Changes

Jump to navigation Jump to search
2,708 bytes added ,  07:29, 24 December 2019
no edit summary
Line 1: Line 1:  +
{{#seo:
 +
|title=Vyadhita Rupiya Vimana
 +
|titlemode=append
 +
|keywords=Vyadhita Roopiya, Guru Vyadhita, Sattvabala, Laghu Vyadhita, Krimi, Shleshmika, Purishaja, Raktaja, Nidana Parivarjan, Apakarshan, Prakritivighta, Parasites, worms, response of patient to disease, micro-organisms
 +
|description=Vimana Sthana Chapter 7. Types of patients and organisms affecting Human Body
 +
}}
 +
 
<big>'''Vimana Sthana Chapter 7. Types of patients and organisms affecting Human Body '''</big>
 
<big>'''Vimana Sthana Chapter 7. Types of patients and organisms affecting Human Body '''</big>
   Line 41: Line 48:  
=== Sanskrit Text, Transliteration and English Translation ===
 
=== Sanskrit Text, Transliteration and English Translation ===
    +
<div class="mw-collapsible mw-collapsed">
    
अथातो व्याधितरूपीयं विमानं व्याख्यास्यामः||१||  
 
अथातो व्याधितरूपीयं विमानं व्याख्यास्यामः||१||  
   −
इति ह स्माह भगवानात्रेयः||२||athātō vyādhitarūpīyaṁ vimānaṁ vyākhyāsyāmaḥ||1||  
+
इति ह स्माह भगवानात्रेयः||२||
 +
<div class="mw-collapsible-content">
 +
 
 +
athātō vyādhitarūpīyaṁ vimānaṁ vyākhyāsyāmaḥ||1||  
    
iti ha smāha bhagavānātrēyaḥ||2||
 
iti ha smāha bhagavānātrēyaḥ||2||
Line 51: Line 62:     
iti ha smAha bhagavAnAtreyaH||2||
 
iti ha smAha bhagavAnAtreyaH||2||
 +
</div></div>
    
We shall now expound the chapter on “Determination of the specific characteristics of different types of patients”. Thus said Lord Atreya. [1-2]
 
We shall now expound the chapter on “Determination of the specific characteristics of different types of patients”. Thus said Lord Atreya. [1-2]
    
==== Two types of patients based on severity of disease and clinical presentation ====
 
==== Two types of patients based on severity of disease and clinical presentation ====
 +
<div class="mw-collapsible mw-collapsed">
    
इह खलु द्वौ पुरुषौ व्याधितरूपौ भवतः- गुरुव्याधितः, लघुव्याधितश्च| तत्र- गुरुव्याधित एकः सत्त्वबलशरीरसम्पदुपेतत्वाल्लघुव्याधित इव दृश्यते, लघुव्याधितोऽपरः सत्त्वादीनामधमत्वाद्गुरुव्याधित इव दृश्यते| तयोरकुशलाः केवलं चक्षुषैव रूपंदृष्ट्वाऽध्यवस्यन्तो व्याधिगुरुलाघवे विप्रतिपद्यन्ते||३||
 
इह खलु द्वौ पुरुषौ व्याधितरूपौ भवतः- गुरुव्याधितः, लघुव्याधितश्च| तत्र- गुरुव्याधित एकः सत्त्वबलशरीरसम्पदुपेतत्वाल्लघुव्याधित इव दृश्यते, लघुव्याधितोऽपरः सत्त्वादीनामधमत्वाद्गुरुव्याधित इव दृश्यते| तयोरकुशलाः केवलं चक्षुषैव रूपंदृष्ट्वाऽध्यवस्यन्तो व्याधिगुरुलाघवे विप्रतिपद्यन्ते||३||
 +
<div class="mw-collapsible-content">
    
iha khalu dvau puruṣau vyādhitarūpau bhavataḥ- guruvyādhitaḥ, laghuvyādhitaśca|  
 
iha khalu dvau puruṣau vyādhitarūpau bhavataḥ- guruvyādhitaḥ, laghuvyādhitaśca|  
Line 63: Line 77:     
iha khalu dvau puruShau vyAdhitarUpau bhavataH- guruvyAdhitaH, laghuvyAdhitashca | tatra- guruvyAdhita ekaH sattvabalasharIrasampadupetatvAllaghuvyAdhita iva dRushyate, laghuvyAdhito~aparaH sattvAdInAmadhamatvAdguruvyAdhita  iva dRushyate | tayorakushalAH kevalaM cakShuShaiva rUpaM dRuShTvA~adhyavasyanto vyAdhigurulAghave vipratipadyante ||3||
 
iha khalu dvau puruShau vyAdhitarUpau bhavataH- guruvyAdhitaH, laghuvyAdhitashca | tatra- guruvyAdhita ekaH sattvabalasharIrasampadupetatvAllaghuvyAdhita iva dRushyate, laghuvyAdhito~aparaH sattvAdInAmadhamatvAdguruvyAdhita  iva dRushyate | tayorakushalAH kevalaM cakShuShaiva rUpaM dRuShTvA~adhyavasyanto vyAdhigurulAghave vipratipadyante ||3||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
There are two types of individuals having disease i.e. one with serious illness and other from mild disease. However, one who may be suffering from a severe disease but due to strong mental and physical constitution may project himself/herself to be suffering from a mild disease. The other one is that who may be suffering from a mild disorder but gives the impression of suffering from a severe disorder. The physicians who are not well versed in this regard fail to diagnose properly mild and severe stage of disease, merely on the basis of observation of symptoms.[3]
 
There are two types of individuals having disease i.e. one with serious illness and other from mild disease. However, one who may be suffering from a severe disease but due to strong mental and physical constitution may project himself/herself to be suffering from a mild disease. The other one is that who may be suffering from a mild disorder but gives the impression of suffering from a severe disorder. The physicians who are not well versed in this regard fail to diagnose properly mild and severe stage of disease, merely on the basis of observation of symptoms.[3]
Line 68: Line 84:     
==== Consequence of improper diagnosis ====
 
==== Consequence of improper diagnosis ====
 +
<div class="mw-collapsible mw-collapsed">
    
नहि ज्ञानावयवेन कृत्स्ने ज्ञेये विज्ञानमुत्पद्यते| विप्रतिपन्नास्तु खलु रोगज्ञाने उपक्रमयुक्तिज्ञाने चापि विप्रतिपद्यन्ते | ते यदा गुरुव्याधितं लघुव्याधितरूपमासादयन्ति, तदा तमल्पदोषं मत्वा संशोधनकालेऽस्मै मृदु संशोधनं प्रयच्छन्तो भूय एवास्य दोषानुदीरयन्ति|  यदा तु लघुव्याधितं गुरुव्याधितरूपमासादयन्ति,  तदा तं महादोषं मत्वा संशोधनकालेऽस्मै तीक्ष्णं संशोधनं प्रयच्छन्तो दोषानतिनिर्हृत्य शरीरमस्य क्षिण्वन्ति|  एवमवयवेन ज्ञानस्य कृत्स्ने ज्ञेये ज्ञानमभिमन्यमानाः परिस्खलन्ति|  विदितवेदितव्यास्तु भिषजः सर्वं सर्वथा यथासम्भवं परीक्ष्यं परीक्ष्याध्यवस्यन्तो न क्वचिदपि विप्रतिपद्यन्ते, यथेष्टमर्थमभिनिर्वर्तयन्ति चेति ||४||
 
नहि ज्ञानावयवेन कृत्स्ने ज्ञेये विज्ञानमुत्पद्यते| विप्रतिपन्नास्तु खलु रोगज्ञाने उपक्रमयुक्तिज्ञाने चापि विप्रतिपद्यन्ते | ते यदा गुरुव्याधितं लघुव्याधितरूपमासादयन्ति, तदा तमल्पदोषं मत्वा संशोधनकालेऽस्मै मृदु संशोधनं प्रयच्छन्तो भूय एवास्य दोषानुदीरयन्ति|  यदा तु लघुव्याधितं गुरुव्याधितरूपमासादयन्ति,  तदा तं महादोषं मत्वा संशोधनकालेऽस्मै तीक्ष्णं संशोधनं प्रयच्छन्तो दोषानतिनिर्हृत्य शरीरमस्य क्षिण्वन्ति|  एवमवयवेन ज्ञानस्य कृत्स्ने ज्ञेये ज्ञानमभिमन्यमानाः परिस्खलन्ति|  विदितवेदितव्यास्तु भिषजः सर्वं सर्वथा यथासम्भवं परीक्ष्यं परीक्ष्याध्यवस्यन्तो न क्वचिदपि विप्रतिपद्यन्ते, यथेष्टमर्थमभिनिर्वर्तयन्ति चेति ||४||
 +
<div class="mw-collapsible-content">
    
nahi jñānāvayavēna kr̥tsnē jñēyē vijñānamutpadyatē|  
 
nahi jñānāvayavēna kr̥tsnē jñēyē vijñānamutpadyatē|  
Line 79: Line 97:     
nahi j~jAnAvayavena kRutsne j~jeye vij~jAnamutpadyate | vipratipannAstu khalu rogaj~jAne upakramayuktij~jAne cApi vipratipadyante | te yadA guruvyAdhitaM laghuvyAdhitarUpamAsAdayanti, tadA tamalpadoShaM matvA saMshodhanakAle~asmai mRudu saMshodhanaM prayacchanto bhUya evAsya doShAnudIrayanti | yadA tu laghuvyAdhitaM guruvyAdhitarUpamAsAdayanti, tadA taM mahAdoShaM matvA saMshodhanakAle~asmai tIkShNaM saMshodhanaM prayacchanto doShAnatinirhRutya sharIramasya kShiNvanti | evamavayavena j~jAnasya kRutsne j~jeye j~jAnamabhimanyamAnAH pariskhalanti | viditaveditavyAstu bhiShajaH sarvaM sarvathA yathAsambhavaM parIkShyaM parIkShyAdhyavasyanto na kvacidapi vipratipadyante, yatheShTamarthamabhinirvartayanti ceti ||4||
 
nahi j~jAnAvayavena kRutsne j~jeye vij~jAnamutpadyate | vipratipannAstu khalu rogaj~jAne upakramayuktij~jAne cApi vipratipadyante | te yadA guruvyAdhitaM laghuvyAdhitarUpamAsAdayanti, tadA tamalpadoShaM matvA saMshodhanakAle~asmai mRudu saMshodhanaM prayacchanto bhUya evAsya doShAnudIrayanti | yadA tu laghuvyAdhitaM guruvyAdhitarUpamAsAdayanti, tadA taM mahAdoShaM matvA saMshodhanakAle~asmai tIkShNaM saMshodhanaM prayacchanto doShAnatinirhRutya sharIramasya kShiNvanti | evamavayavena j~jAnasya kRutsne j~jeye j~jAnamabhimanyamAnAH pariskhalanti | viditaveditavyAstu bhiShajaH sarvaM sarvathA yathAsambhavaM parIkShyaM parIkShyAdhyavasyanto na kvacidapi vipratipadyante, yatheShTamarthamabhinirvartayanti ceti ||4||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
A partial knowledge of any subject does not provide thorough understanding of the entire scientific concept. Those who fail to diagnose a case properly, also fail to prescribe a rational remedy for the same. For instance, when they consider the severely ill person having mild disease and, administer mild evacuative drug which fails to expel (''udeerana'') out ''doshas''. Similarly, when they consider mildly ill patient to have severe disease and administer strong evacuative drug which eliminates the ''doshas'' excessively causing weakness in the body. Thus those who regard the partial knowledge as sufficient to provide complete understanding of the entire object, fail in their pursuit. On the other hand, the physicians who have thorough knowledge from all aspects and take action after examining the entire situation by all means as far as possible they achieve the desired objective.[4]
 
A partial knowledge of any subject does not provide thorough understanding of the entire scientific concept. Those who fail to diagnose a case properly, also fail to prescribe a rational remedy for the same. For instance, when they consider the severely ill person having mild disease and, administer mild evacuative drug which fails to expel (''udeerana'') out ''doshas''. Similarly, when they consider mildly ill patient to have severe disease and administer strong evacuative drug which eliminates the ''doshas'' excessively causing weakness in the body. Thus those who regard the partial knowledge as sufficient to provide complete understanding of the entire object, fail in their pursuit. On the other hand, the physicians who have thorough knowledge from all aspects and take action after examining the entire situation by all means as far as possible they achieve the desired objective.[4]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
भवन्ति चात्र-  
 
भवन्ति चात्र-  
 
सत्त्वादीनां विकल्पेन व्याधिरूपमथातुरे|   
 
सत्त्वादीनां विकल्पेन व्याधिरूपमथातुरे|   
Line 91: Line 113:  
प्राज्ञास्तु सर्वमाज्ञाय परीक्ष्यमिह सर्वथा |  
 
प्राज्ञास्तु सर्वमाज्ञाय परीक्ष्यमिह सर्वथा |  
 
न स्खलन्ति प्रयोगेषु भेषजानां कदाचन ||७|
 
न स्खलन्ति प्रयोगेषु भेषजानां कदाचन ||७|
 +
<div class="mw-collapsible-content">
    
bhavanti cātra-  
 
bhavanti cātra-  
Line 111: Line 134:  
prAj~jAstu sarvamAj~jAya parIkShyamiha sarvathA |
 
prAj~jAstu sarvamAj~jAya parIkShyamiha sarvathA |
 
na skhalanti prayogeShu bheShajAnAM kadAcana ||7||
 
na skhalanti prayogeShu bheShajAnAM kadAcana ||7||
 +
</div></div>
    
Here are the verses,
 
Here are the verses,
Line 116: Line 140:  
The inexperienced physicians may wrongly diagnose the severity of the disease by seeing only the appearance of the patient having psychic disorder. These ignorant ones, by administering improper remedies, cause end of the patient or severe misery to the patient. The learned ones, (on the other hand), after examining the patient by all means never commit mistakes in administration of remedial measure. [5-7]
 
The inexperienced physicians may wrongly diagnose the severity of the disease by seeing only the appearance of the patient having psychic disorder. These ignorant ones, by administering improper remedies, cause end of the patient or severe misery to the patient. The learned ones, (on the other hand), after examining the patient by all means never commit mistakes in administration of remedial measure. [5-7]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
इति व्याधितरूपाधिकारे व्याधितरूपसङ्ख्याग्रसम्भवं व्याधितरूपहेतुविप्रतिपत्तौ कारणं सापवादं सम्प्रतिपत्तिकारणं चानपवादं निशम्य, भगवन्तमात्रेयमग्निवेशोऽतः परंसर्वक्रिमीणां पुरीष संश्रयाणां समुत्थानस्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषान्पपच्छोपसङ्गृह्य पादौ ||८||
 
इति व्याधितरूपाधिकारे व्याधितरूपसङ्ख्याग्रसम्भवं व्याधितरूपहेतुविप्रतिपत्तौ कारणं सापवादं सम्प्रतिपत्तिकारणं चानपवादं निशम्य, भगवन्तमात्रेयमग्निवेशोऽतः परंसर्वक्रिमीणां पुरीष संश्रयाणां समुत्थानस्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषान्पपच्छोपसङ्गृह्य पादौ ||८||
 +
<div class="mw-collapsible-content">
    
iti vyādhitarūpādhikārē vyādhitarūpasaṅkhyāgrasambhavaṁ vyādhitarūpahētuvipratipattau kāraṇaṁsāpavādaṁ sampratipattikāraṇaṁ cānapavādaṁ niśamya, bhagavantamātrēyamagnivēśō'taḥ paraṁsarvakrimīṇāṁ purīṣasaṁśrayāṇāṁ samutthānasthānasaṁsthānavarṇanāmaprabhāvacikitsitaviśēṣānpapracchōpasaṅgr̥hya pādau||8||
 
iti vyādhitarūpādhikārē vyādhitarūpasaṅkhyāgrasambhavaṁ vyādhitarūpahētuvipratipattau kāraṇaṁsāpavādaṁ sampratipattikāraṇaṁ cānapavādaṁ niśamya, bhagavantamātrēyamagnivēśō'taḥ paraṁsarvakrimīṇāṁ purīṣasaṁśrayāṇāṁ samutthānasthānasaṁsthānavarṇanāmaprabhāvacikitsitaviśēṣānpapracchōpasaṅgr̥hya pādau||8||
    
iti vyAdhitarUpAdhikAre vyAdhitarUpasa~gkhyAgrasambhavaM vyAdhitarUpahetuvipratipattau kAraNaM sApavAdaM sampratipattikAraNaM cAnapavAdaM nishamya, bhagavantamAtreyamagnivesho~ataH paraM sarvakrimINAM purIShasaMshrayANAM samutthAnasthAnasaMsthAnavarNanAmaprabhAvacikitsitavisheShAn papacchopasa~ggRuhya pAdau ||8||
 
iti vyAdhitarUpAdhikAre vyAdhitarUpasa~gkhyAgrasambhavaM vyAdhitarUpahetuvipratipattau kAraNaM sApavAdaM sampratipattikAraNaM cAnapavAdaM nishamya, bhagavantamAtreyamagnivesho~ataH paraM sarvakrimINAM purIShasaMshrayANAM samutthAnasthAnasaMsthAnavarNanAmaprabhAvacikitsitavisheShAn papacchopasa~ggRuhya pAdau ||8||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
After the proper knowledge regarding the classification of patients on the basis of their psychological and physical strength and its consequences in proper diagnosis and treatment resulting in success or failure of physician, bowing on the feet of worshipful Atreya, Agnivesha put query about all parasites inhabiting in the ''purisha'' (feces) of persons in respect of their etiology, habitat, morphological varieties, color, nomenclature, pathogenesis and treatment.[8]
 
After the proper knowledge regarding the classification of patients on the basis of their psychological and physical strength and its consequences in proper diagnosis and treatment resulting in success or failure of physician, bowing on the feet of worshipful Atreya, Agnivesha put query about all parasites inhabiting in the ''purisha'' (feces) of persons in respect of their etiology, habitat, morphological varieties, color, nomenclature, pathogenesis and treatment.[8]
Line 126: Line 155:     
==== Types of ''krimi'' ====
 
==== Types of ''krimi'' ====
 +
<div class="mw-collapsible mw-collapsed">
    
अथास्मै प्रोवाच भगवानात्रेयः- इह खल्वग्निवेश!  विंशतिविधाः क्रिमयः पूर्वमुद्दिष्टा नानाविधेन प्रविभागेनान्यत्र सहजेभ्यः; ते पुनः प्रकृतिभिर्विभज्यमानाश्चतुर्विधा भवन्ति; तद्यथा- पुरीषजाः, श्लेष्मजाः, शोणितजा, मलजाश्चेति ||९||
 
अथास्मै प्रोवाच भगवानात्रेयः- इह खल्वग्निवेश!  विंशतिविधाः क्रिमयः पूर्वमुद्दिष्टा नानाविधेन प्रविभागेनान्यत्र सहजेभ्यः; ते पुनः प्रकृतिभिर्विभज्यमानाश्चतुर्विधा भवन्ति; तद्यथा- पुरीषजाः, श्लेष्मजाः, शोणितजा, मलजाश्चेति ||९||
 +
<div class="mw-collapsible-content">
    
athāsmai prōvāca bhagavānātrēyaḥ- iha khalvagnivēśa! viṁśatividhāḥ krimayaḥ pūrvamuddiṣṭānānāvidhēna pravibhāgēnānyatra sahajēbhyaḥ; tē punaḥ prakr̥tibhirvibhajyamānāścaturvidhā bhavanti;tadyathā- purīṣajāḥ, ślēṣmajāḥ, śōṇitajā, malajāścēti||9||
 
athāsmai prōvāca bhagavānātrēyaḥ- iha khalvagnivēśa! viṁśatividhāḥ krimayaḥ pūrvamuddiṣṭānānāvidhēna pravibhāgēnānyatra sahajēbhyaḥ; tē punaḥ prakr̥tibhirvibhajyamānāścaturvidhā bhavanti;tadyathā- purīṣajāḥ, ślēṣmajāḥ, śōṇitajā, malajāścēti||9||
    
athAsmai provAca bhagavAnAtreyaH- iha khalvagnivesha! viMshatividhAH krimayaH pUrvamuddiShTA nAnAvidhena pravibhAgenAnyatra sahajebhyaH; te punaH prakRutibhirvibhajyamAnAshcaturvidhA bhavanti; tadyathA- purIShajAH, shleShmajAH, shoNitajA, malajAshceti ||9||
 
athAsmai provAca bhagavAnAtreyaH- iha khalvagnivesha! viMshatividhAH krimayaH pUrvamuddiShTA nAnAvidhena pravibhAgenAnyatra sahajebhyaH; te punaH prakRutibhirvibhajyamAnAshcaturvidhA bhavanti; tadyathA- purIShajAH, shleShmajAH, shoNitajA, malajAshceti ||9||
 +
</div></div>
    
Lord Atreya replied to him—O Agnivesha! Twenty types of pathogenic parasites have been mentioned here from various points of view, the non-pathogenic are other ones described elsewhere. They, being divided as per their source of genesis, are of four types-developing in feces, in  mucus, in blood and developing from external excreta.[9]
 
Lord Atreya replied to him—O Agnivesha! Twenty types of pathogenic parasites have been mentioned here from various points of view, the non-pathogenic are other ones described elsewhere. They, being divided as per their source of genesis, are of four types-developing in feces, in  mucus, in blood and developing from external excreta.[9]
    
==== ''Malaja krimi'' (parasites originating from excreta) ====
 
==== ''Malaja krimi'' (parasites originating from excreta) ====
 +
<div class="mw-collapsible mw-collapsed">
    
तत्र मलो बाह्यश्चाभ्यन्तरश्च | तत्र बाह्यमलजातान्मलजान्सञ्चक्ष्महे  | तेषांसमुत्थानं- मृजावर्जनं ; स्थानं- केशश्मश्रुलोमपक्ष्मवासांसि ; संस्थानम्- अणवस्तिलाकृतयो बहुपादाश्च ; वर्णः- कृष्णः, शुक्लश्च; नामानि- यूकाः, पिपीलिकाश्च; प्रभावः- कण्डूजननं, कोठपिडकाभिनिर्वर्तनं च; चिकित्सितं तु खल्वेषामपकर्षणं, मलोपघातः, मलकराणां चभावानामनुपसेवनमिति ||१०||
 
तत्र मलो बाह्यश्चाभ्यन्तरश्च | तत्र बाह्यमलजातान्मलजान्सञ्चक्ष्महे  | तेषांसमुत्थानं- मृजावर्जनं ; स्थानं- केशश्मश्रुलोमपक्ष्मवासांसि ; संस्थानम्- अणवस्तिलाकृतयो बहुपादाश्च ; वर्णः- कृष्णः, शुक्लश्च; नामानि- यूकाः, पिपीलिकाश्च; प्रभावः- कण्डूजननं, कोठपिडकाभिनिर्वर्तनं च; चिकित्सितं तु खल्वेषामपकर्षणं, मलोपघातः, मलकराणां चभावानामनुपसेवनमिति ||१०||
 +
<div class="mw-collapsible-content">
    
tatra malō bāhyaścābhyantaraśca|  
 
tatra malō bāhyaścābhyantaraśca|  
Line 144: Line 178:     
tatra malo bAhyashcAbhyantarashca | tatra bAhyamalajAtAn malajAn sa~jcakShmahe  | teShAM samutthAnaM- mRujAvarjanaM; sthAnaM- keshashmashrulomapakShmavAsAMsi; saMsthAnam- aNavastilAkRutayo bahupAdAshca; varNaH- kRuShNaH, shuklashca; nAmAni- yUkAH, pipIlikAshca; prabhAvaH- kaNDUjananaM, koThapiDakAbhinirvartanaM ca; cikitsitaM tu khalveShAmapakarShaNaM, malopaghAtaH, malakarANAM ca bhAvAnAmanupasevanamiti ||10||
 
tatra malo bAhyashcAbhyantarashca | tatra bAhyamalajAtAn malajAn sa~jcakShmahe  | teShAM samutthAnaM- mRujAvarjanaM; sthAnaM- keshashmashrulomapakShmavAsAMsi; saMsthAnam- aNavastilAkRutayo bahupAdAshca; varNaH- kRuShNaH, shuklashca; nAmAni- yUkAH, pipIlikAshca; prabhAvaH- kaNDUjananaM, koThapiDakAbhinirvartanaM ca; cikitsitaM tu khalveShAmapakarShaNaM, malopaghAtaH, malakarANAM ca bhAvAnAmanupasevanamiti ||10||
 +
</div></div>
    
Excreta are of two types-external and internal. Here the word ''malaja'' means parasites growing due to external excreta. Their etiological factor is lack of cleanliness of the body.
 
Excreta are of two types-external and internal. Here the word ''malaja'' means parasites growing due to external excreta. Their etiological factor is lack of cleanliness of the body.
Line 160: Line 195:     
==== ''Shonitaja krimi'' (parasites in blood) ====
 
==== ''Shonitaja krimi'' (parasites in blood) ====
 +
<div class="mw-collapsible mw-collapsed">
    
शोणितजानां तु खलु कुष्ठैः समानं समुत्थानं ; स्थानं- रक्तवाहिन्यो धमन्यः; संस्थानम्- अणवो वृत्ताश्चापादाश्च, सूक्ष्मत्वाच्चैके भवन्त्यदृश्याः; वर्णः- ताम्रः; नामानि- केशादा, लोमादा, लोमद्वीपाः, सौरसा, औडुम्बरा, जन्तुमातरश्चेति; प्रभावः- केशश्मश्रुनखलोमपक्ष्मापध्वंसः, व्रणगतानां च हर्षकण्डूतोदसंसर्पणानि, अतिवृद्धानां च त्वक्सिरास्नायुमांसतरुणास्थिभक्षणमिति; चिकित्सितमप्येषां कुष्ठैः समानं, तदुत्तरकालमुपदेक्ष्यामः ||११||
 
शोणितजानां तु खलु कुष्ठैः समानं समुत्थानं ; स्थानं- रक्तवाहिन्यो धमन्यः; संस्थानम्- अणवो वृत्ताश्चापादाश्च, सूक्ष्मत्वाच्चैके भवन्त्यदृश्याः; वर्णः- ताम्रः; नामानि- केशादा, लोमादा, लोमद्वीपाः, सौरसा, औडुम्बरा, जन्तुमातरश्चेति; प्रभावः- केशश्मश्रुनखलोमपक्ष्मापध्वंसः, व्रणगतानां च हर्षकण्डूतोदसंसर्पणानि, अतिवृद्धानां च त्वक्सिरास्नायुमांसतरुणास्थिभक्षणमिति; चिकित्सितमप्येषां कुष्ठैः समानं, तदुत्तरकालमुपदेक्ष्यामः ||११||
 +
<div class="mw-collapsible-content">
    
śōṇitajānāṁ tu khalu kuṣṭhaiḥ samānaṁ samutthānaṁ; sthānaṁ- raktavāhinyō dhamanyaḥ; saṁsthānam-aṇavō vr̥ttāścāpādāśca, sūkṣmatvāccaikē bhavantyadr̥śyāḥ; varṇaḥ- tāmraḥ; nāmāni- kēśādā, lōmādā,lōmadvīpāḥ, saurasā, auḍumbarā, jantumātaraścēti; prabhāvaḥ-kēśaśmaśrunakhalōmapakṣmāpadhvaṁsaḥ, vraṇagatānāṁ ca harṣakaṇḍūtōdasaṁsarpaṇāni,ativr̥ddhānāṁ ca tvaksirāsnāyumāṁsataruṇāsthibhakṣaṇamiti; cikitsitamapyēṣāṁ kuṣṭhaiḥ samānaṁ,taduttarakālamupadēkṣyāmaḥ||11||
 
śōṇitajānāṁ tu khalu kuṣṭhaiḥ samānaṁ samutthānaṁ; sthānaṁ- raktavāhinyō dhamanyaḥ; saṁsthānam-aṇavō vr̥ttāścāpādāśca, sūkṣmatvāccaikē bhavantyadr̥śyāḥ; varṇaḥ- tāmraḥ; nāmāni- kēśādā, lōmādā,lōmadvīpāḥ, saurasā, auḍumbarā, jantumātaraścēti; prabhāvaḥ-kēśaśmaśrunakhalōmapakṣmāpadhvaṁsaḥ, vraṇagatānāṁ ca harṣakaṇḍūtōdasaṁsarpaṇāni,ativr̥ddhānāṁ ca tvaksirāsnāyumāṁsataruṇāsthibhakṣaṇamiti; cikitsitamapyēṣāṁ kuṣṭhaiḥ samānaṁ,taduttarakālamupadēkṣyāmaḥ||11||
    
shoNitajAnAM tu khalu kuShThaiH samAnaM samutthAnaM; sthAnaM- raktavAhinyo dhamanyaH; saMsthAnam- aNavo vRuttAshcApAdAshca, sUkShmatvAccaike bhavantyadRushyAH; varNaH- tAmraH; nAmAni- keshAdA, lomAdA, lomadvIpAH, saurasA, auDumbarA, jantumAtarashceti; prabhAvaH- keshashmashrunakhalomapakShmApadhvaMsaH, vraNagatAnAM ca harShakaNDUtodasaMsarpaNAni, ativRuddhAnAM ca tvaksirAsnAyumAMsataruNAsthibhakShaNamiti; cikitsitamapyeShAM kuShThaiH samAnaM, taduttarakAlamupadekShyAmaH ||11||
 
shoNitajAnAM tu khalu kuShThaiH samAnaM samutthAnaM; sthAnaM- raktavAhinyo dhamanyaH; saMsthAnam- aNavo vRuttAshcApAdAshca, sUkShmatvAccaike bhavantyadRushyAH; varNaH- tAmraH; nAmAni- keshAdA, lomAdA, lomadvIpAH, saurasA, auDumbarA, jantumAtarashceti; prabhAvaH- keshashmashrunakhalomapakShmApadhvaMsaH, vraNagatAnAM ca harShakaNDUtodasaMsarpaNAni, ativRuddhAnAM ca tvaksirAsnAyumAMsataruNAsthibhakShaNamiti; cikitsitamapyeShAM kuShThaiH samAnaM, taduttarakAlamupadekShyAmaH ||11||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Etiological factors for ''raktaja'' (growing due to the vitiation of blood) ''krimi'' are similar to those of ''kushtha'';  
 
Etiological factors for ''raktaja'' (growing due to the vitiation of blood) ''krimi'' are similar to those of ''kushtha'';  
Line 183: Line 222:     
==== ''Shleshmaja krimi'' (parasites in mucus and other fluids) ====
 
==== ''Shleshmaja krimi'' (parasites in mucus and other fluids) ====
 +
<div class="mw-collapsible mw-collapsed">
    
श्लेष्मजाः क्षीरगुडतिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहाजीर्णपूतिक्लिन्नसङ्कीर्णवि -रुद्धा सात्म्यभोजनसमुत्थानाः; तेषामामाशयः स्थानं, ते प्रवर्धमानास्तूर्ध्वमधो वा विसर्पन्त्युभयतोवा; संस्थानवर्णविशेषास्तु- श्वेताः पृथुब्रध्नसंस्थानाः केचित्, केचिद्वृत्तपरिणाहा गण्डूपदाकृतयः श्वेतास्ताम्रावभासाश्च, केचिदणवो दीर्घास्तन्त्वाकृतयः श्वेताः; तेषां त्रिविधानां श्लेष्मनिमित्तानां क्रिमीणां नामानि- अन्त्रादाः, उदरादाः, हृदयचराः  , चुरवः, दर्भपुष्पाः, सौगन्धिकाः, महागुदाश्चेति; प्रभावो- हृल्लासः, आस्यसंस्रवणम्, अरोचकाविपाकौ, ज्वरः, मूर्च्छा, जृम्भा, क्षवथुः, आनाहः, अङ्गमर्दः, छर्दिः कार्श्यं, पारुष्यं, चेति ||१२||
 
श्लेष्मजाः क्षीरगुडतिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहाजीर्णपूतिक्लिन्नसङ्कीर्णवि -रुद्धा सात्म्यभोजनसमुत्थानाः; तेषामामाशयः स्थानं, ते प्रवर्धमानास्तूर्ध्वमधो वा विसर्पन्त्युभयतोवा; संस्थानवर्णविशेषास्तु- श्वेताः पृथुब्रध्नसंस्थानाः केचित्, केचिद्वृत्तपरिणाहा गण्डूपदाकृतयः श्वेतास्ताम्रावभासाश्च, केचिदणवो दीर्घास्तन्त्वाकृतयः श्वेताः; तेषां त्रिविधानां श्लेष्मनिमित्तानां क्रिमीणां नामानि- अन्त्रादाः, उदरादाः, हृदयचराः  , चुरवः, दर्भपुष्पाः, सौगन्धिकाः, महागुदाश्चेति; प्रभावो- हृल्लासः, आस्यसंस्रवणम्, अरोचकाविपाकौ, ज्वरः, मूर्च्छा, जृम्भा, क्षवथुः, आनाहः, अङ्गमर्दः, छर्दिः कार्श्यं, पारुष्यं, चेति ||१२||
 +
<div class="mw-collapsible-content">
    
ślēṣmajāḥkṣīraguḍatilamatsyānūpamāṁsapiṣṭānnaparamānnakusumbhasnēhājīrṇapūtiklinnasaṅkīrṇaviruddhāsātmyabhōjanasamutthānāḥ;tēṣāmāmāśayaḥ sthānaṁ, tē pravardhamānāstūrdhvamadhō vā visarpantyubhayatō vā; saṁsthānavarṇaviśēṣāstu- śvētāḥpr̥thubradhnasaṁsthānāḥ kēcit, kēcidvr̥ttapariṇāhā gaṇḍūpadākr̥tayaḥ śvētāstāmrāvabhāsāśca, kēcidaṇavō dīrghāstantvākr̥tayaḥśvētāḥ; tēṣāṁ trividhānāṁ ślēṣmanimittānāṁ krimīṇāṁ nāmāni- antrādāḥ, udarādāḥ, hr̥dayacarāḥ  , curavaḥ, darbhapuṣpāḥ,saugandhikāḥ, mahāgudāścēti; prabhāvō- hr̥llāsaḥ, āsyasaṁsravaṇam, arōcakāvipākau, jvaraḥ, mūrcchā, jr̥mbhā, kṣavathuḥ,ānāhaḥ, aṅgamardaḥ, chardiḥ kārśyaṁ, pāruṣyaṁ, cēti||12||
 
ślēṣmajāḥkṣīraguḍatilamatsyānūpamāṁsapiṣṭānnaparamānnakusumbhasnēhājīrṇapūtiklinnasaṅkīrṇaviruddhāsātmyabhōjanasamutthānāḥ;tēṣāmāmāśayaḥ sthānaṁ, tē pravardhamānāstūrdhvamadhō vā visarpantyubhayatō vā; saṁsthānavarṇaviśēṣāstu- śvētāḥpr̥thubradhnasaṁsthānāḥ kēcit, kēcidvr̥ttapariṇāhā gaṇḍūpadākr̥tayaḥ śvētāstāmrāvabhāsāśca, kēcidaṇavō dīrghāstantvākr̥tayaḥśvētāḥ; tēṣāṁ trividhānāṁ ślēṣmanimittānāṁ krimīṇāṁ nāmāni- antrādāḥ, udarādāḥ, hr̥dayacarāḥ  , curavaḥ, darbhapuṣpāḥ,saugandhikāḥ, mahāgudāścēti; prabhāvō- hr̥llāsaḥ, āsyasaṁsravaṇam, arōcakāvipākau, jvaraḥ, mūrcchā, jr̥mbhā, kṣavathuḥ,ānāhaḥ, aṅgamardaḥ, chardiḥ kārśyaṁ, pāruṣyaṁ, cēti||12||
Line 190: Line 231:  
shleShmajAH kShIraguDatilamatsyAnUpamAMsapiShTAnnaparamAnnakusumbhasneh-
 
shleShmajAH kShIraguDatilamatsyAnUpamAMsapiShTAnnaparamAnnakusumbhasneh-
 
AjIrNapUti klinnasa~gkIrNaviruddhAsAtmyabhojanasamutthAnAH; teShAmAmAshayaH sthAnaM, te pravardhamAnAstUrdhvamadho vA visarpantyubhayato vA; saMsthAnavarNavisheShAstu- shvetAH pRuthubradhnasaMsthAnAH kecit, kecidvRuttapariNAhA gaNDUpadAkRutayaH shvetAstAmrAvabhAsAshca, kecidaNavo dIrghAstantvAkRutayaH shvetAH; teShAM trividhAnAM shleShmanimittAnAM krimINAM nAmAni- antrAdAH, udarAdAH, hRudayacarAH  , curavaH, darbhapuShpAH, saugandhikAH, mahAgudAshceti; prabhAvo- hRullAsaH, AsyasaMsravaNam, arocakAvipAkau, jvaraH, mUrcchA, jRumbhA, kShavathuH, AnAhaH, a~ggamardaH, chardiH kArshyaM, pAruShyaM, ceti ||12||
 
AjIrNapUti klinnasa~gkIrNaviruddhAsAtmyabhojanasamutthAnAH; teShAmAmAshayaH sthAnaM, te pravardhamAnAstUrdhvamadho vA visarpantyubhayato vA; saMsthAnavarNavisheShAstu- shvetAH pRuthubradhnasaMsthAnAH kecit, kecidvRuttapariNAhA gaNDUpadAkRutayaH shvetAstAmrAvabhAsAshca, kecidaNavo dIrghAstantvAkRutayaH shvetAH; teShAM trividhAnAM shleShmanimittAnAM krimINAM nAmAni- antrAdAH, udarAdAH, hRudayacarAH  , curavaH, darbhapuShpAH, saugandhikAH, mahAgudAshceti; prabhAvo- hRullAsaH, AsyasaMsravaNam, arocakAvipAkau, jvaraH, mUrcchA, jRumbhA, kShavathuH, AnAhaH, a~ggamardaH, chardiH kArshyaM, pAruShyaM, ceti ||12||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The parasites growing due to the vitiation of ''shleshma'' may be caused due to food consisting of milk, jaggery, sesame, flesh of marshy animals, (rice) flour preparations, rice cooked in milk, oil of ''kusumbha'' (safflower-Schleichera oleosa), uncooked, putrefied, stale, infected, antagonistic and unsuitable items;
 
The parasites growing due to the vitiation of ''shleshma'' may be caused due to food consisting of milk, jaggery, sesame, flesh of marshy animals, (rice) flour preparations, rice cooked in milk, oil of ''kusumbha'' (safflower-Schleichera oleosa), uncooked, putrefied, stale, infected, antagonistic and unsuitable items;
Line 207: Line 250:     
==== ''Purishaja krimi'' (parasites in feces) ====
 
==== ''Purishaja krimi'' (parasites in feces) ====
 +
<div class="mw-collapsible mw-collapsed">
    
पुरीषजास्तुल्यसमुत्थानाः श्लेष्मजैः; तेषां स्थानं पक्वाशयः, ते प्रवर्धमानास्त्वधो विसर्पन्ति, यस्य पुनरामाशयाभिमुखाः स्युर्यदन्तरं  तदन्तरं तस्योद्गारनिःश्वासाः पुरीषगन्धिनः स्युः; संस्थानवर्णविशेषास्तु- सूक्ष्मवृत्तपरीणाहाः श्वेता दीर्घा  ऊर्णांशुसङ्काशाः केचित्, केचित्पुनः स्थूलवृत्तपरीणाहाः श्यावनीलहरितपीताः; तेषां नामानि ककेरुकाः, मकेरुकाः, लेलिहाः; सशूलकाः, सौसुरादाश्चेति; प्रभावः- पुरीषभेदः, कार्श्यं, पारुष्यं, लोमहर्षाभिनिर्वर्तनं च, त एव चास्य गुदमुखं परितुदन्तः कण्डूं चोपजनयन्तो गुदमुखं पर्यासते, त एव जातहर्षा गुदनिष्क्रमणमतिवेलं कुर्वन्ति; इत्येष श्लेष्मजानां पुरीषजानां च क्रिमीणां समुत्थानादिविशेषः ||१३||
 
पुरीषजास्तुल्यसमुत्थानाः श्लेष्मजैः; तेषां स्थानं पक्वाशयः, ते प्रवर्धमानास्त्वधो विसर्पन्ति, यस्य पुनरामाशयाभिमुखाः स्युर्यदन्तरं  तदन्तरं तस्योद्गारनिःश्वासाः पुरीषगन्धिनः स्युः; संस्थानवर्णविशेषास्तु- सूक्ष्मवृत्तपरीणाहाः श्वेता दीर्घा  ऊर्णांशुसङ्काशाः केचित्, केचित्पुनः स्थूलवृत्तपरीणाहाः श्यावनीलहरितपीताः; तेषां नामानि ककेरुकाः, मकेरुकाः, लेलिहाः; सशूलकाः, सौसुरादाश्चेति; प्रभावः- पुरीषभेदः, कार्श्यं, पारुष्यं, लोमहर्षाभिनिर्वर्तनं च, त एव चास्य गुदमुखं परितुदन्तः कण्डूं चोपजनयन्तो गुदमुखं पर्यासते, त एव जातहर्षा गुदनिष्क्रमणमतिवेलं कुर्वन्ति; इत्येष श्लेष्मजानां पुरीषजानां च क्रिमीणां समुत्थानादिविशेषः ||१३||
 +
<div class="mw-collapsible-content">
    
purīṣajāstulyasamutthānāḥ ślēṣmajaiḥ; tēṣāṁ sthānaṁ pakvāśayaḥ, tē pravardhamānāstvadhō visarpanti,yasya punarāmāśayābhimukhāḥ syuryadantaraṁ  tadantaraṁ tasyōdgāraniḥśvāsāḥ purīṣagandhinaḥsyuḥ; saṁsthānavarṇaviśēṣāstu- sūkṣmavr̥ttaparīṇāhāḥ śvētā dīrghā  ūrṇāṁśusaṅkāśāḥ kēcit, kēcitpunaḥ sthūlavr̥ttaparīṇāhāḥ śyāvanīlaharitapītāḥ; tēṣāṁ nāmāni kakērukāḥ, makērukāḥ, lēlihāḥ; saśūlakāḥ,sausurādāścēti; prabhāvaḥ- purīṣabhēdaḥ, kārśyaṁ, pāruṣyaṁ, lōmaharṣābhinirvartanaṁ ca, ta ēva cāsyagudamukhaṁ paritudantaḥ kaṇḍūṁ cōpajanayantō gudamukhaṁ paryāsatē, ta ēva jātaharṣāgudaniṣkramaṇamativēlaṁ kurvanti; ityēṣa ślēṣmajānāṁ purīṣajānāṁ ca krimīṇāṁsamutthānādiviśēṣaḥ||13||
 
purīṣajāstulyasamutthānāḥ ślēṣmajaiḥ; tēṣāṁ sthānaṁ pakvāśayaḥ, tē pravardhamānāstvadhō visarpanti,yasya punarāmāśayābhimukhāḥ syuryadantaraṁ  tadantaraṁ tasyōdgāraniḥśvāsāḥ purīṣagandhinaḥsyuḥ; saṁsthānavarṇaviśēṣāstu- sūkṣmavr̥ttaparīṇāhāḥ śvētā dīrghā  ūrṇāṁśusaṅkāśāḥ kēcit, kēcitpunaḥ sthūlavr̥ttaparīṇāhāḥ śyāvanīlaharitapītāḥ; tēṣāṁ nāmāni kakērukāḥ, makērukāḥ, lēlihāḥ; saśūlakāḥ,sausurādāścēti; prabhāvaḥ- purīṣabhēdaḥ, kārśyaṁ, pāruṣyaṁ, lōmaharṣābhinirvartanaṁ ca, ta ēva cāsyagudamukhaṁ paritudantaḥ kaṇḍūṁ cōpajanayantō gudamukhaṁ paryāsatē, ta ēva jātaharṣāgudaniṣkramaṇamativēlaṁ kurvanti; ityēṣa ślēṣmajānāṁ purīṣajānāṁ ca krimīṇāṁsamutthānādiviśēṣaḥ||13||
    
purIShajAstulyasamutthAnAH shleShmajaiH; teShAM sthAnaM pakvAshayaH, te pravardhamAnAstvadho visarpanti, yasya punarAmAshayAbhimukhAH syuryadantaraM [1] tadantaraM tasyodgAraniHshvAsAH purIShagandhinaH syuH; saMsthAnavarNavisheShAstu- sUkShmavRuttaparINAhAH shvetA dIrghA [2] UrNAMshusa~gkAshAH kecit, kecit punaH sthUlavRuttaparINAhAH shyAvanIlaharitapItAH; teShAM nAmAni kakerukAH, makerukAH, lelihAH; sashUlakAH, sausurAdAshceti; prabhAvaH- purIShabhedaH, kArshyaM, pAruShyaM, lomaharShAbhinirvartanaM ca, ta eva cAsya gudamukhaM paritudantaH kaNDUM copajanayanto gudamukhaM paryAsate, ta eva jAtaharShA gudaniShkramaNamativelaM kurvanti; ityeSha shleShmajAnAM purIShajAnAM ca krimINAM samutthAnAdivisheShaH ||13||
 
purIShajAstulyasamutthAnAH shleShmajaiH; teShAM sthAnaM pakvAshayaH, te pravardhamAnAstvadho visarpanti, yasya punarAmAshayAbhimukhAH syuryadantaraM [1] tadantaraM tasyodgAraniHshvAsAH purIShagandhinaH syuH; saMsthAnavarNavisheShAstu- sUkShmavRuttaparINAhAH shvetA dIrghA [2] UrNAMshusa~gkAshAH kecit, kecit punaH sthUlavRuttaparINAhAH shyAvanIlaharitapItAH; teShAM nAmAni kakerukAH, makerukAH, lelihAH; sashUlakAH, sausurAdAshceti; prabhAvaH- purIShabhedaH, kArshyaM, pAruShyaM, lomaharShAbhinirvartanaM ca, ta eva cAsya gudamukhaM paritudantaH kaNDUM copajanayanto gudamukhaM paryAsate, ta eva jAtaharShA gudaniShkramaNamativelaM kurvanti; ityeSha shleShmajAnAM purIShajAnAM ca krimINAM samutthAnAdivisheShaH ||13||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The parasites growing in feces grow due to the same etiological factor which cause ''shleshmaja krimi'' -
 
The parasites growing in feces grow due to the same etiological factor which cause ''shleshmaja krimi'' -
Line 231: Line 278:     
==== Principles of management ====
 
==== Principles of management ====
 +
<div class="mw-collapsible mw-collapsed">
    
चिकित्सितं तु खल्वेषां समासेनोपदिश्य पश्चाद्विस्तरेणोपदेक्ष्यामः | तत्र सर्वक्रिमीणामपकर्षणमेवादितः कार्यं, ततः प्रकृतिविघातः, अनन्तरं निदानोक्तानां भावानामनुपसेवनमिति ||१४||
 
चिकित्सितं तु खल्वेषां समासेनोपदिश्य पश्चाद्विस्तरेणोपदेक्ष्यामः | तत्र सर्वक्रिमीणामपकर्षणमेवादितः कार्यं, ततः प्रकृतिविघातः, अनन्तरं निदानोक्तानां भावानामनुपसेवनमिति ||१४||
 +
<div class="mw-collapsible-content">
    
cikitsitaṁ tu khalvēṣāṁ samāsēnōpadiśya paścādvistarēṇōpadēkṣyāmaḥ|  
 
cikitsitaṁ tu khalvēṣāṁ samāsēnōpadiśya paścādvistarēṇōpadēkṣyāmaḥ|  
Line 238: Line 287:     
cikitsitaM tu khalveShAM samAsenopadishya pashcAdvistareNopadekShyAmaH | tatra sarvakrimINAmapakarShaNamevAditaH kAryaM, tataH prakRutivighAtaH, anantaraM nidAnoktAnAM bhAvAnAmanupasevanamiti ||14||  
 
cikitsitaM tu khalveShAM samAsenopadishya pashcAdvistareNopadekShyAmaH | tatra sarvakrimINAmapakarShaNamevAditaH kAryaM, tataH prakRutivighAtaH, anantaraM nidAnoktAnAM bhAvAnAmanupasevanamiti ||14||  
 +
</div></div>
    
Their treatment will be mentioned here in brief which will be described in detail later. Parasites should be extracted, then destroyed by modifying the factors responsible for their generation and development and there after abstinence from the etiological factors should be followed. [14]
 
Their treatment will be mentioned here in brief which will be described in detail later. Parasites should be extracted, then destroyed by modifying the factors responsible for their generation and development and there after abstinence from the etiological factors should be followed. [14]
 +
<div class="mw-collapsible mw-collapsed">
    
तत्रापकर्षणं- हस्तेनाभिगृह्य विमृश्योपकरणवताऽपनयनमनुपकरणेन वा; स्थानगतानां तु क्रिमीणां भेषजेनापकर्षणं न्यायतः, तच्चतुर्विधं; तद्यथा- शिरोविरेचनं, वमनं, विरेचनम्, आस्थापनंच; इत्यपकर्षणविधिः | प्रकृतिविघातस्त्वेषां कटुतिक्तकषायक्षारोष्णानां द्रव्याणामुपयोगः, यच्चान्यदपिकिञ्चिच्छ्लेष्मपुरीषप्रत्यनीकभूतं तत्स्यात्; हतिप्रकृतिविघातः | अनन्तरं निदानोक्तानां भावानामनुपसेवनं- यदुक्तं निदानविधौ तस्य विवर्जनं तथाप्रायाणां चापरेषां द्रव्याणाम् | इति लक्षणतश्चिकित्सितमनुव्याख्यातम् | एतदेव पुनर्विस्तरेणोपदेक्ष्यते ||१५||
 
तत्रापकर्षणं- हस्तेनाभिगृह्य विमृश्योपकरणवताऽपनयनमनुपकरणेन वा; स्थानगतानां तु क्रिमीणां भेषजेनापकर्षणं न्यायतः, तच्चतुर्विधं; तद्यथा- शिरोविरेचनं, वमनं, विरेचनम्, आस्थापनंच; इत्यपकर्षणविधिः | प्रकृतिविघातस्त्वेषां कटुतिक्तकषायक्षारोष्णानां द्रव्याणामुपयोगः, यच्चान्यदपिकिञ्चिच्छ्लेष्मपुरीषप्रत्यनीकभूतं तत्स्यात्; हतिप्रकृतिविघातः | अनन्तरं निदानोक्तानां भावानामनुपसेवनं- यदुक्तं निदानविधौ तस्य विवर्जनं तथाप्रायाणां चापरेषां द्रव्याणाम् | इति लक्षणतश्चिकित्सितमनुव्याख्यातम् | एतदेव पुनर्विस्तरेणोपदेक्ष्यते ||१५||
 +
<div class="mw-collapsible-content">
    
tatrāpakarṣaṇaṁ- hastēnābhigr̥hya vimr̥śyōpakaraṇavatā'panayanamanupakaraṇēna vā; sthānagatānāṁtu krimīṇāṁ bhēṣajēnāpakarṣaṇaṁ nyāyataḥ, taccaturvidhaṁ; tadyathā- śirōvirēcanaṁ, vamanaṁ,virēcanam, āsthāpanaṁ ca; ityapakarṣaṇavidhiḥ|  
 
tatrāpakarṣaṇaṁ- hastēnābhigr̥hya vimr̥śyōpakaraṇavatā'panayanamanupakaraṇēna vā; sthānagatānāṁtu krimīṇāṁ bhēṣajēnāpakarṣaṇaṁ nyāyataḥ, taccaturvidhaṁ; tadyathā- śirōvirēcanaṁ, vamanaṁ,virēcanam, āsthāpanaṁ ca; ityapakarṣaṇavidhiḥ|  
Line 250: Line 302:     
tatrApakarShaNaM- hastenAbhigRuhya vimRushyopakaraNavatA~apanayanamanupakaraNena vA; sthAnagatAnAM tu krimINAM bheShajenApakarShaNaM nyAyataH, taccaturvidhaM; tadyathA- shirovirecanaM, vamanaM, virecanam, AsthApanaM ca; ityapakarShaNavidhiH | prakRutivighAtastveShAM kaTutiktakaShAyakShAroShNAnAM dravyANAmupayogaH, yaccAnyadapi ki~jcicchleShmapurIShapratyanIkabhUtaM tat syAt; hati prakRutivighAtaH | anantaraM nidAnoktAnAM bhAvAnAmanupasevanaM- yaduktaM nidAnavidhau tasya vivarjanaM tathAprAyANAM cApareShAM dravyANAm | iti lakShaNatashcikitsitamanuvyAkhyAtam | etadeva punarvistareNopadekShyate ||15||
 
tatrApakarShaNaM- hastenAbhigRuhya vimRushyopakaraNavatA~apanayanamanupakaraNena vA; sthAnagatAnAM tu krimINAM bheShajenApakarShaNaM nyAyataH, taccaturvidhaM; tadyathA- shirovirecanaM, vamanaM, virecanam, AsthApanaM ca; ityapakarShaNavidhiH | prakRutivighAtastveShAM kaTutiktakaShAyakShAroShNAnAM dravyANAmupayogaH, yaccAnyadapi ki~jcicchleShmapurIShapratyanIkabhUtaM tat syAt; hati prakRutivighAtaH | anantaraM nidAnoktAnAM bhAvAnAmanupasevanaM- yaduktaM nidAnavidhau tasya vivarjanaM tathAprAyANAM cApareShAM dravyANAm | iti lakShaNatashcikitsitamanuvyAkhyAtam | etadeva punarvistareNopadekShyate ||15||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
'''''Apakarshana''''': Extraction (removal) can be done by hands with or without the help of instruments as may be the requirement.  
 
'''''Apakarshana''''': Extraction (removal) can be done by hands with or without the help of instruments as may be the requirement.  
Line 261: Line 315:     
==== Various therapeutic modalities ====
 
==== Various therapeutic modalities ====
 +
<div class="mw-collapsible mw-collapsed">
    
अथैनं क्रिमिकोष्ठमातुरमग्रे षड्रात्रं सप्तरात्रं वा स्नेहस्वेदाभ्यामुपपाद्य श्वोभूते एनं संशोधनं पाययिताऽस्मीति क्षीरगुडदधितिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहसम्प्रयुक्तैर्भोज्यैः सायं प्रातश्चोपपादयेत्समुदीरणार्थं क्रिमीणां कोष्ठाभिसरणार्थं च भिषक् | अथ व्युष्टायां रात्र्यां सुखोषितं सुप्रजीर्णभक्तं च विज्ञायास्थापनवमनविरेचनैस्तदहरेवोपपादयेदुपपादनी -यश्चेत्स्यात्सर्वान्परीक्ष्य विशेषान्परीक्ष्य सम्यक् ||१६||
 
अथैनं क्रिमिकोष्ठमातुरमग्रे षड्रात्रं सप्तरात्रं वा स्नेहस्वेदाभ्यामुपपाद्य श्वोभूते एनं संशोधनं पाययिताऽस्मीति क्षीरगुडदधितिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहसम्प्रयुक्तैर्भोज्यैः सायं प्रातश्चोपपादयेत्समुदीरणार्थं क्रिमीणां कोष्ठाभिसरणार्थं च भिषक् | अथ व्युष्टायां रात्र्यां सुखोषितं सुप्रजीर्णभक्तं च विज्ञायास्थापनवमनविरेचनैस्तदहरेवोपपादयेदुपपादनी -यश्चेत्स्यात्सर्वान्परीक्ष्य विशेषान्परीक्ष्य सम्यक् ||१६||
 +
<div class="mw-collapsible-content">
    
athainaṁ krimikōṣṭhamāturamagrē ṣaḍrātraṁ saptarātraṁ vā snēhasvēdābhyāmupapādya śvōbhūtē ēnaṁsaṁśōdhanaṁ pāyayitā'smītikṣīraguḍadadhitilamatsyānūpamāṁsapiṣṭānnaparamānnakusumbhasnēhasamprayuktairbhōjyaiḥ sāyaṁprātaścōpapādayēt samudīraṇārthaṁ krimīṇāṁ kōṣṭhābhisaraṇārthaṁ ca bhiṣak|  
 
athainaṁ krimikōṣṭhamāturamagrē ṣaḍrātraṁ saptarātraṁ vā snēhasvēdābhyāmupapādya śvōbhūtē ēnaṁsaṁśōdhanaṁ pāyayitā'smītikṣīraguḍadadhitilamatsyānūpamāṁsapiṣṭānnaparamānnakusumbhasnēhasamprayuktairbhōjyaiḥ sāyaṁprātaścōpapādayēt samudīraṇārthaṁ krimīṇāṁ kōṣṭhābhisaraṇārthaṁ ca bhiṣak|  
Line 268: Line 324:     
athainaM krimikoShThamAturamagre ShaDrAtraM saptarAtraM vA snehasvedAbhyAmupapAdya shvobhUte enaM saMshodhanaM pAyayitA~asmIti kShIraguDadadhitilamatsyAnUpamAMsapiShTAnnaparamAnnakusumbhasnehasamprayuktairbhojyaiH sAyaM prAtashcopapAdayet samudIraNArthaM krimINAM koShThAbhisaraNArthaM ca bhiShak | atha vyuShTAyAM rAtryAM sukhoShitaM suprajIrNabhaktaM ca vij~jAyAsthApanavamanavirecanaistadaharevopapAdayedupapAdanIyashcet syAt sarvAn parIkShyavisheShAn parIkShya samyak ||16||
 
athainaM krimikoShThamAturamagre ShaDrAtraM saptarAtraM vA snehasvedAbhyAmupapAdya shvobhUte enaM saMshodhanaM pAyayitA~asmIti kShIraguDadadhitilamatsyAnUpamAMsapiShTAnnaparamAnnakusumbhasnehasamprayuktairbhojyaiH sAyaM prAtashcopapAdayet samudIraNArthaM krimINAM koShThAbhisaraNArthaM ca bhiShak | atha vyuShTAyAM rAtryAM sukhoShitaM suprajIrNabhaktaM ca vij~jAyAsthApanavamanavirecanaistadaharevopapAdayedupapAdanIyashcet syAt sarvAn parIkShyavisheShAn parIkShya samyak ||16||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The patient infested with worms should be first treated with oleation and fomentation for six or seven nights and a day before administration of evacuative therapy he should be given diet consisting mainly of milk, jaggery, curd, sesame, fish, meat of marshy animals, (rice) flour preparation, rice cooked in milk and ''kusumbha'' oil in morning and evening, in order to stimulate the worms and bring them to the alimentary tract. Next morning, when the patient is comfortably seated and his previous meal properly digested, the evacuative therapy-non unctuous enema, emesis and purgation- should be administered to him on the same day after examining all the aspects properly. [16]
 
The patient infested with worms should be first treated with oleation and fomentation for six or seven nights and a day before administration of evacuative therapy he should be given diet consisting mainly of milk, jaggery, curd, sesame, fish, meat of marshy animals, (rice) flour preparation, rice cooked in milk and ''kusumbha'' oil in morning and evening, in order to stimulate the worms and bring them to the alimentary tract. Next morning, when the patient is comfortably seated and his previous meal properly digested, the evacuative therapy-non unctuous enema, emesis and purgation- should be administered to him on the same day after examining all the aspects properly. [16]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
अथाहरेतिब्रूयात्- मूलकसर्षपलशुनकरञ्जशिग्रुमधुशिग्रुखरपुष्पाभूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकानि सर्वाण्यथवा यथालाभं; तान्याहृतान्यभिसमीक्ष्य खण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य गोमूत्रेणार्धोदकेनाभिषिच्य साधयेत्सततमवघट्टयन्दर्व्या, तमुपयुक्तभूयिष्ठेऽम्भसि  गतरसेष्वौषधेषु स्थालीमवतार्य सुपरिपूतं कषायं सुखोष्णं मदनफलपिप्पलीविडङ्गकल्कतैलोपहितंस्वर्जिकालवणितमभ्यासिच्य बस्तौ विधिवदास्थापयेदेनं; तथाऽर्कालर्ककुटजाढकीकुष्ठकैडर्यकषायेण वा, तथा शिग्रुपीलुकुस्तुम्बुरुकटुकासर्षपकषायेण, तथाऽऽमलकशृङ्गवेरदारुहरिद्रापिचुमर्दकषायेण मदनफलादिसंयोगसम्पादितेन, त्रिवारं सप्तरात्रं वाऽऽस्थापयेत् ||१७||
 
अथाहरेतिब्रूयात्- मूलकसर्षपलशुनकरञ्जशिग्रुमधुशिग्रुखरपुष्पाभूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकानि सर्वाण्यथवा यथालाभं; तान्याहृतान्यभिसमीक्ष्य खण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य गोमूत्रेणार्धोदकेनाभिषिच्य साधयेत्सततमवघट्टयन्दर्व्या, तमुपयुक्तभूयिष्ठेऽम्भसि  गतरसेष्वौषधेषु स्थालीमवतार्य सुपरिपूतं कषायं सुखोष्णं मदनफलपिप्पलीविडङ्गकल्कतैलोपहितंस्वर्जिकालवणितमभ्यासिच्य बस्तौ विधिवदास्थापयेदेनं; तथाऽर्कालर्ककुटजाढकीकुष्ठकैडर्यकषायेण वा, तथा शिग्रुपीलुकुस्तुम्बुरुकटुकासर्षपकषायेण, तथाऽऽमलकशृङ्गवेरदारुहरिद्रापिचुमर्दकषायेण मदनफलादिसंयोगसम्पादितेन, त्रिवारं सप्तरात्रं वाऽऽस्थापयेत् ||१७||
 +
<div class="mw-collapsible-content">
    
athāharēti brūyāt-
 
athāharēti brūyāt-
Line 277: Line 338:     
athAhareti brUyAt- mUlakasarShapalashunakara~jjashigrumadhushigrukharapuShpAbhUstRuNasumukhasurasakuTherakagaNDIrakAlamAlakaparNAsakShavakaphaNijjhakAni sarvANyathavA yathAlAbhaM; tAnyAhRutAnyabhisamIkShya khaNDashashchedayitvA prakShAlya pAnIyena suprakShAlitAyAM sthAlyAM samAvApya gomUtreNArdhodakenAbhiShicya sAdhayet satatamavaghaTTayan darvyA, tamupayuktabhUyiShThe~ambhasi [1] gataraseShvauShadheShu sthAlImavatArya suparipUtaM kaShAyaM sukhoShNaM madanaphalapippalIviDa~ggakalkatailopahitaM svarjikAlavaNitamabhyAsicya bastau vidhivadAsthApayedenaM; tathA~arkAlarkakuTajADhakIkuShThakaiDaryakaShAyeNa vA, tathA shigrupIlukustumburukaTukAsarShapakaShAyeNa, tathA~a~amalakashRu~ggaveradAruharidrApicumardakaShAyeNa madanaphalAdisaMyogasampAditena, trivAraM saptarAtraM vA~a~asthApayet ||17||
 
athAhareti brUyAt- mUlakasarShapalashunakara~jjashigrumadhushigrukharapuShpAbhUstRuNasumukhasurasakuTherakagaNDIrakAlamAlakaparNAsakShavakaphaNijjhakAni sarvANyathavA yathAlAbhaM; tAnyAhRutAnyabhisamIkShya khaNDashashchedayitvA prakShAlya pAnIyena suprakShAlitAyAM sthAlyAM samAvApya gomUtreNArdhodakenAbhiShicya sAdhayet satatamavaghaTTayan darvyA, tamupayuktabhUyiShThe~ambhasi [1] gataraseShvauShadheShu sthAlImavatArya suparipUtaM kaShAyaM sukhoShNaM madanaphalapippalIviDa~ggakalkatailopahitaM svarjikAlavaNitamabhyAsicya bastau vidhivadAsthApayedenaM; tathA~arkAlarkakuTajADhakIkuShThakaiDaryakaShAyeNa vA, tathA shigrupIlukustumburukaTukAsarShapakaShAyeNa, tathA~a~amalakashRu~ggaveradAruharidrApicumardakaShAyeNa madanaphalAdisaMyogasampAditena, trivAraM saptarAtraM vA~a~asthApayet ||17||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Now the patient should be asked to bring the drugs-
 
Now the patient should be asked to bring the drugs-
Line 286: Line 349:  
The tolerably warm decoction is added with the paste of the ''madanaphala'' pulp, ''vidanga'' oil, and ''swarjika kshara'' and put into the enema pot and with this non-unctuous enema should be administered to the patient properly.  This enema may also be prepared with the decoction of ''arka, alarka, kulaja, adhaki, kushtha, kaidarya, shigru, pilu, dhanyaka, katuka'' and ''sarshapa, amalaka, shringabera,'' ''daruharidra'' and ''nimba'', in combination with ''madanaphala'' etc. and is administered to the patient for three or seven days. [17]
 
The tolerably warm decoction is added with the paste of the ''madanaphala'' pulp, ''vidanga'' oil, and ''swarjika kshara'' and put into the enema pot and with this non-unctuous enema should be administered to the patient properly.  This enema may also be prepared with the decoction of ''arka, alarka, kulaja, adhaki, kushtha, kaidarya, shigru, pilu, dhanyaka, katuka'' and ''sarshapa, amalaka, shringabera,'' ''daruharidra'' and ''nimba'', in combination with ''madanaphala'' etc. and is administered to the patient for three or seven days. [17]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
प्रत्यागते च पश्चिमे बस्तौ प्रत्याश्वस्तं तदहरेवोभयतोभागहरं संशोधनं पाययेद्युक्त्या; तस्य विधिरुपदेक्ष्यते- मदनफलपिप्पलीकषायस्यार्धाञ्जलिमात्रेण त्रिवृत्कल्काक्षमात्रमालोड्य पातुमस्मै प्रयच्छेत्, तदस्य दोषमुभयतो निर्हरति साधु; एवमेव कल्पोक्तानि वमनविरेचनानि प्रतिसंसृज्य पाययेदेनं बुद्ध्या सर्वविशेषानवेक्षमाणो भिषक् ||१८||  
 
प्रत्यागते च पश्चिमे बस्तौ प्रत्याश्वस्तं तदहरेवोभयतोभागहरं संशोधनं पाययेद्युक्त्या; तस्य विधिरुपदेक्ष्यते- मदनफलपिप्पलीकषायस्यार्धाञ्जलिमात्रेण त्रिवृत्कल्काक्षमात्रमालोड्य पातुमस्मै प्रयच्छेत्, तदस्य दोषमुभयतो निर्हरति साधु; एवमेव कल्पोक्तानि वमनविरेचनानि प्रतिसंसृज्य पाययेदेनं बुद्ध्या सर्वविशेषानवेक्षमाणो भिषक् ||१८||  
 +
<div class="mw-collapsible-content">
    
pratyāgatē ca paścimē bastau pratyāśvastaṁ tadaharēvōbhayatōbhāgaharaṁ saṁśōdhanaṁpāyayēdyuktyā; tasya vidhirupadēkṣyatē- madanaphalapippalīkaṣāyasyārdhāñjalimātrēṇatrivr̥tkalkākṣamātramālōḍya pātumasmai prayacchēt, tadasya dōṣamubhayatō nirharati sādhu; ēvamēvakalpōktāni vamanavirēcanāni pratisaṁsr̥jya pāyayēdēnaṁ buddhyā sarvaviśēṣānavēkṣamāṇō bhiṣak||18||  
 
pratyāgatē ca paścimē bastau pratyāśvastaṁ tadaharēvōbhayatōbhāgaharaṁ saṁśōdhanaṁpāyayēdyuktyā; tasya vidhirupadēkṣyatē- madanaphalapippalīkaṣāyasyārdhāñjalimātrēṇatrivr̥tkalkākṣamātramālōḍya pātumasmai prayacchēt, tadasya dōṣamubhayatō nirharati sādhu; ēvamēvakalpōktāni vamanavirēcanāni pratisaṁsr̥jya pāyayēdēnaṁ buddhyā sarvaviśēṣānavēkṣamāṇō bhiṣak||18||  
    
pratyAgate ca pashcime bastau pratyAshvastaM tadaharevobhayatobhAgaharaM saMshodhanaM pAyayedyuktyA; tasya vidhirupadekShyate- madanaphalapippalIkaShAyasyArdhA~jjalimAtreNa trivRutkalkAkShamAtramAloDya pAtumasmai prayacchet, tadasya doShamubhayato nirharati sAdhu; evameva kalpoktAni vamanavirecanAni pratisaMsRujya pAyayedenaM buddhyA sarvavisheShAnavekShamANo bhiShak ||18||
 
pratyAgate ca pashcime bastau pratyAshvastaM tadaharevobhayatobhAgaharaM saMshodhanaM pAyayedyuktyA; tasya vidhirupadekShyate- madanaphalapippalIkaShAyasyArdhA~jjalimAtreNa trivRutkalkAkShamAtramAloDya pAtumasmai prayacchet, tadasya doShamubhayato nirharati sAdhu; evameva kalpoktAni vamanavirecanAni pratisaMsRujya pAyayedenaM buddhyA sarvavisheShAnavekShamANo bhiShak ||18||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
After the  last enema, the patient should be assured and  on the same day evacuative  drugs  acting  from  both  ways  be administered to him  properly. Its method is like this-
 
After the  last enema, the patient should be assured and  on the same day evacuative  drugs  acting  from  both  ways  be administered to him  properly. Its method is like this-
Line 296: Line 364:  
One ''aksha'' (l0 gm. ) of the  paste of ''trivrit''  mixed  with half ''anjali'' ( 80 ml. ) decoction of the ''madanaphala'' pulp should  be administered  to the patient, this eliminates  the  noxious  material from  both upper and lower routes. In this way the emetics and purgatives mentioned in the [[Kalpa Sthana]] chapter may be administered after properly examining the patient from all aspects.[18]
 
One ''aksha'' (l0 gm. ) of the  paste of ''trivrit''  mixed  with half ''anjali'' ( 80 ml. ) decoction of the ''madanaphala'' pulp should  be administered  to the patient, this eliminates  the  noxious  material from  both upper and lower routes. In this way the emetics and purgatives mentioned in the [[Kalpa Sthana]] chapter may be administered after properly examining the patient from all aspects.[18]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
अथैनं सम्यग्विरिक्तं विज्ञायापराह्णे शैखरिककषायेण सुखोष्णेन परिषेचयेत् | तेनैव च कषायेण बाह्याभ्यन्तरान्सर्वोदकार्थान्कारयेच्छश्वत्; तदभावे कटुतिक्तकषायाणामौषधानां क्वाथैर्मूत्रक्षारैर्वा परिषेचयेत् | परिषिक्तं चैनं निवातमागारमनुप्रवेश्य पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसिद्धेन यवाग्वादिना क्रमेणोपाचरेत्, विलेपीक्रमागतं चैनमनुवासयेद्विडङ्गतैलेनैकान्तरं द्विस्त्रिर्वा ||१९||
 
अथैनं सम्यग्विरिक्तं विज्ञायापराह्णे शैखरिककषायेण सुखोष्णेन परिषेचयेत् | तेनैव च कषायेण बाह्याभ्यन्तरान्सर्वोदकार्थान्कारयेच्छश्वत्; तदभावे कटुतिक्तकषायाणामौषधानां क्वाथैर्मूत्रक्षारैर्वा परिषेचयेत् | परिषिक्तं चैनं निवातमागारमनुप्रवेश्य पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसिद्धेन यवाग्वादिना क्रमेणोपाचरेत्, विलेपीक्रमागतं चैनमनुवासयेद्विडङ्गतैलेनैकान्तरं द्विस्त्रिर्वा ||१९||
 +
<div class="mw-collapsible-content">
    
athainaṁ samyagviriktaṁ vijñāyāparāhṇē śaikharikakaṣāyēṇa sukhōṣṇēna pariṣēcayēt|  
 
athainaṁ samyagviriktaṁ vijñāyāparāhṇē śaikharikakaṣāyēṇa sukhōṣṇēna pariṣēcayēt|  
Line 303: Line 374:     
athainaM samyagviriktaM vij~jAyAparAhNe shaikharikakaShAyeNa sukhoShNena pariShecayet | tenaiva ca kaShAyeNa bAhyAbhyantarAn sarvodakArthAn kArayecchashvat; tadabhAve kaTutiktakaShAyANAmauShadhAnAM kvAthairmUtrakShArairvA pariShecayet | pariShiktaM cainaM nivAtamAgAramanupraveshya pippalIpippalImUlacavyacitrakashRu~ggaverasiddhena yavAgvAdinA krameNopAcaret, vilepIkramAgataM cainamanuvAsayedviDa~ggatailenaikAntaraM dvistrirvA ||19||
 
athainaM samyagviriktaM vij~jAyAparAhNe shaikharikakaShAyeNa sukhoShNena pariShecayet | tenaiva ca kaShAyeNa bAhyAbhyantarAn sarvodakArthAn kArayecchashvat; tadabhAve kaTutiktakaShAyANAmauShadhAnAM kvAthairmUtrakShArairvA pariShecayet | pariShiktaM cainaM nivAtamAgAramanupraveshya pippalIpippalImUlacavyacitrakashRu~ggaverasiddhena yavAgvAdinA krameNopAcaret, vilepIkramAgataM cainamanuvAsayedviDa~ggatailenaikAntaraM dvistrirvA ||19||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
When the patient is  purged  well,  he should be bathed  with  the  warm  decoction of ''vidanga''  in afternoon and he  should  use  this decoction for all purposes  of external  as well as internal use in place of water  regularly; if it is not available, decoction of other  pungent, bitter and astringent drugs  or urine  or  alkalis  may  be  used  for  bath. After bath  patient should be taken into a room  which is devoid of wind and should  be  managed  with  dietetic regimen starting with ''yavagu'' (liquid gruel) cooked with  the drugs like ''pippali, pippalimula, chavya, chitraka'' and ''shunthi''. In this way  when  he  reaches  the stage of ''vilepi'' (paste gruel) unctuous enema should be administered to him with ''vidanga taila'' twice or thrice on alternate days.[19]
 
When the patient is  purged  well,  he should be bathed  with  the  warm  decoction of ''vidanga''  in afternoon and he  should  use  this decoction for all purposes  of external  as well as internal use in place of water  regularly; if it is not available, decoction of other  pungent, bitter and astringent drugs  or urine  or  alkalis  may  be  used  for  bath. After bath  patient should be taken into a room  which is devoid of wind and should  be  managed  with  dietetic regimen starting with ''yavagu'' (liquid gruel) cooked with  the drugs like ''pippali, pippalimula, chavya, chitraka'' and ''shunthi''. In this way  when  he  reaches  the stage of ''vilepi'' (paste gruel) unctuous enema should be administered to him with ''vidanga taila'' twice or thrice on alternate days.[19]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
यदिपुनरस्यातिप्रवृद्धाञ्छीर्षादान्क्रिमीन्मन्येत शिरस्यैवाभिसर्पतः कदाचित्, ततः स्नेहस्वेदाभ्यामस्य शिर उपपाद्य विरेचयेदपामार्गतण्डुलादिना शिरोविरेचनेन ||२०||
 
यदिपुनरस्यातिप्रवृद्धाञ्छीर्षादान्क्रिमीन्मन्येत शिरस्यैवाभिसर्पतः कदाचित्, ततः स्नेहस्वेदाभ्यामस्य शिर उपपाद्य विरेचयेदपामार्गतण्डुलादिना शिरोविरेचनेन ||२०||
 +
<div class="mw-collapsible-content">
    
yadi punarasyātipravr̥ddhāñchīrṣādān krimīn manyēta śirasyaivābhisarpataḥ kadācit, tataḥsnēhasvēdābhyāmasya śira upapādya virēcayēdapāmārgataṇḍulādinā śirōvirēcanēna||20||  
 
yadi punarasyātipravr̥ddhāñchīrṣādān krimīn manyēta śirasyaivābhisarpataḥ kadācit, tataḥsnēhasvēdābhyāmasya śira upapādya virēcayēdapāmārgataṇḍulādinā śirōvirēcanēna||20||  
    
yadi punarasyAtipravRuddhA~jchIrShAdAn krimIn manyeta shirasyaivAbhisarpataH kadAcit, tataH snehasvedAbhyAmasya shira upapAdya virecayedapAmArgataNDulAdinA shirovirecanena ||20||
 
yadi punarasyAtipravRuddhA~jchIrShAdAn krimIn manyeta shirasyaivAbhisarpataH kadAcit, tataH snehasvedAbhyAmasya shira upapAdya virecayedapAmArgataNDulAdinA shirovirecanena ||20||
 +
</div></div>
    
If the parasites affecting the head are too many and sometimes seen creeping on the head, then after applying  oil and fomentation on the head the patient he should be administered with nasal evacuation therapy with the seeds of ''apamarga'', etc. [20]
 
If the parasites affecting the head are too many and sometimes seen creeping on the head, then after applying  oil and fomentation on the head the patient he should be administered with nasal evacuation therapy with the seeds of ''apamarga'', etc. [20]
 +
<div class="mw-collapsible mw-collapsed">
    
यस्त्वभ्यवहार्यविधिः प्रकृतिविघातायोक्तः क्रिमीणामथ तमनुव्याख्यास्यामः- मूलकपर्णीं [१] समूलाग्रप्रतानामाहृत्य खण्डशश्छेदयित्वोलू(दू)खले क्षोदयित्वा पाणिभ्यां पीडयित्वा रसंगृह्णीयात्, तेन रसेन लोहितशालितण्डुलपिष्टं समालोड्य पूपलिकां कृत्वा विधूमेष्वङ्गारेषूपकुड्य [२] विडङ्गतैललवणोपहितां क्रिमिकोष्ठाय भक्षयितुं प्रयच्छेत्, अनन्तरं चाम्लकाञ्जिकमुदश्विद्वा पिप्पल्यादिपञ्चवर्ग संसृष्टं सलवणमनुपाययेत् | अनेन कल्पेन मार्कवार्कसहचरनीपनिर्गुण्डीसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झक- बकुलकुटजसुवर्णक्षीरीस्वरसानामन्यतमस्मिन्कारयेत्पूपलिकाः; तथा किणिहीकिराततिक्तकसुवहामलकहरीतकीबिभीतकस्वरसेषुकारयेत्पूपलिकाः; स्वरसांश्चैतेषामेकैकशो द्वन्द्वशः सर्वशो वा मधुविलुलितान्प्रातरनन्नाय पातुं प्रयच्छेत् ||२१||
 
यस्त्वभ्यवहार्यविधिः प्रकृतिविघातायोक्तः क्रिमीणामथ तमनुव्याख्यास्यामः- मूलकपर्णीं [१] समूलाग्रप्रतानामाहृत्य खण्डशश्छेदयित्वोलू(दू)खले क्षोदयित्वा पाणिभ्यां पीडयित्वा रसंगृह्णीयात्, तेन रसेन लोहितशालितण्डुलपिष्टं समालोड्य पूपलिकां कृत्वा विधूमेष्वङ्गारेषूपकुड्य [२] विडङ्गतैललवणोपहितां क्रिमिकोष्ठाय भक्षयितुं प्रयच्छेत्, अनन्तरं चाम्लकाञ्जिकमुदश्विद्वा पिप्पल्यादिपञ्चवर्ग संसृष्टं सलवणमनुपाययेत् | अनेन कल्पेन मार्कवार्कसहचरनीपनिर्गुण्डीसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झक- बकुलकुटजसुवर्णक्षीरीस्वरसानामन्यतमस्मिन्कारयेत्पूपलिकाः; तथा किणिहीकिराततिक्तकसुवहामलकहरीतकीबिभीतकस्वरसेषुकारयेत्पूपलिकाः; स्वरसांश्चैतेषामेकैकशो द्वन्द्वशः सर्वशो वा मधुविलुलितान्प्रातरनन्नाय पातुं प्रयच्छेत् ||२१||
 +
<div class="mw-collapsible-content">
    
yastvabhyavahāryavidhiḥ prakr̥tivighātāyōktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ- mūlakaparṇīṁ [1]samūlāgrapratānāmāhr̥tya khaṇḍaśaśchēdayitvōlū(dū)khalē kṣōdayitvā pāṇibhyāṁ pīḍayitvā rasaṁgr̥hṇīyāt, tēna rasēna lōhitaśālitaṇḍulapiṣṭaṁ samālōḍya pūpalikāṁ kr̥tvā vidhūmēṣvaṅgārēṣūpakuḍya [2]viḍaṅgatailalavaṇōpahitāṁ krimikōṣṭhāya bhakṣayituṁ prayacchēt, anantaraṁ cāmlakāñjikamudaśvidvāpippalyādipañcavargasaṁsr̥ṣṭaṁ salavaṇamanupāyayēt|  
 
yastvabhyavahāryavidhiḥ prakr̥tivighātāyōktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ- mūlakaparṇīṁ [1]samūlāgrapratānāmāhr̥tya khaṇḍaśaśchēdayitvōlū(dū)khalē kṣōdayitvā pāṇibhyāṁ pīḍayitvā rasaṁgr̥hṇīyāt, tēna rasēna lōhitaśālitaṇḍulapiṣṭaṁ samālōḍya pūpalikāṁ kr̥tvā vidhūmēṣvaṅgārēṣūpakuḍya [2]viḍaṅgatailalavaṇōpahitāṁ krimikōṣṭhāya bhakṣayituṁ prayacchēt, anantaraṁ cāmlakāñjikamudaśvidvāpippalyādipañcavargasaṁsr̥ṣṭaṁ salavaṇamanupāyayēt|  
Line 320: Line 399:     
yastvabhyavahAryavidhiH prakRutivighAtAyoktaH krimINAmatha tamanuvyAkhyAsyAmaH- mUlakaparNIM  samUlAgrapratAnAmAhRutya khaNDashashchedayitvolU(dU)khale kShodayitvA pANibhyAM pIDayitvA rasaM gRuhNIyAt, tena rasena lohitashAlitaNDulapiShTaM samAloDya pUpalikAM kRutvA vidhUmeShva~ggAreShUpakuDya  viDa~ggatailalavaNopahitAM krimikoShThAya bhakShayituM prayacchet, anantaraM cAmlakA~jjikamudashvidvA pippalyAdipa~jcavargasaMsRuShTaM salavaNamanupAyayet | anena kalpena mArkavArkasahacaranIpanirguNDIsumukhasurasakuTherakagaNDIrakAlamAlakaparNAsakShavakaphaNijjhaka- bakulakuTajasuvarNakShIrIsvarasAnAmanyatamasmin kArayet pUpalikAH; tathA kiNihIkirAtatiktakasuvahAmalakaharItakIbibhItakasvaraseShu kArayet pUpalikAH; svarasAMshcaiteShAmekaikasho dvandvashaH sarvasho vA madhuvilulitAn prAtaranannAya pAtuM prayacchet ||21||
 
yastvabhyavahAryavidhiH prakRutivighAtAyoktaH krimINAmatha tamanuvyAkhyAsyAmaH- mUlakaparNIM  samUlAgrapratAnAmAhRutya khaNDashashchedayitvolU(dU)khale kShodayitvA pANibhyAM pIDayitvA rasaM gRuhNIyAt, tena rasena lohitashAlitaNDulapiShTaM samAloDya pUpalikAM kRutvA vidhUmeShva~ggAreShUpakuDya  viDa~ggatailalavaNopahitAM krimikoShThAya bhakShayituM prayacchet, anantaraM cAmlakA~jjikamudashvidvA pippalyAdipa~jcavargasaMsRuShTaM salavaNamanupAyayet | anena kalpena mArkavArkasahacaranIpanirguNDIsumukhasurasakuTherakagaNDIrakAlamAlakaparNAsakShavakaphaNijjhaka- bakulakuTajasuvarNakShIrIsvarasAnAmanyatamasmin kArayet pUpalikAH; tathA kiNihIkirAtatiktakasuvahAmalakaharItakIbibhItakasvaraseShu kArayet pUpalikAH; svarasAMshcaiteShAmekaikasho dvandvashaH sarvasho vA madhuvilulitAn prAtaranannAya pAtuM prayacchet ||21||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Now we shall describe some medicated food preparations for destroying the environment for growth of the parasites-the whole plant of ''mulakaparni'' along with root, top and branches should be collected and the juice should be extracted out of it after cutting it into pieces pounding in a mortar and pressing with the hands. Mixing the flour of  the red rice (''shali'')  with  this  juice  ''pupalika''  (cake mantle)  and  cooked  on  smokeless  charcoal.  These cakes  along with  ''vidanga'',  oil  and  salt  should  be  given  to the  patient infested  with parasites  for eating.  Afterwards  he  should be  given  to  drink  the  sour vinegar or diluted buttermilk  mixed  with  five  drugs  of  ''pippalyadi''  group  (''pippali, pippalimula, cavya,  citraka, shunthi'' ) salt.  In the  same  way,  cake may be  prepared  with  the  juice  of one of these drugs ''bhringaraja, arka, sahacara,  nipa, nirgundi, sumukha, surasa, kutheraka,  gandira,  kalamalaka,  parnasa,  kshavaka,  phanijjaka,  bakula, kutaja''  and  ''suvarnakshiri''. Moreover, cake may be prepared from ''amalaka, haritaki'' and ''bibhitaka''. The juice  of  ''kirlihi, kiratatikta,  suvaha,'' drugs should  also be  administered  alone, or in  combination  with  another  drug or all  together  mixed  with  honey  to  the patient  on  empty  stomach  in the  morning.  [21]
 
Now we shall describe some medicated food preparations for destroying the environment for growth of the parasites-the whole plant of ''mulakaparni'' along with root, top and branches should be collected and the juice should be extracted out of it after cutting it into pieces pounding in a mortar and pressing with the hands. Mixing the flour of  the red rice (''shali'')  with  this  juice  ''pupalika''  (cake mantle)  and  cooked  on  smokeless  charcoal.  These cakes  along with  ''vidanga'',  oil  and  salt  should  be  given  to the  patient infested  with parasites  for eating.  Afterwards  he  should be  given  to  drink  the  sour vinegar or diluted buttermilk  mixed  with  five  drugs  of  ''pippalyadi''  group  (''pippali, pippalimula, cavya,  citraka, shunthi'' ) salt.  In the  same  way,  cake may be  prepared  with  the  juice  of one of these drugs ''bhringaraja, arka, sahacara,  nipa, nirgundi, sumukha, surasa, kutheraka,  gandira,  kalamalaka,  parnasa,  kshavaka,  phanijjaka,  bakula, kutaja''  and  ''suvarnakshiri''. Moreover, cake may be prepared from ''amalaka, haritaki'' and ''bibhitaka''. The juice  of  ''kirlihi, kiratatikta,  suvaha,'' drugs should  also be  administered  alone, or in  combination  with  another  drug or all  together  mixed  with  honey  to  the patient  on  empty  stomach  in the  morning.  [21]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
अथाश्वशकृदाहृत्य महति किलिञ्जके प्रस्तीर्यातपे शोषयित्वोदूखले क्षोदयित्वा दृषदि पुनः सूक्ष्मचूर्णानि कारयित्वा विडङ्गकषायेण त्रिफलाकषायेण वाऽष्टकृत्वो दशकृत्वो वाऽऽतपे  सुपरिभावितानि भावयित्वा दृषदि पुनः सूक्ष्माणि चूर्णानि कारयित्वा नवे कलशे समावाप्यानुगुप्तं निधापयेत् | तेषां तु खलु चूर्णानां पाणितलं यावद्वा साधु मन्येत तत्क्षौद्रेण संसृज्य क्रिमिकोष्ठिने लेढुं प्रयच्छेत् ||२२||
 
अथाश्वशकृदाहृत्य महति किलिञ्जके प्रस्तीर्यातपे शोषयित्वोदूखले क्षोदयित्वा दृषदि पुनः सूक्ष्मचूर्णानि कारयित्वा विडङ्गकषायेण त्रिफलाकषायेण वाऽष्टकृत्वो दशकृत्वो वाऽऽतपे  सुपरिभावितानि भावयित्वा दृषदि पुनः सूक्ष्माणि चूर्णानि कारयित्वा नवे कलशे समावाप्यानुगुप्तं निधापयेत् | तेषां तु खलु चूर्णानां पाणितलं यावद्वा साधु मन्येत तत्क्षौद्रेण संसृज्य क्रिमिकोष्ठिने लेढुं प्रयच्छेत् ||२२||
 +
<div class="mw-collapsible-content">
    
athāśvaśakr̥dāhr̥tya mahati kiliñjakē prastīryātapē śōṣayitvōdūkhalē kṣōdayitvā dr̥ṣadi punaḥsūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyēṇa triphalākaṣāyēṇa vā'ṣṭakr̥tvō daśakr̥tvō vā''tapē [1]suparibhāvitāni bhāvayitvā dr̥ṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā navē kalaśē samāvāpyānuguptaṁnidhāpayēt|  
 
athāśvaśakr̥dāhr̥tya mahati kiliñjakē prastīryātapē śōṣayitvōdūkhalē kṣōdayitvā dr̥ṣadi punaḥsūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyēṇa triphalākaṣāyēṇa vā'ṣṭakr̥tvō daśakr̥tvō vā''tapē [1]suparibhāvitāni bhāvayitvā dr̥ṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā navē kalaśē samāvāpyānuguptaṁnidhāpayēt|  
Line 329: Line 413:     
athAshvashakRudAhRutya mahati kili~jjake prastIryAtape shoShayitvodUkhale kShodayitvA dRuShadi punaH sUkShmacUrNAni kArayitvA viDa~ggakaShAyeNa triphalAkaShAyeNa vA~aShTakRutvo dashakRutvo vA~a~atape  suparibhAvitAni bhAvayitvA dRuShadi punaH sUkShmANi cUrNAni kArayitvA nave kalashe samAvApyAnuguptaM nidhApayet | teShAM tu khalu cUrNAnAM pANitalaM yAvadvA sAdhu manyeta tat kShaudreNa saMsRujya krimikoShThine leDhuM prayacchet ||22||
 
athAshvashakRudAhRutya mahati kili~jjake prastIryAtape shoShayitvodUkhale kShodayitvA dRuShadi punaH sUkShmacUrNAni kArayitvA viDa~ggakaShAyeNa triphalAkaShAyeNa vA~aShTakRutvo dashakRutvo vA~a~atape  suparibhAvitAni bhAvayitvA dRuShadi punaH sUkShmANi cUrNAni kArayitvA nave kalashe samAvApyAnuguptaM nidhApayet | teShAM tu khalu cUrNAnAM pANitalaM yAvadvA sAdhu manyeta tat kShaudreNa saMsRujya krimikoShThine leDhuM prayacchet ||22||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Collecting the horse dung, it is spread over a big mat and dried up in the sun. Then fine powder is made by pounding in a mortar and again grinding on stone slab it should be dipped well in the decoction of ''vidanga'' or ''triphala'' and dried well in the sun. This process is repeated eight or ten times. Finally  grinding  it  on stone  slab, fine  powder is made  and stored  in  a new  jar in a protected  place. This  powder in  the  dose  of  l0 gm.,  or  whatever is appropriate,  mixed  with  honey should  be  administered  to  the  patient. [22]
 
Collecting the horse dung, it is spread over a big mat and dried up in the sun. Then fine powder is made by pounding in a mortar and again grinding on stone slab it should be dipped well in the decoction of ''vidanga'' or ''triphala'' and dried well in the sun. This process is repeated eight or ten times. Finally  grinding  it  on stone  slab, fine  powder is made  and stored  in  a new  jar in a protected  place. This  powder in  the  dose  of  l0 gm.,  or  whatever is appropriate,  mixed  with  honey should  be  administered  to  the  patient. [22]
 
</div>
 
</div>
तथा भल्लातकास्थीन्याहृत्य कलशप्रमाणेन चापोथ्य स्नेहभाविते दृढे कलशे सूक्ष्मानेकच्छिद्रब्रध्ने शरीरमुपवेष्ट्य  मृदावलिप्ते समावाप्योडुपेन पिधाय भूमावाकण्ठं निखातस्य स्नेहभावितस्यैवान्यस्य दृढस्य कुम्भस्योपरिसमारोप्य समन्ताद्गोमयैरुपचित्यदाहयेत्, स यदा जानीयात्साधुदग्धानि गोमयानि विगतस्नेहानि च भल्लातकास्थीनीति ततस्तं कुम्भमुद्धरेत् | अथ तस्माद्द्वितीयात्कुम्भात्स्नेहमादाय विडङ्गतण्डुलचूर्णैः स्नेहार्धमात्रैः प्रतिसंसृज्यातपे सर्वमहः स्थापयित्वा ततोऽस्मै मात्रां प्रयच्छेत्पानाय; तेन साधु विरिच्यते, विरिक्तस्य चानुपूर्वीयथोक्ता | एवमेव भद्रदारुसरलकाष्ठस्नेहानुपकल्प्य पातुं प्रयच्छेत् ||२३|| अनुवासयेच्चैनमनुवासनकाले  ||२४||
+
<div class="mw-collapsible mw-collapsed">
 +
 
 +
तथा भल्लातकास्थीन्याहृत्य कलशप्रमाणेन चापोथ्य स्नेहभाविते दृढे कलशे सूक्ष्मानेकच्छिद्रब्रध्ने शरीरमुपवेष्ट्य  मृदावलिप्ते समावाप्योडुपेन पिधाय भूमावाकण्ठं निखातस्य स्नेहभावितस्यैवान्यस्य दृढस्य कुम्भस्योपरिसमारोप्य समन्ताद्गोमयैरुपचित्यदाहयेत्, स यदा जानीयात्साधुदग्धानि गोमयानि विगतस्नेहानि च भल्लातकास्थीनीति ततस्तं कुम्भमुद्धरेत् | अथ तस्माद्द्वितीयात्कुम्भात्स्नेहमादाय विडङ्गतण्डुलचूर्णैः स्नेहार्धमात्रैः प्रतिसंसृज्यातपे सर्वमहः स्थापयित्वा ततोऽस्मै मात्रां प्रयच्छेत्पानाय; तेन साधु विरिच्यते, विरिक्तस्य चानुपूर्वीयथोक्ता | एवमेव भद्रदारुसरलकाष्ठस्नेहानुपकल्प्य पातुं प्रयच्छेत् ||२३||  
 +
 
 +
अनुवासयेच्चैनमनुवासनकाले  ||२४||
 +
<div class="mw-collapsible-content">
    
tathā bhallātakāsthīnyāhr̥tya kalaśapramāṇēna cāpōthya snēhabhāvitē dr̥ḍhē kalaśēsūkṣmānēkacchidrabradhnē śarīramupavēṣṭya [1] mr̥dāvaliptē samāvāpyōḍupēna pidhāyabhūmāvākaṇṭhaṁ nikhātasya snēhabhāvitasyaivānyasya dr̥ḍhasya kumbhasyōpari samārōpyasamantādgōmayairupacitya dāhayēt, sa yadā jānīyāt sādhu dagdhāni gōmayāni vigatasnēhāni cabhallātakāsthīnīti tatastaṁ kumbhamuddharēt|  
 
tathā bhallātakāsthīnyāhr̥tya kalaśapramāṇēna cāpōthya snēhabhāvitē dr̥ḍhē kalaśēsūkṣmānēkacchidrabradhnē śarīramupavēṣṭya [1] mr̥dāvaliptē samāvāpyōḍupēna pidhāyabhūmāvākaṇṭhaṁ nikhātasya snēhabhāvitasyaivānyasya dr̥ḍhasya kumbhasyōpari samārōpyasamantādgōmayairupacitya dāhayēt, sa yadā jānīyāt sādhu dagdhāni gōmayāni vigatasnēhāni cabhallātakāsthīnīti tatastaṁ kumbhamuddharēt|  
Line 340: Line 431:  
anuvāsayēccainamanuvāsanakālē  ||24||
 
anuvāsayēccainamanuvāsanakālē  ||24||
   −
tathA bhallAtakAsthInyAhRutya kalashapramANena cApothya snehabhAvite dRuDhe kalashe sUkShmAnekacchidrabradhne sharIramupaveShTya] mRudAvalipte samAvApyoDupena pidhAya bhUmAvAkaNThaM nikhAtasya snehabhAvitasyaivAnyasya dRuDhasya kumbhasyopari samAropya samantAdgomayairupacitya dAhayet, sa yadA jAnIyAt sAdhu dagdhAni gomayAni vigatasnehAni ca bhallAtakAsthInIti tatastaM kumbhamuddharet | atha tasmAddvitIyAt kumbhAt snehamAdAya viDa~ggataNDulacUrNaiH snehArdhamAtraiH pratisaMsRujyAtape sarvamahaH sthApayitvA tato~asmai mAtrAM prayacchet pAnAya; tena sAdhu viricyate, viriktasya cAnupUrvI yathoktA | evameva bhadradArusaralakAShThasnehAnupakalpya pAtuM prayacchet ||23|| anuvAsayeccainamanuvAsanakAle  ||24||
+
tathA bhallAtakAsthInyAhRutya kalashapramANena cApothya snehabhAvite dRuDhe kalashe sUkShmAnekacchidrabradhne sharIramupaveShTya] mRudAvalipte samAvApyoDupena pidhAya bhUmAvAkaNThaM nikhAtasya snehabhAvitasyaivAnyasya dRuDhasya kumbhasyopari samAropya samantAdgomayairupacitya dAhayet, sa yadA jAnIyAt sAdhu dagdhAni gomayAni vigatasnehAni ca bhallAtakAsthInIti tatastaM kumbhamuddharet | atha tasmAddvitIyAt kumbhAt snehamAdAya viDa~ggataNDulacUrNaiH snehArdhamAtraiH pratisaMsRujyAtape sarvamahaH sthApayitvA tato~asmai mAtrAM prayacchet pAnAya; tena sAdhu viricyate, viriktasya cAnupUrvI yathoktA | evameva bhadradArusaralakAShThasnehAnupakalpya pAtuM prayacchet ||23||
 +
 
 +
anuvAsayeccainamanuvAsanakAle  ||24||
 +
</div></div>
 +
 
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Stony  fruits  of ''bhallataka''  taken in  the quantity  of  a  ''kalasha''  (10.24  kg. rushed  and  kept in a strong  jar  smeared  inside  with  ghee  having  many  fine  holes  in the bottom  and  wrapped  all over  with  clay (and  dried). This jar having been  covered  with  a lid  is put  on  another  strong and  ghee-smeared  jar  which is  buried under ground  up to  neck.  Now it should be covered with cow-dung from all sides and ignited. When  it is  observed  that the  cow  dung is  well-burnt and  the stony  fruits  of  ''bhallataka''  are  free from  oil,  the  (upper) jar is taken out. Now from the lower jar  the oil is collected. It is  mixed  with double  quantity  of  the powder  of  ''vidanga''  seeds  and  dried  up  in  the  sun  for  the  whole  day.  A dose of it is administered to the patient by which he is purged well.  The after-management should be as said above. By  the same  method,  the  oil  obtained  from  the  wood  of  ''devadaru''  and  ''sarala''  may be  administered. Then at the appropriate time, unctuous enema should be given. [23-24]
 
Stony  fruits  of ''bhallataka''  taken in  the quantity  of  a  ''kalasha''  (10.24  kg. rushed  and  kept in a strong  jar  smeared  inside  with  ghee  having  many  fine  holes  in the bottom  and  wrapped  all over  with  clay (and  dried). This jar having been  covered  with  a lid  is put  on  another  strong and  ghee-smeared  jar  which is  buried under ground  up to  neck.  Now it should be covered with cow-dung from all sides and ignited. When  it is  observed  that the  cow  dung is  well-burnt and  the stony  fruits  of  ''bhallataka''  are  free from  oil,  the  (upper) jar is taken out. Now from the lower jar  the oil is collected. It is  mixed  with double  quantity  of  the powder  of  ''vidanga''  seeds  and  dried  up  in  the  sun  for  the  whole  day.  A dose of it is administered to the patient by which he is purged well.  The after-management should be as said above. By  the same  method,  the  oil  obtained  from  the  wood  of  ''devadaru''  and  ''sarala''  may be  administered. Then at the appropriate time, unctuous enema should be given. [23-24]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
अथाहरेति ब्रूयात्- शारदान्नवांस्तिलान्सम्पदुपेतान्; तानाहृत्यसुनिष्पूतान्निष्पूय, सुशुद्धान्शोधयित्वा  , विडङ्गकषाये सुखोष्णे प्रक्षिप्य निर्वापयेदादोषगमनात्, गतदोषानभिसमीक्ष्य, सुप्रलूनान्  प्रलुञ्च्य, पुनरेवसुनिष्पूतान्  निष्पूय, सुशुद्धान्शोधयित्वा, विडङ्गकषायेण त्रिःसप्तकृत्वः सुपरिभावितान्  भावयित्वा, आतपे शोषयित्वा, उलू(दू)खले सङ्क्षुद्य, दृषदि पुनः श्लक्ष्णपिष्टान्कारयित्वा, द्रोण्यामभ्यवधाय, विडङ्गकषायेण मुहुर्मुहुरवसिञ्चन्पाणिमर्दमेवमर्दयेत्; तस्मिंस्तु खलु प्रपीड्यमाने यत्तैलमुदियात्तत्पाणिभ्यांपर्यादाय, शुचौ दृढे कलशे न्यस्यानुगुप्तं निधापयेत् ||२५||
 
अथाहरेति ब्रूयात्- शारदान्नवांस्तिलान्सम्पदुपेतान्; तानाहृत्यसुनिष्पूतान्निष्पूय, सुशुद्धान्शोधयित्वा  , विडङ्गकषाये सुखोष्णे प्रक्षिप्य निर्वापयेदादोषगमनात्, गतदोषानभिसमीक्ष्य, सुप्रलूनान्  प्रलुञ्च्य, पुनरेवसुनिष्पूतान्  निष्पूय, सुशुद्धान्शोधयित्वा, विडङ्गकषायेण त्रिःसप्तकृत्वः सुपरिभावितान्  भावयित्वा, आतपे शोषयित्वा, उलू(दू)खले सङ्क्षुद्य, दृषदि पुनः श्लक्ष्णपिष्टान्कारयित्वा, द्रोण्यामभ्यवधाय, विडङ्गकषायेण मुहुर्मुहुरवसिञ्चन्पाणिमर्दमेवमर्दयेत्; तस्मिंस्तु खलु प्रपीड्यमाने यत्तैलमुदियात्तत्पाणिभ्यांपर्यादाय, शुचौ दृढे कलशे न्यस्यानुगुप्तं निधापयेत् ||२५||
 +
<div class="mw-collapsible-content">
    
athāharēti brūyāt- śāradānnavāṁstilān sampadupētān; tānāhr̥tya suniṣpūtānniṣpūya, suśuddhānśōdhayitvā  , viḍaṅgakaṣāyē sukhōṣṇē prakṣipya nirvāpayēdādōṣagamanāt, gatadōṣānabhisamīkṣya,supralūnān  praluñcya, punarēva suniṣpūtān ] niṣpūya, suśuddhān śōdhayitvā, viḍaṅgakaṣāyēṇatriḥsaptakr̥tvaḥ suparibhāvitān  bhāvayitvā, ātapē śōṣayitvā, ulū(dū)khalē saṅkṣudya, dr̥ṣadi punaḥślakṣṇapiṣṭān kārayitvā, drōṇyāmabhyavadhāya, viḍaṅgakaṣāyēṇa muhurmuhuravasiñcan pāṇimardamēvamardayēt; tasmiṁstu khalu prapīḍyamānē yattailamudiyāttat pāṇibhyāṁ paryādāya,  śucau dr̥ḍhē kalaśēnyasyānuguptaṁ nidhāpayēt||25||  
 
athāharēti brūyāt- śāradānnavāṁstilān sampadupētān; tānāhr̥tya suniṣpūtānniṣpūya, suśuddhānśōdhayitvā  , viḍaṅgakaṣāyē sukhōṣṇē prakṣipya nirvāpayēdādōṣagamanāt, gatadōṣānabhisamīkṣya,supralūnān  praluñcya, punarēva suniṣpūtān ] niṣpūya, suśuddhān śōdhayitvā, viḍaṅgakaṣāyēṇatriḥsaptakr̥tvaḥ suparibhāvitān  bhāvayitvā, ātapē śōṣayitvā, ulū(dū)khalē saṅkṣudya, dr̥ṣadi punaḥślakṣṇapiṣṭān kārayitvā, drōṇyāmabhyavadhāya, viḍaṅgakaṣāyēṇa muhurmuhuravasiñcan pāṇimardamēvamardayēt; tasmiṁstu khalu prapīḍyamānē yattailamudiyāttat pāṇibhyāṁ paryādāya,  śucau dr̥ḍhē kalaśēnyasyānuguptaṁ nidhāpayēt||25||  
    
athAhareti brUyAt- shAradAnnavAMstilAn sampadupetAn; tAnAhRutya suniShpUtAnniShpUya, sushuddhAn shodhayitvA  , viDa~ggakaShAye sukhoShNe prakShipya nirvApayedAdoShagamanAt, gatadoShAnabhisamIkShya, supralUnAn  pralu~jcya, punareva suniShpUtAn  niShpUya, sushuddhAn shodhayitvA, viDa~ggakaShAyeNa triHsaptakRutvaH suparibhAvitAn  bhAvayitvA, Atape shoShayitvA, ulU(dU)khale sa~gkShudya, dRuShadi punaH shlakShNapiShTAn kArayitvA, droNyAmabhyavadhAya, viDa~ggakaShAyeNa muhurmuhuravasi~jcan pANimardameva mardayet; tasmiMstu khalu prapIDyamAne yattailamudiyAttat pANibhyAM paryAdAya, shucau dRuDhe kalashe nyasyAnuguptaM nidhApayet ||25||
 
athAhareti brUyAt- shAradAnnavAMstilAn sampadupetAn; tAnAhRutya suniShpUtAnniShpUya, sushuddhAn shodhayitvA  , viDa~ggakaShAye sukhoShNe prakShipya nirvApayedAdoShagamanAt, gatadoShAnabhisamIkShya, supralUnAn  pralu~jcya, punareva suniShpUtAn  niShpUya, sushuddhAn shodhayitvA, viDa~ggakaShAyeNa triHsaptakRutvaH suparibhAvitAn  bhAvayitvA, Atape shoShayitvA, ulU(dU)khale sa~gkShudya, dRuShadi punaH shlakShNapiShTAn kArayitvA, droNyAmabhyavadhAya, viDa~ggakaShAyeNa muhurmuhuravasi~jcan pANimardameva mardayet; tasmiMstu khalu prapIDyamAne yattailamudiyAttat pANibhyAM paryAdAya, shucau dRuDhe kalashe nyasyAnuguptaM nidhApayet ||25||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Now ask the patient to collect, sesame seeds endowed with all qualities and harvested in the autumn. After winnowing and cleaning these seeds, they should be immersed in the lukewarm decoction of ''vidanga'' till the noxious material comes out.  
 
Now ask the patient to collect, sesame seeds endowed with all qualities and harvested in the autumn. After winnowing and cleaning these seeds, they should be immersed in the lukewarm decoction of ''vidanga'' till the noxious material comes out.  
Line 354: Line 454:  
Then again cleaning them well, they should be dipped in the decoction of ''vidanga'' and dried in the sun. The process should be repeated for twenty one times. There after powdering it in a mortar and again grinding it finely on stone slab one should keep it in a tub and sprinkling the ''vidanga'' decoction over it again and again one should press it with hands. During this process, whatever oil comes out, should be collected by hands and kept in a clean and strong jar which should be stored in a protected place.  [25]
 
Then again cleaning them well, they should be dipped in the decoction of ''vidanga'' and dried in the sun. The process should be repeated for twenty one times. There after powdering it in a mortar and again grinding it finely on stone slab one should keep it in a tub and sprinkling the ''vidanga'' decoction over it again and again one should press it with hands. During this process, whatever oil comes out, should be collected by hands and kept in a clean and strong jar which should be stored in a protected place.  [25]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
अथाहरेतिब्रूयात्- तिल्वकोद्दालकयोर्द्वौ बिल्वमात्रौ पिण्डौ श्लक्ष्णपिष्टौ विडङ्गकषायेण, तदर्धमात्रौ श्यामात्रिवृतयोः, अतोऽर्धमात्रौ दन्तीद्रवन्त्योः, अतोऽर्धमात्रौ च चव्यचित्रकयोरिति | एतं सम्भारं विडङ्गकषायस्यार्धाढकमात्रेण प्रतिसंसृज्य, तत्तैलप्रस्थं समावाप्य, सर्वमालोड्य, महति पर्योगे समासिच्याग्नावधिश्रित्यासने सुखोपविष्टः सर्वतः स्नेहमवलोकयन्नजस्रं मृद्वग्निना साधयेद्दर्व्या सततमवघट्टयन् | स यदा जानीयाद्विरमतिशब्दः, प्रशाम्यति च फेनः, प्रसादमापद्यते स्नेहः, यथास्वं च गन्धवर्णरसोत्पत्तिः, संवर्तते च भैषज्यमङ्गुलिभ्यां मृद्यमानमनतिमृद्वनतिदारुणमनङ्गुलिग्राहि चेति, स कालस्तस्यावतारणाय | ततस्तमवतार्य शीतीभूतमहतेन वाससा परिपूय, शुचौ दृढे कलशे समासिच्य, पिधानेन पिधाय, शुक्लेन वस्त्रपट्टेनावच्छाद्य, सूत्रेण सुबद्धं सुनिगुप्तं निधापयेत् | ततोऽस्मै मात्रां प्रयच्छेत्पानाय, तेन साधु विरिच्यते; सम्यगपहृतदोषस्य चानुपूर्वी यथोक्ता | ततश्चैनमनुवासयेदनुवासनकाले |एतेनैव च पाकविधिना सर्षपातसीकरञ्जकोषातकीस्नेहानुपकल्प्य पाययेत्सर्वविशेषानवेक्षमाणः | तेनागदोभवति ||२६||  
 
अथाहरेतिब्रूयात्- तिल्वकोद्दालकयोर्द्वौ बिल्वमात्रौ पिण्डौ श्लक्ष्णपिष्टौ विडङ्गकषायेण, तदर्धमात्रौ श्यामात्रिवृतयोः, अतोऽर्धमात्रौ दन्तीद्रवन्त्योः, अतोऽर्धमात्रौ च चव्यचित्रकयोरिति | एतं सम्भारं विडङ्गकषायस्यार्धाढकमात्रेण प्रतिसंसृज्य, तत्तैलप्रस्थं समावाप्य, सर्वमालोड्य, महति पर्योगे समासिच्याग्नावधिश्रित्यासने सुखोपविष्टः सर्वतः स्नेहमवलोकयन्नजस्रं मृद्वग्निना साधयेद्दर्व्या सततमवघट्टयन् | स यदा जानीयाद्विरमतिशब्दः, प्रशाम्यति च फेनः, प्रसादमापद्यते स्नेहः, यथास्वं च गन्धवर्णरसोत्पत्तिः, संवर्तते च भैषज्यमङ्गुलिभ्यां मृद्यमानमनतिमृद्वनतिदारुणमनङ्गुलिग्राहि चेति, स कालस्तस्यावतारणाय | ततस्तमवतार्य शीतीभूतमहतेन वाससा परिपूय, शुचौ दृढे कलशे समासिच्य, पिधानेन पिधाय, शुक्लेन वस्त्रपट्टेनावच्छाद्य, सूत्रेण सुबद्धं सुनिगुप्तं निधापयेत् | ततोऽस्मै मात्रां प्रयच्छेत्पानाय, तेन साधु विरिच्यते; सम्यगपहृतदोषस्य चानुपूर्वी यथोक्ता | ततश्चैनमनुवासयेदनुवासनकाले |एतेनैव च पाकविधिना सर्षपातसीकरञ्जकोषातकीस्नेहानुपकल्प्य पाययेत्सर्वविशेषानवेक्षमाणः | तेनागदोभवति ||२६||  
 +
<div class="mw-collapsible-content">
    
athāharēti brūyāt- tilvakōddālakayōrdvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyēṇa,tadardhamātrau śyāmātrivr̥tayōḥ, atō'rdhamātrau dantīdravantyōḥ, atō'rdhamātrau ca cavyacitrakayōriti|  
 
athāharēti brūyāt- tilvakōddālakayōrdvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyēṇa,tadardhamātrau śyāmātrivr̥tayōḥ, atō'rdhamātrau dantīdravantyōḥ, atō'rdhamātrau ca cavyacitrakayōriti|  
Line 366: Line 469:     
athAhareti brUyAt- tilvakoddAlakayordvau bilvamAtrau piNDau shlakShNapiShTau viDa~ggakaShAyeNa, tadardhamAtrau shyAmAtrivRutayoH, ato~ardhamAtrau dantIdravantyoH, ato~ardhamAtrau ca cavyacitrakayoriti | etaM sambhAraM viDa~ggakaShAyasyArdhADhakamAtreNa pratisaMsRujya, tattailaprasthaM samAvApya, sarvamAloDya, mahati paryoge samAsicyAgnAvadhishrityAsane sukhopaviShTaH sarvataH snehamavalokayannajasraM mRudvagninA sAdhayeddarvyA satatamavaghaTTayan | sa yadA jAnIyAdviramati shabdaH, prashAmyati ca phenaH, prasAdamApadyate snehaH, yathAsvaM ca gandhavarNarasotpattiH, saMvartate ca bhaiShajyama~ggulibhyAM mRudyamAnamanatimRudvanatidAruNamana~gguligrAhi ceti, sa kAlastasyAvatAraNAya | tatastamavatArya shItIbhUtamahatena vAsasA paripUya, shucau dRuDhe kalashe samAsicya, pidhAnena pidhAya, shuklena vastrapaTTenAvacchAdya, sUtreNa subaddhaM suniguptaM nidhApayet | tato~asmai mAtrAM prayacchet pAnAya, tena sAdhu viricyate; samyagapahRutadoShasya cAnupUrvI yathoktA | tatashcainamanuvAsayedanuvAsanakAle | etenaiva ca pAkavidhinA sarShapAtasIkara~jjakoShAtakIsnehAnupakalpya pAyayet sarvavisheShAnavekShamANaH | tenAgado bhavati ||26||
 
athAhareti brUyAt- tilvakoddAlakayordvau bilvamAtrau piNDau shlakShNapiShTau viDa~ggakaShAyeNa, tadardhamAtrau shyAmAtrivRutayoH, ato~ardhamAtrau dantIdravantyoH, ato~ardhamAtrau ca cavyacitrakayoriti | etaM sambhAraM viDa~ggakaShAyasyArdhADhakamAtreNa pratisaMsRujya, tattailaprasthaM samAvApya, sarvamAloDya, mahati paryoge samAsicyAgnAvadhishrityAsane sukhopaviShTaH sarvataH snehamavalokayannajasraM mRudvagninA sAdhayeddarvyA satatamavaghaTTayan | sa yadA jAnIyAdviramati shabdaH, prashAmyati ca phenaH, prasAdamApadyate snehaH, yathAsvaM ca gandhavarNarasotpattiH, saMvartate ca bhaiShajyama~ggulibhyAM mRudyamAnamanatimRudvanatidAruNamana~gguligrAhi ceti, sa kAlastasyAvatAraNAya | tatastamavatArya shItIbhUtamahatena vAsasA paripUya, shucau dRuDhe kalashe samAsicya, pidhAnena pidhAya, shuklena vastrapaTTenAvacchAdya, sUtreNa subaddhaM suniguptaM nidhApayet | tato~asmai mAtrAM prayacchet pAnAya, tena sAdhu viricyate; samyagapahRutadoShasya cAnupUrvI yathoktA | tatashcainamanuvAsayedanuvAsanakAle | etenaiva ca pAkavidhinA sarShapAtasIkara~jjakoShAtakIsnehAnupakalpya pAyayet sarvavisheShAnavekShamANaH | tenAgado bhavati ||26||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Now ask (the patient) to bring two boluses each of ''bilwa pramana'' (40  gm.) weight  of the finely made paste of  ''tilwaka'' and ''uddalaka'' with the  decoction of ''vidanga'', two similar boluses of ''shyama'' and ''trivrit'' in half quantity (20gm), boluses of  ''danti'' and ''dravanti'' in further half quantity (l0 gm) and two boluses of ''chavya'' and ''chitraka'' in further half quantity (5 gm). Combining all the above material with ''vidanga'' decoction in quantity of 1.28 liter and ''vidanga taila'' in that of 640 ml. and mixing well ne should keep it in a big vessel which should be put over fire. A person sitting comfortably on a seat and keeping eye constantly on the oil from all sides should cook it on mild fire while stirring with a ladle constantly. When one observes that sound is stopped, foam is subsided, oil is clarified, proper smell, color and taste appear, the drug-paste pressed with the fingers is made into a wick, not adhering to the fingers and not being too soft or too hard. This is the time for bringing down the vessel. After the vessel is brought down and cooled, the content should be filtered through undamaged cloth and kept in a clean and strong jar closed with lid  and covered with a piece of' white  cloth and tied well with threads  should be  stored  in a protected place. Appropriate dose of this should be administered to the patient to be purged well. After proper elimination of the noxious material he should be managed as said before. Then at appropriate time, unctuous enema should be administered to him. By the same method one should prepare oils of ''sarshapa, atasi, karanja'' and ''koshataki'' and administer to the patient considering all the aspects. Thus he becomes free from the disorders.  [26]
 
Now ask (the patient) to bring two boluses each of ''bilwa pramana'' (40  gm.) weight  of the finely made paste of  ''tilwaka'' and ''uddalaka'' with the  decoction of ''vidanga'', two similar boluses of ''shyama'' and ''trivrit'' in half quantity (20gm), boluses of  ''danti'' and ''dravanti'' in further half quantity (l0 gm) and two boluses of ''chavya'' and ''chitraka'' in further half quantity (5 gm). Combining all the above material with ''vidanga'' decoction in quantity of 1.28 liter and ''vidanga taila'' in that of 640 ml. and mixing well ne should keep it in a big vessel which should be put over fire. A person sitting comfortably on a seat and keeping eye constantly on the oil from all sides should cook it on mild fire while stirring with a ladle constantly. When one observes that sound is stopped, foam is subsided, oil is clarified, proper smell, color and taste appear, the drug-paste pressed with the fingers is made into a wick, not adhering to the fingers and not being too soft or too hard. This is the time for bringing down the vessel. After the vessel is brought down and cooled, the content should be filtered through undamaged cloth and kept in a clean and strong jar closed with lid  and covered with a piece of' white  cloth and tied well with threads  should be  stored  in a protected place. Appropriate dose of this should be administered to the patient to be purged well. After proper elimination of the noxious material he should be managed as said before. Then at appropriate time, unctuous enema should be administered to him. By the same method one should prepare oils of ''sarshapa, atasi, karanja'' and ''koshataki'' and administer to the patient considering all the aspects. Thus he becomes free from the disorders.  [26]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
एवं द्वयानां श्लेष्मपुरीषसम्भवानां क्रिमीणां समुत्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषाव्याख्याताः सामान्यतः | विशेषतस्तु स्वल्पमात्रमास्थापनानुवासनानुलोमहरणभूयिष्ठं तेष्वेवौषधेषु पुरीषजानां क्रिमीणां चिकित्सितं कर्तव्यं, मात्राधिकं पुनः शिरोविरेचनवमनोपशमनभूयिष्ठं तेष्वेवौषधेषु श्लेष्मजानां क्रिमीणां चिकित्सितं कार्यम्; इत्येष क्रिमिघ्नो भेषजविधिरनुव्याख्यातो भवति | तमनुतिष्ठता यथास्वं हेतुवर्जने प्रयतितव्यम् | यथोद्देशमेवमिदं क्रिमिकोष्ठचिकित्सितं यथावदनुव्याख्यातं भवति ||२७||
 
एवं द्वयानां श्लेष्मपुरीषसम्भवानां क्रिमीणां समुत्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषाव्याख्याताः सामान्यतः | विशेषतस्तु स्वल्पमात्रमास्थापनानुवासनानुलोमहरणभूयिष्ठं तेष्वेवौषधेषु पुरीषजानां क्रिमीणां चिकित्सितं कर्तव्यं, मात्राधिकं पुनः शिरोविरेचनवमनोपशमनभूयिष्ठं तेष्वेवौषधेषु श्लेष्मजानां क्रिमीणां चिकित्सितं कार्यम्; इत्येष क्रिमिघ्नो भेषजविधिरनुव्याख्यातो भवति | तमनुतिष्ठता यथास्वं हेतुवर्जने प्रयतितव्यम् | यथोद्देशमेवमिदं क्रिमिकोष्ठचिकित्सितं यथावदनुव्याख्यातं भवति ||२७||
 +
<div class="mw-collapsible-content">
    
ēvaṁ dvayānāṁ ślēṣmapurīṣasambhavānāṁ krimīṇāṁsamutthānasaṁsthānavarṇanāmaprabhāvacikitsitaviśēṣā vyākhyātāḥ sāmānyataḥ|  
 
ēvaṁ dvayānāṁ ślēṣmapurīṣasambhavānāṁ krimīṇāṁsamutthānasaṁsthānavarṇanāmaprabhāvacikitsitaviśēṣā vyākhyātāḥ sāmānyataḥ|  
Line 377: Line 485:     
evaM  dvayAnAM shleShmapurIShasambhavAnAM krimINAM samutthAnasaMsthAnavarNanAmaprabhAvacikitsitavisheShA vyAkhyAtAH sAmAnyataH | visheShatastu svalpamAtramAsthApanAnuvAsanAnulomaharaNabhUyiShThaM teShvevauShadheShu purIShajAnAM krimINAM cikitsitaM kartavyaM, mAtrAdhikaM punaH shirovirecanavamanopashamanabhUyiShThaM teShvevauShadheShu shleShmajAnAM krimINAM cikitsitaM kAryam; ityeSha krimighno bheShajavidhiranuvyAkhyAto bhavati | tamanutiShThatA yathAsvaM hetuvarjane prayatitavyam | yathoddeshamevamidaM krimikoShThacikitsitaM yathAvadanuvyAkhyAtaM bhavati ||27||
 
evaM  dvayAnAM shleShmapurIShasambhavAnAM krimINAM samutthAnasaMsthAnavarNanAmaprabhAvacikitsitavisheShA vyAkhyAtAH sAmAnyataH | visheShatastu svalpamAtramAsthApanAnuvAsanAnulomaharaNabhUyiShThaM teShvevauShadheShu purIShajAnAM krimINAM cikitsitaM kartavyaM, mAtrAdhikaM punaH shirovirecanavamanopashamanabhUyiShThaM teShvevauShadheShu shleShmajAnAM krimINAM cikitsitaM kAryam; ityeSha krimighno bheShajavidhiranuvyAkhyAto bhavati | tamanutiShThatA yathAsvaM hetuvarjane prayatitavyam | yathoddeshamevamidaM krimikoShThacikitsitaM yathAvadanuvyAkhyAtaM bhavati ||27||
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Thus in respect of both types of parasites grown in mucus as well as in feces, causes, form, colour, names, effects and treatment have been described in common. Specifically, in case of parasites grown in feces, the same drugs should be used in lower dose and mostly by the route of non-unctuous and unctuous enema and purgatives. In case of those grown in mucus, the same should be administered in high doses mostly by the route of head-cleansing, emesis and pacification. Thus the procedure of anthelmintic management is described while observing that one should be particularly cautious in avoiding the respective etiological factors. Thus, as proposed, the therapeutic management of the patient suffering from parasites is described properly.[27]
 
Thus in respect of both types of parasites grown in mucus as well as in feces, causes, form, colour, names, effects and treatment have been described in common. Specifically, in case of parasites grown in feces, the same drugs should be used in lower dose and mostly by the route of non-unctuous and unctuous enema and purgatives. In case of those grown in mucus, the same should be administered in high doses mostly by the route of head-cleansing, emesis and pacification. Thus the procedure of anthelmintic management is described while observing that one should be particularly cautious in avoiding the respective etiological factors. Thus, as proposed, the therapeutic management of the patient suffering from parasites is described properly.[27]
Line 382: Line 492:     
==== Summary ====
 
==== Summary ====
 +
<div class="mw-collapsible mw-collapsed">
    
भवन्तिचात्र-  
 
भवन्तिचात्र-  
Line 399: Line 510:  
उक्तो व्याधितरूपीये विमाने परमर्षिणा |  
 
उक्तो व्याधितरूपीये विमाने परमर्षिणा |  
 
शिष्यसम्बोधनार्थाय व्याधिप्रशमनाय च ||३२||
 
शिष्यसम्बोधनार्थाय व्याधिप्रशमनाय च ||३२||
 +
<div class="mw-collapsible-content">
    
bhavanti cātra-  
 
bhavanti cātra-  
Line 433: Line 545:  
ukto vyAdhitarUpIye vimAne paramarShiNA |  
 
ukto vyAdhitarUpIye vimAne paramarShiNA |  
 
shiShyasambodhanArthAya vyAdhiprashamanAya ca ||32||
 
shiShyasambodhanArthAya vyAdhiprashamanAya ca ||32||
 +
</div></div>
    
Here are the verses -
 
Here are the verses -
Line 440: Line 553:  
To sum up the chapter as said in two verses- Two types of the diseased persons, for the physicians learned and ignorant along with reasoning, twenty types of parasites along with their description in seven terms such as cause etc.-all this is said by the great sage in the chapter on specific features of the appearance of the diseased etc. for the knowledge of the disciples as well as alleviation of disorders. [31-32]
 
To sum up the chapter as said in two verses- Two types of the diseased persons, for the physicians learned and ignorant along with reasoning, twenty types of parasites along with their description in seven terms such as cause etc.-all this is said by the great sage in the chapter on specific features of the appearance of the diseased etc. for the knowledge of the disciples as well as alleviation of disorders. [31-32]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने व्याधितरूपीयविमानं नाम सप्तमोऽध्यायः ||७||
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने व्याधितरूपीयविमानं नाम सप्तमोऽध्यायः ||७||
 +
<div class="mw-collapsible-content">
    
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē vimānasthānē vyādhitarūpīyavimānaṁ nāmasaptamō'dhyāyaḥ||7||
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē vimānasthānē vyādhitarūpīyavimānaṁ nāmasaptamō'dhyāyaḥ||7||
    
ityagniveshakRute tantre carakapratisaMskRute vimAnasthAne vyAdhitarUpIyavimAnaM nAma saptamo~adhyAyaH ||7||
 
ityagniveshakRute tantre carakapratisaMskRute vimAnasthAne vyAdhitarUpIyavimAnaM nAma saptamo~adhyAyaH ||7||
 +
</div></div>
    
Thus ends the seventh chapter on the [[Vyadhita Rupiya Vimana]] in [[Vimana Sthana]] in the treatise composed by Agnivesha and redacted by Charak.
 
Thus ends the seventh chapter on the [[Vyadhita Rupiya Vimana]] in [[Vimana Sthana]] in the treatise composed by Agnivesha and redacted by Charak.

Navigation menu