRudvIkAmadhUkaiH saparUShakaiH|  
 
shRutashItaM prayoktavyaM tarpaNArthe sasharkaram||33||  
 
shRutashItaM prayoktavyaM tarpaNArthe sasharkaram||33||  
 +
 
tarpaNaM saghRutakShaudraM lAjacUrNaiH pradApayet|  
 
tarpaNaM saghRutakShaudraM lAjacUrNaiH pradApayet|  
 
UrdhvagaM raktapittaM tat pItaM kAle vyapohati||34||  
 
UrdhvagaM raktapittaM tat pItaM kAle vyapohati||34||  
 +
 
mandAgneramlasAtmyAya tat sAmlamapi kalpayet|  
 
mandAgneramlasAtmyAya tat sAmlamapi kalpayet|  
 
dADimAmalakairvidvAnamlArthaM [8] cAnudApayet||35||
 
dADimAmalakairvidvAnamlArthaM [8] cAnudApayet||35||
The patient who feels thirsty should be given water boiled with hribera, chandana, ushira, musta and parpataka or only cooled boiled water. One having knowledge of constitution and preparation should prescribe saturating drink in upward movement of raktapitta and liquid gruel in the downward one considering time, suitability and association of doshas. For saturation, water boiled with kharjura (date), mridvika (fruit), madhuka (dry flowers) and parushaka (fruit) and cooled along with sugar.    
+
 
Powder of parched paddy mixed with ghee and honey makes a good saturating preparation which, if taken timely, alleviates the upward movement of raktapitta. The saturating preparation may be soured with pomegranates and amalaka fruits in persons having poor digestion and suited to sour things.(31-35)
+
The patient who feels thirsty should be given water boiled with ''hribera, chandana, ushira, musta'' and ''parpataka'' or only cooled boiled water. One having knowledge of constitution and preparation should prescribe saturating drink in upward movement of ''raktapitta'' and liquid gruel in the downward one considering time, suitability and association of ''doshas''. For saturation, water boiled with ''kharjura'' (date), ''mridvika'' (fruit), ''madhuka'' (dry flowers) and ''parushaka'' (fruit) and cooled along with sugar.
 +
 
 +
Powder of parched paddy mixed with ghee and honey makes a good saturating preparation which, if taken timely, alleviates the upward movement of ''raktapitta''. The saturating preparation may be soured with pomegranates and ''amalaka'' fruits in persons having poor digestion and suited to sour things.[31-35]
    
==== Diet advised in rakta-pitta ====
 
==== Diet advised in rakta-pitta ====

Navigation menu