Changes

Jump to navigation Jump to search
Line 629: Line 629:  
यष्ट्याह्वयस्याष्टपलेन  सिद्धं पयः शताह्वाफलपिप्पलीभिः|  
 
यष्ट्याह्वयस्याष्टपलेन  सिद्धं पयः शताह्वाफलपिप्पलीभिः|  
 
युक्तं ससर्पिर्मधु वातरक्तवैस्वर्यवीसर्पहितो निरूहः||४६||  
 
युक्तं ससर्पिर्मधु वातरक्तवैस्वर्यवीसर्पहितो निरूहः||४६||  
 +
 
यष्ट्याह्वलोध्राभयचन्दनैश्च शृतं पयोऽग्र्यं कमलोत्पलैश्च|  
 
यष्ट्याह्वलोध्राभयचन्दनैश्च शृतं पयोऽग्र्यं कमलोत्पलैश्च|  
 
सशर्करं क्षौद्रयुतं सुशीतं पित्तामयान् हन्ति सजीवनीयम्||४७||  
 
सशर्करं क्षौद्रयुतं सुशीतं पित्तामयान् हन्ति सजीवनीयम्||४७||  
Line 634: Line 635:  
yaṣṭyāhvayasyāṣṭapalēna  siddhaṁ payaḥ śatāhvāphalapippalībhiḥ|  
 
yaṣṭyāhvayasyāṣṭapalēna  siddhaṁ payaḥ śatāhvāphalapippalībhiḥ|  
 
yuktaṁ sasarpirmadhu vātaraktavaisvaryavīsarpahitō nirūhaḥ||46||  
 
yuktaṁ sasarpirmadhu vātaraktavaisvaryavīsarpahitō nirūhaḥ||46||  
 +
 
yaṣṭyāhvalōdhrābhayacandanaiśca śr̥taṁ payō'gryaṁ kamalōtpalaiśca|  
 
yaṣṭyāhvalōdhrābhayacandanaiśca śr̥taṁ payō'gryaṁ kamalōtpalaiśca|  
 
saśarkaraṁ kṣaudrayutaṁ suśītaṁ pittāmayān hanti sajīvanīyam||47||  
 
saśarkaraṁ kṣaudrayutaṁ suśītaṁ pittāmayān hanti sajīvanīyam||47||  
Line 639: Line 641:  
yaShTyAhvayasyAShTapalena  siddhaM payaH shatAhvAphalapippalIbhiH|  
 
yaShTyAhvayasyAShTapalena  siddhaM payaH shatAhvAphalapippalIbhiH|  
 
yuktaM sasarpirmadhu vAtaraktavaisvaryavIsarpahito nirUhaH||46||  
 
yuktaM sasarpirmadhu vAtaraktavaisvaryavIsarpahito nirUhaH||46||  
 +
 
yaShTyAhvalodhrAbhayacandanaishca shRutaM payo~agryaM kamalotpalaishca|  
 
yaShTyAhvalodhrAbhayacandanaishca shRutaM payo~agryaM kamalotpalaishca|  
 
sasharkaraM kShaudrayutaM sushItaM pittAmayAn hanti sajIvanIyam||47||  
 
sasharkaraM kShaudrayutaM sushItaM pittAmayAn hanti sajIvanIyam||47||  
Line 649: Line 652:  
Kvātha dravya: kshīrapākārtha kalka dravya- yashţi, lodhra, uśīra, chandana, padma, utpala 4 Prasruta
 
Kvātha dravya: kshīrapākārtha kalka dravya- yashţi, lodhra, uśīra, chandana, padma, utpala 4 Prasruta
 
Āvāpa–sharkarā
 
Āvāpa–sharkarā
Guņa- Pitta roga nāshaka(46-47)
+
Guņa- Pitta roga nāshaka[46-47]
    
द्विकार्षिकाश्चन्दनपद्मकर्धियष्ट्याह्वरास्नावृषसारिवाश्च|  
 
द्विकार्षिकाश्चन्दनपद्मकर्धियष्ट्याह्वरास्नावृषसारिवाश्च|  
 
सलोध्रमञ्जिष्ठमथाप्यनन्ताबलास्थिरादितृणपञ्चमूलम्  ||४८||  
 
सलोध्रमञ्जिष्ठमथाप्यनन्ताबलास्थिरादितृणपञ्चमूलम्  ||४८||  
 +
 
तोये समुत्क्वाथ्य रसेन तेन शृतं पयोऽर्धाढकमम्बुहीनम्|  
 
तोये समुत्क्वाथ्य रसेन तेन शृतं पयोऽर्धाढकमम्बुहीनम्|  
 
जीवन्तिमेदर्धिशतावरीभिर्वीराद्विकाकोलिकशेरुकाभिः||४९||  
 
जीवन्तिमेदर्धिशतावरीभिर्वीराद्विकाकोलिकशेरुकाभिः||४९||  
 +
 
सितोपलाजीवकपद्मरेणु प्रपौण्डरीकैः कमलोत्पलैश्च|  
 
सितोपलाजीवकपद्मरेणु प्रपौण्डरीकैः कमलोत्पलैश्च|  
 
लोध्रात्मगुप्तामधुकैर्विदारीमुञ्जातकैः केशरचन्दनैश्च||५०||  
 
लोध्रात्मगुप्तामधुकैर्विदारीमुञ्जातकैः केशरचन्दनैश्च||५०||  
 +
 
पिष्टैर्घृतक्षौद्रयुतैर्निरूहं ससैन्धवं शीतलमेव दद्यात्|  
 
पिष्टैर्घृतक्षौद्रयुतैर्निरूहं ससैन्धवं शीतलमेव दद्यात्|  
 
प्रत्यागते धन्वरसेन शालीन् क्षीरेण वाऽद्यात् परिषिक्तगात्रः||५१||  
 
प्रत्यागते धन्वरसेन शालीन् क्षीरेण वाऽद्यात् परिषिक्तगात्रः||५१||  
 +
 
दाहातिसारप्रदरास्रपित्तहृत्पाण्डुरोगान् विषमज्वरं च|  
 
दाहातिसारप्रदरास्रपित्तहृत्पाण्डुरोगान् विषमज्वरं च|  
 
सगुल्ममूत्रग्रहकामलादीन् सर्वामयान् पित्तकृतान्निहन्ति||५२||  
 
सगुल्ममूत्रग्रहकामलादीन् सर्वामयान् पित्तकृतान्निहन्ति||५२||  
Line 664: Line 671:  
dvikārṣikāścandanapadmakardhiyaṣṭyāhvarāsnāvr̥ṣasārivāśca|  
 
dvikārṣikāścandanapadmakardhiyaṣṭyāhvarāsnāvr̥ṣasārivāśca|  
 
salōdhramañjiṣṭhamathāpyanantābalāsthirāditr̥ṇapañcamūlam  ||48||  
 
salōdhramañjiṣṭhamathāpyanantābalāsthirāditr̥ṇapañcamūlam  ||48||  
 +
 
tōyē samutkvāthya rasēna tēna śr̥taṁ payō'rdhāḍhakamambuhīnam|  
 
tōyē samutkvāthya rasēna tēna śr̥taṁ payō'rdhāḍhakamambuhīnam|  
 
jīvantimēdardhiśatāvarībhirvīrādvikākōlikaśērukābhiḥ||49||  
 
jīvantimēdardhiśatāvarībhirvīrādvikākōlikaśērukābhiḥ||49||  
 +
 
sitōpalājīvakapadmarēṇu prapauṇḍarīkaiḥ kamalōtpalaiśca|  
 
sitōpalājīvakapadmarēṇu prapauṇḍarīkaiḥ kamalōtpalaiśca|  
 
lōdhrātmaguptāmadhukairvidārīmuñjātakaiḥ kēśaracandanaiśca||50||  
 
lōdhrātmaguptāmadhukairvidārīmuñjātakaiḥ kēśaracandanaiśca||50||  
 +
 
piṣṭairghr̥takṣaudrayutairnirūhaṁ sasaindhavaṁ śītalamēva dadyāt|  
 
piṣṭairghr̥takṣaudrayutairnirūhaṁ sasaindhavaṁ śītalamēva dadyāt|  
 
pratyāgatē dhanvarasēna śālīn kṣīrēṇa vā'dyāt pariṣiktagātraḥ||51||  
 
pratyāgatē dhanvarasēna śālīn kṣīrēṇa vā'dyāt pariṣiktagātraḥ||51||  
 +
 
dāhātisārapradarāsrapittahr̥tpāṇḍurōgān viṣamajvaraṁ ca|  
 
dāhātisārapradarāsrapittahr̥tpāṇḍurōgān viṣamajvaraṁ ca|  
 
sagulmamūtragrahakāmalādīn sarvāmayān pittakr̥tānnihanti||52||  
 
sagulmamūtragrahakāmalādīn sarvāmayān pittakr̥tānnihanti||52||  
Line 675: Line 686:  
dvikArShikAshcandanapadmakardhiyaShTyAhvarAsnAvRuShasArivAshca|  
 
dvikArShikAshcandanapadmakardhiyaShTyAhvarAsnAvRuShasArivAshca|  
 
salodhrama~jjiShThamathApyanantAbalAsthirAditRuNapa~jcamUlam  ||48||  
 
salodhrama~jjiShThamathApyanantAbalAsthirAditRuNapa~jcamUlam  ||48||  
 +
 
toye samutkvAthya rasena tena shRutaM payo~ardhADhakamambuhInam|  
 
toye samutkvAthya rasena tena shRutaM payo~ardhADhakamambuhInam|  
 
jIvantimedardhishatAvarIbhirvIrAdvikAkolikasherukAbhiH||49||  
 
jIvantimedardhishatAvarIbhirvIrAdvikAkolikasherukAbhiH||49||  
 +
 
sitopalAjIvakapadmareNu prapauNDarIkaiH kamalotpalaishca|  
 
sitopalAjIvakapadmareNu prapauNDarIkaiH kamalotpalaishca|  
 
lodhrAtmaguptAmadhukairvidArImu~jjAtakaiH kesharacandanaishca||50||  
 
lodhrAtmaguptAmadhukairvidArImu~jjAtakaiH kesharacandanaishca||50||  
 +
 
piShTairghRutakShaudrayutairnirUhaM sasaindhavaM shItalameva dadyAt|  
 
piShTairghRutakShaudrayutairnirUhaM sasaindhavaM shItalameva dadyAt|  
 
pratyAgate dhanvarasena shAlIn kShIreNa vA~adyAt pariShiktagAtraH||51||  
 
pratyAgate dhanvarasena shAlIn kShIreNa vA~adyAt pariShiktagAtraH||51||  
 +
 
dAhAtisArapradarAsrapittahRutpANDurogAn viShamajvaraM ca|  
 
dAhAtisArapradarAsrapittahRutpANDurogAn viShamajvaraM ca|  
 
sagulmamUtragrahakAmalAdIn sarvAmayAn pittakRutAnnihanti||52||  
 
sagulmamUtragrahakAmalAdIn sarvAmayAn pittakRutAnnihanti||52||  
 +
 
Dravya Dose  
 
Dravya Dose  
 
Madhu 2 Madhu-prasruta
 
Madhu 2 Madhu-prasruta
 
Saindhava 1 Karsha
 
Saindhava 1 Karsha
 
Sneha-ghrita 2  Prasruta
 
Sneha-ghrita 2  Prasruta
Kalka dravya- jivanti, meda, vriddhi, shatavari, kshiravidari, kakoli, kasheru, mishri, jivaka, kamala kesara, punďarīka kāshţha, rakta kamala, nīla kamala, atmaguptā, yashţi,vidārikanda, munjātaka, nāgakeśara, chandana 1 Prasruta  
+
 
 +
''Kalka dravya- jivanti, meda, vriddhi, shatavari, kshiravidari, kakoli, kasheru, mishri, jivaka, kamala kesara, punďarika kashtha, rakta kamala, neela kamala, atmagupta, yashţi,vidārikanda, munjātaka, nagakeshara, Chandana,'' one Prasruta  
 +
 
 
Kvātha dravya- chandana, padmakāshţha, vriddhi, yashţi, rāsnā, vāsā, anantamūla, lodhra, manjishţhā, anantā, balāmūla, sthirādi varga, truņapancamūla (2 tolā each) jala-8 parts; reduced to 1/4thkshīra-½ aďhaka; boiled till kshīrāvaśesha. 4 Prasruta
 
Kvātha dravya- chandana, padmakāshţha, vriddhi, yashţi, rāsnā, vāsā, anantamūla, lodhra, manjishţhā, anantā, balāmūla, sthirādi varga, truņapancamūla (2 tolā each) jala-8 parts; reduced to 1/4thkshīra-½ aďhaka; boiled till kshīrāvaśesha. 4 Prasruta
Guņa- destroys dāha, atisāra, pradara, raktapitta, hrodroga, pānďu roga, vishama jwara, gulma, mūtrakricchra, kāmalā and pittaja vikāra.(48-52)
+
Guņa- destroys dāha, atisāra, pradara, raktapitta, hrodroga, pānďu roga, vishama jwara, gulma, mūtrakricchra, kāmalā and pittaja vikāra.[48-52]
    
द्राक्षादिकाश्मर्यमधूकसेव्यैः ससारिवाचन्दनशीतपाक्यैः|  
 
द्राक्षादिकाश्मर्यमधूकसेव्यैः ससारिवाचन्दनशीतपाक्यैः|  

Navigation menu