Changes

Jump to navigation Jump to search
Line 592: Line 592:     
अतो भूयः कर्मौषधानां च प्राधान्यतः सानुबन्धानि द्रव्याण्यनुव्याख्यास्यामः|  
 
अतो भूयः कर्मौषधानां च प्राधान्यतः सानुबन्धानि द्रव्याण्यनुव्याख्यास्यामः|  
तद्यथा- अन्नं वृत्तिकराणां श्रेष्ठम्, उदकमाश्वासकराणां [१] (सुरा श्रमहराणां [२] ), क्षीरं जीवनीयानां, मांसं बृंहणीयानां,रसस्तर्पणीयानां, लवणमन्नद्रव्यरुचिकराणाम्, अम्लं हृद्यानां, कुक्कुटो बल्यानां, नक्ररेतो वृष्याणां, मधुश्लेष्मपित्तप्रशमनानां, सर्पिर्वातपित्तप्रशमनानां, तैलं वातश्लेष्मप्रशमनानां, वमनं श्लेष्महराणां, विरेचनं पित्तहराणां,बस्तिर्वातहराणां, स्वेदो मार्दवकराणां, व्यायामः स्थैर्यकराणां, क्षारः पुंस्त्वोपघातिनां, (तिन्दुकमनन्नद्रव्यरुचिकराणाम् [३] ,)आमं कपित्थमकण्ठ्यानाम्, आविकं सर्पिरहृद्यानाम्, अजाक्षीरं शोषघ्नस्तन्यसात्म्यरक्तसाङ्ग्राहिकरक्तपित्तप्रशमनानाम्,अविक्षीरं श्लेष्मपित्तजननानां, महिषीक्षीरं स्वप्नजननानां, मन्दकं दध्यभिष्यन्दकराणां, गवेधुकान्नं कर्शनीयानाम्,उद्दालकान्नं विरूक्षणीयानाम्, इक्षुर्मूत्रजननानां, यवाः पुरीषजननानां, जाम्बवं वातजननानां, शष्कुल्यः श्लेष्मपित्तजननानां,कुलत्था अम्लपित्तजननानां, माषाः श्लेष्मपित्तजननानां, मदनफलं वमनास्थापनानुवासनोपयोगिनां, त्रिवृत् सुखविरेचनानां,चतुरङ्गुलो मृदुविरेचनानां, स्नुक्पयस्तीक्ष्णविरेचननां, प्रत्यक्पुष्पा शिरोविरेचनानां, विडङ्गं क्रिमिघ्नानां, शिरीषो विषघ्नानां,खदिरः कुष्ठघ्नानां, रास्ना वातहराणाम्, आमलकं वयःस्थापनानां, हरीतकी पथ्यानाम्, एरण्डमूलं वृष्यवातहराणां,पिप्पलीमूलं दीपनीयपाचनीयानाहप्रशमनानां, चित्रकमूलं दीपनीयपाचनीयगुदशोथार्शःशूलहराणां, पुष्करमूलंहिक्काश्वासकासपार्श्वशूलहराणां, मुस्तं साङ्ग्राहिकदीपनीयपाचनीयानाम्, उदीच्यंनिर्वापणदीपनीयपाचनीयच्छर्द्यतीसारहराणां, कट्वङ्गं साङ्ग्राहिकपाचनीयदीपनीयानाम्, अनन्तासाङ्ग्राहिकरक्तपित्तप्रशमनानाम्, अमृता साङ्ग्राहिकवातहरदीपनीयश्लेष्मशोणितविबन्धप्रशमनानां, बिल्वंसाङ्ग्राहिकदीपनीयवातकफप्रशमनानाम्, अतिविषा दीपनीयपाचनीयसाङ्ग्राहिकसर्वदोषहराणाम्,उत्पलकुमुदपद्मकिञ्जल्कः साङ्ग्राहिकरक्तपित्तप्रशमनानां, दुरालभा पित्तश्लेष्मप्रशमनानां, गन्धप्रियङ्गुःशोणितपित्तातियोगप्रशमनानां, कुटजत्वक् श्लेष्मपित्तरक्तसाङ्ग्राहिकोपशोषणानां, काश्मर्यफलंरक्तसाङ्ग्राहिकरक्तपित्तप्रशमनानां, पृश्निपर्णी साङ्ग्राहिकवातहरदीपनीयवृष्याणां, विदारिगन्धा वृष्यसर्वदोषहराणां, बलासाङ्ग्राहिकबल्यवातहराणां, गोक्षुरको मूत्रकृच्छ्रानिलहराणां, हिङ्गुनिर्यासश्छेदनीयदीपनीयानुलोमिकवातकफप्रशमनानाम्,अम्लवेतसो भेदनीयदीपनीयानुलोमिकवातश्लेष्महराणां, यावशूकः स्रंसनीयपाचनीयार्शोघ्नानां, तक्राभ्यासोग्रहणीदोषशोफार्शोघृतव्यापत्प्रशमनानां, क्रव्यान्मांसरसाभ्यासो ग्रहणीदोषशोषार्शोघ्नानां, क्षीरघृताभ्यासो रसायनानां,समघृतसक्तुप्राशाभ्यासो वृष्योदावर्तहराणां, तैलगण्डूषाभ्यासो दन्तबलरुचिकराणां, चन्दनं दुर्गन्धहरदाहनिर्वापणलेपनानां,रास्नागुरुणी शीतापनयनप्रलेपनानां, लामज्जकोशीरं दाहत्वग्दोषस्वेदापनयनप्रलेपनानां, कुष्ठंवातहराभ्यङ्गोपनाहोपयोगिनां, मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यवर्ण्यविरजनीयरोपणीयानां, वायुः प्राणसञ्ज्ञाप्रदानहेतूनाम्,अग्निरामस्तम्भशीतशूलोद्वेपनप्रशमनानां, जलं स्तम्भनीयानां, मृद्भृष्टलोष्ट्रनिर्वापितमुदकंतृष्णाच्छर्द्यतियोगप्रशमनानाम्, अतिमात्राशनमामप्रदोषहेतूनां, यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानां, यथासात्म्यंचेष्टाभ्यवहारौ सेव्यानां, कालभोजनमारोग्यकराणां, तृप्तिराहारगुणानां, वेगसन्धारणमनारोग्यकराणां, मद्यंसौमनस्यजननानां, मद्याक्षेपो धीधृतिस्मृतिहराणां, गुरुभोजनं दुर्विपाककराणाम्, एकाशनभोजनं सुखपरिणामकराणां,स्त्रीष्वतिप्रसङ्गः शोषकराणां, शुक्रवेगनिग्रहः षाण्ड्यकराणां, पराघातनमन्नाश्रद्धाजननानाम्, अनशनमायुषो ह्रासकराणां,प्रमिताशनं कर्शनीयानाम्, अजीर्णाध्यशनं ग्रहणीदूषणानां, विषमाशनमग्निवैषम्यकराणां, विरुद्धवीर्याशनंनिन्दितव्याधिकराणां, प्रशमः पथ्यानां, आयासः सर्वापथ्यानां, मिथ्यायोगो व्याधिकराणां, रजस्वलाभिगमनमलक्ष्मीमुखानां,ब्रह्मचर्यमायुष्याणां, परदाराभिगमनमनायुष्याणां, सङ्कल्पो वृष्याणां, दौर्मनस्यमवृष्याणाम्, अयथाबलमारम्भःप्राणोपरोधिनां, विषादो रोगवर्धनानां, स्नानं श्रमहराणां, हर्षः प्रीणनानां, शोकः शोषणानां, निवृत्तिः पुष्टिकराणां,पुष्टिःस्वप्नकराणाम्, अतिस्वप्नस्तन्द्राकराणां, सर्वरसाभ्यासो बलकराणाम्, एकरसाभ्यासो दौर्बल्यकराणां,गर्भशल्यमाहार्याणाम्, अजीर्णमुद्धार्याणां, बालो मृदुभेषजीयानां, वृद्धो याप्यानां, गर्भिणीतीक्ष्णौषधव्यवायव्यायामवर्जनीयानां, सौमनस्यं गर्भधारणानां, सन्निपातो दुश्चिकित्स्यानाम्, आमो विषमचिकित्स्यानां [४] ,ज्वरो रोगाणां, कुष्ठं दीर्घरोगाणां, राजयक्ष्मा रोगसमूहानां, प्रमेहोऽनुषङ्गिणां, जलौकसोऽनुशस्त्राणां, बस्तिस्तन्त्राणां,हिमवानौषधिभूमीनां, सोम ओषधीनां, मरुभूमिरारोग्यदेशानाम्, अनूपोऽहितदेशानाम्, निर्देशकारित्वमातुरगुणानां, भिषक्चिकित्साङ्गानां, नास्तिकोवर्ज्यानां, लौल्यं क्लेशकराणाम्, अनिर्देशकारित्वमरिष्टानां, अनिर्वेदो वार्तलक्षणानां, वैद्यसमूहोनिःसंशयकराणं, योगो वैद्यगुणानां, विज्ञानमौषधीनां, शास्त्रसहितस्तर्कः साधनानां, सम्प्रतिपत्तिः कालज्ञानप्रयोजनानाम्,अव्यवसायः कालातिपत्तिहेतूनां, दृष्टकर्मता निःसंशयकराणाम्, असमर्थता भयकराणां, तद्विद्यसम्भाषा बुद्धिवर्धनानाम्,आचार्यः शास्त्राधिगमहेतूनाम्, आयुर्वेदोऽमृतानां, सद्वचनमनुष्ठेयानाम्, असद्ग्रहणं [५] सर्वाहितानां, सर्वसन्न्यासःसुखानामिति||४०||
+
 
 +
तद्यथा-  
 +
 
 +
अन्नं वृत्तिकराणां श्रेष्ठम्, उदकमाश्वासकराणां [१] (सुरा श्रमहराणां [२] ), क्षीरं जीवनीयानां, मांसं बृंहणीयानां,रसस्तर्पणीयानां, लवणमन्नद्रव्यरुचिकराणाम्, अम्लं हृद्यानां, कुक्कुटो बल्यानां, नक्ररेतो वृष्याणां, मधुश्लेष्मपित्तप्रशमनानां, सर्पिर्वातपित्तप्रशमनानां, तैलं वातश्लेष्मप्रशमनानां, वमनं श्लेष्महराणां, विरेचनं पित्तहराणां,बस्तिर्वातहराणां, स्वेदो मार्दवकराणां, व्यायामः स्थैर्यकराणां, क्षारः पुंस्त्वोपघातिनां, (तिन्दुकमनन्नद्रव्यरुचिकराणाम् [३] ,)आमं कपित्थमकण्ठ्यानाम्, आविकं सर्पिरहृद्यानाम्, अजाक्षीरं शोषघ्नस्तन्यसात्म्यरक्तसाङ्ग्राहिकरक्तपित्तप्रशमनानाम्,अविक्षीरं श्लेष्मपित्तजननानां, महिषीक्षीरं स्वप्नजननानां, मन्दकं दध्यभिष्यन्दकराणां, गवेधुकान्नं कर्शनीयानाम्,उद्दालकान्नं विरूक्षणीयानाम्, इक्षुर्मूत्रजननानां, यवाः पुरीषजननानां, जाम्बवं वातजननानां, शष्कुल्यः श्लेष्मपित्तजननानां,कुलत्था अम्लपित्तजननानां, माषाः श्लेष्मपित्तजननानां, मदनफलं वमनास्थापनानुवासनोपयोगिनां, त्रिवृत् सुखविरेचनानां,चतुरङ्गुलो मृदुविरेचनानां, स्नुक्पयस्तीक्ष्णविरेचननां, प्रत्यक्पुष्पा शिरोविरेचनानां, विडङ्गं क्रिमिघ्नानां, शिरीषो विषघ्नानां,खदिरः कुष्ठघ्नानां, रास्ना वातहराणाम्, आमलकं वयःस्थापनानां, हरीतकी पथ्यानाम्, एरण्डमूलं वृष्यवातहराणां,पिप्पलीमूलं दीपनीयपाचनीयानाहप्रशमनानां, चित्रकमूलं दीपनीयपाचनीयगुदशोथार्शःशूलहराणां, पुष्करमूलंहिक्काश्वासकासपार्श्वशूलहराणां, मुस्तं साङ्ग्राहिकदीपनीयपाचनीयानाम्, उदीच्यंनिर्वापणदीपनीयपाचनीयच्छर्द्यतीसारहराणां, कट्वङ्गं साङ्ग्राहिकपाचनीयदीपनीयानाम्, अनन्तासाङ्ग्राहिकरक्तपित्तप्रशमनानाम्, अमृता साङ्ग्राहिकवातहरदीपनीयश्लेष्मशोणितविबन्धप्रशमनानां, बिल्वंसाङ्ग्राहिकदीपनीयवातकफप्रशमनानाम्, अतिविषा दीपनीयपाचनीयसाङ्ग्राहिकसर्वदोषहराणाम्,उत्पलकुमुदपद्मकिञ्जल्कः साङ्ग्राहिकरक्तपित्तप्रशमनानां, दुरालभा पित्तश्लेष्मप्रशमनानां, गन्धप्रियङ्गुःशोणितपित्तातियोगप्रशमनानां, कुटजत्वक् श्लेष्मपित्तरक्तसाङ्ग्राहिकोपशोषणानां, काश्मर्यफलंरक्तसाङ्ग्राहिकरक्तपित्तप्रशमनानां, पृश्निपर्णी साङ्ग्राहिकवातहरदीपनीयवृष्याणां, विदारिगन्धा वृष्यसर्वदोषहराणां, बलासाङ्ग्राहिकबल्यवातहराणां, गोक्षुरको मूत्रकृच्छ्रानिलहराणां, हिङ्गुनिर्यासश्छेदनीयदीपनीयानुलोमिकवातकफप्रशमनानाम्,अम्लवेतसो भेदनीयदीपनीयानुलोमिकवातश्लेष्महराणां, यावशूकः स्रंसनीयपाचनीयार्शोघ्नानां, तक्राभ्यासोग्रहणीदोषशोफार्शोघृतव्यापत्प्रशमनानां, क्रव्यान्मांसरसाभ्यासो ग्रहणीदोषशोषार्शोघ्नानां, क्षीरघृताभ्यासो रसायनानां,समघृतसक्तुप्राशाभ्यासो वृष्योदावर्तहराणां, तैलगण्डूषाभ्यासो दन्तबलरुचिकराणां, चन्दनं दुर्गन्धहरदाहनिर्वापणलेपनानां,रास्नागुरुणी शीतापनयनप्रलेपनानां, लामज्जकोशीरं दाहत्वग्दोषस्वेदापनयनप्रलेपनानां, कुष्ठंवातहराभ्यङ्गोपनाहोपयोगिनां, मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यवर्ण्यविरजनीयरोपणीयानां, वायुः प्राणसञ्ज्ञाप्रदानहेतूनाम्,अग्निरामस्तम्भशीतशूलोद्वेपनप्रशमनानां, जलं स्तम्भनीयानां, मृद्भृष्टलोष्ट्रनिर्वापितमुदकंतृष्णाच्छर्द्यतियोगप्रशमनानाम्, अतिमात्राशनमामप्रदोषहेतूनां, यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानां, यथासात्म्यंचेष्टाभ्यवहारौ सेव्यानां, कालभोजनमारोग्यकराणां, तृप्तिराहारगुणानां, वेगसन्धारणमनारोग्यकराणां, मद्यंसौमनस्यजननानां, मद्याक्षेपो धीधृतिस्मृतिहराणां, गुरुभोजनं दुर्विपाककराणाम्, एकाशनभोजनं सुखपरिणामकराणां,स्त्रीष्वतिप्रसङ्गः शोषकराणां, शुक्रवेगनिग्रहः षाण्ड्यकराणां, पराघातनमन्नाश्रद्धाजननानाम्, अनशनमायुषो ह्रासकराणां,प्रमिताशनं कर्शनीयानाम्, अजीर्णाध्यशनं ग्रहणीदूषणानां, विषमाशनमग्निवैषम्यकराणां, विरुद्धवीर्याशनंनिन्दितव्याधिकराणां, प्रशमः पथ्यानां, आयासः सर्वापथ्यानां, मिथ्यायोगो व्याधिकराणां, रजस्वलाभिगमनमलक्ष्मीमुखानां,ब्रह्मचर्यमायुष्याणां, परदाराभिगमनमनायुष्याणां, सङ्कल्पो वृष्याणां, दौर्मनस्यमवृष्याणाम्, अयथाबलमारम्भःप्राणोपरोधिनां, विषादो रोगवर्धनानां, स्नानं श्रमहराणां, हर्षः प्रीणनानां, शोकः शोषणानां, निवृत्तिः पुष्टिकराणां,पुष्टिःस्वप्नकराणाम्, अतिस्वप्नस्तन्द्राकराणां, सर्वरसाभ्यासो बलकराणाम्, एकरसाभ्यासो दौर्बल्यकराणां,गर्भशल्यमाहार्याणाम्, अजीर्णमुद्धार्याणां, बालो मृदुभेषजीयानां, वृद्धो याप्यानां, गर्भिणीतीक्ष्णौषधव्यवायव्यायामवर्जनीयानां, सौमनस्यं गर्भधारणानां, सन्निपातो दुश्चिकित्स्यानाम्, आमो विषमचिकित्स्यानां [४] ,ज्वरो रोगाणां, कुष्ठं दीर्घरोगाणां, राजयक्ष्मा रोगसमूहानां, प्रमेहोऽनुषङ्गिणां, जलौकसोऽनुशस्त्राणां, बस्तिस्तन्त्राणां,हिमवानौषधिभूमीनां, सोम ओषधीनां, मरुभूमिरारोग्यदेशानाम्, अनूपोऽहितदेशानाम्, निर्देशकारित्वमातुरगुणानां, भिषक्चिकित्साङ्गानां, नास्तिकोवर्ज्यानां, लौल्यं क्लेशकराणाम्, अनिर्देशकारित्वमरिष्टानां, अनिर्वेदो वार्तलक्षणानां, वैद्यसमूहोनिःसंशयकराणं, योगो वैद्यगुणानां, विज्ञानमौषधीनां, शास्त्रसहितस्तर्कः साधनानां, सम्प्रतिपत्तिः कालज्ञानप्रयोजनानाम्,अव्यवसायः कालातिपत्तिहेतूनां, दृष्टकर्मता निःसंशयकराणाम्, असमर्थता भयकराणां, तद्विद्यसम्भाषा बुद्धिवर्धनानाम्,आचार्यः शास्त्राधिगमहेतूनाम्, आयुर्वेदोऽमृतानां, सद्वचनमनुष्ठेयानाम्, असद्ग्रहणं [५] सर्वाहितानां, सर्वसन्न्यासःसुखानामिति||४०||
    
atō bhūyaḥ karmauṣadhānāṁ ca prādhānyataḥ sānubandhāni dravyāṇyanuvyākhyāsyāmaḥ|  
 
atō bhūyaḥ karmauṣadhānāṁ ca prādhānyataḥ sānubandhāni dravyāṇyanuvyākhyāsyāmaḥ|  
 +
 
tadyathā- annaṁ vr̥ttikarāṇāṁ śrēṣṭham, udakamāśvāsakarāṇāṁ [1] (surā śramaharāṇāṁ [2] ), kṣīraṁjīvanīyānāṁ, māṁsaṁ br̥ṁhaṇīyānāṁ, rasastarpaṇīyānāṁ, lavaṇamannadravyarucikarāṇām, amlaṁhr̥dyānāṁ, kukkuṭō balyānāṁ, nakrarētō vr̥ṣyāṇāṁ, madhu ślēṣmapittapraśamanānāṁ,sarpirvātapittapraśamanānāṁ, tailaṁ vātaślēṣmapraśamanānāṁ, vamanaṁ ślēṣmaharāṇāṁ, virēcanaṁpittaharāṇāṁ, bastirvātaharāṇāṁ, svēdō mārdavakarāṇāṁ, vyāyāmaḥ sthairyakarāṇāṁ, kṣāraḥpuṁstvōpaghātināṁ, (tindukamanannadravyarucikarāṇām [3] ,) āmaṁ kapitthamakaṇṭhyānām, āvikaṁsarpirahr̥dyānām, ajākṣīraṁ śōṣaghnastanyasātmyaraktasāṅgrāhikaraktapittapraśamanānām, avikṣīraṁślēṣmapittajananānāṁ, mahiṣīkṣīraṁ svapnajananānāṁ, mandakaṁ dadhyabhiṣyandakarāṇāṁ,gavēdhukānnaṁ karśanīyānām, uddālakānnaṁ virūkṣaṇīyānām, ikṣurmūtrajananānāṁ, yavāḥpurīṣajananānāṁ, jāmbavaṁ vātajananānāṁ, śaṣkulyaḥ ślēṣmapittajananānāṁ, kulatthāamlapittajananānāṁ, māṣāḥ ślēṣmapittajananānāṁ, madanaphalaṁvamanāsthāpanānuvāsanōpayōgināṁ, trivr̥t sukhavirēcanānāṁ, caturaṅgulō mr̥duvirēcanānāṁ,snukpayastīkṣṇavirēcananāṁ, pratyakpuṣpā śirōvirēcanānāṁ, viḍaṅgaṁ krimighnānāṁ, śirīṣōviṣaghnānāṁ, khadiraḥ kuṣṭhaghnānāṁ, rāsnā vātaharāṇām, āmalakaṁ vayaḥsthāpanānāṁ, harītakīpathyānām, ēraṇḍamūlaṁ vr̥ṣyavātaharāṇāṁ, pippalīmūlaṁ dīpanīyapācanīyānāhapraśamanānāṁ,citrakamūlaṁ dīpanīyapācanīyagudaśōthārśaḥśūlaharāṇāṁ, puṣkaramūlaṁhikkāśvāsakāsapārśvaśūlaharāṇāṁ, mustaṁ sāṅgrāhikadīpanīyapācanīyānām, udīcyaṁnirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṁ, kaṭvaṅgaṁ sāṅgrāhikapācanīyadīpanīyānām, anantāsāṅgrāhikaraktapittapraśamanānām, amr̥tāsāṅgrāhikavātaharadīpanīyaślēṣmaśōṇitavibandhapraśamanānāṁ, bilvaṁsāṅgrāhikadīpanīyavātakaphapraśamanānām, ativiṣā dīpanīyapācanīyasāṅgrāhikasarvadōṣaharāṇām,utpalakumudapadmakiñjalkaḥ sāṅgrāhikaraktapittapraśamanānāṁ, durālabhā pittaślēṣmapraśamanānāṁ,gandhapriyaṅguḥ śōṇitapittātiyōgapraśamanānāṁ, kuṭajatvak ślēṣmapittaraktasāṅgrāhikōpaśōṣaṇānāṁ,kāśmaryaphalaṁ raktasāṅgrāhikaraktapittapraśamanānāṁ, pr̥śniparṇīsāṅgrāhikavātaharadīpanīyavr̥ṣyāṇāṁ, vidārigandhā vr̥ṣyasarvadōṣaharāṇāṁ, balāsāṅgrāhikabalyavātaharāṇāṁ, gōkṣurakō mūtrakr̥cchrānilaharāṇāṁ,hiṅguniryāsaśchēdanīyadīpanīyānulōmikavātakaphapraśamanānām, amlavētasōbhēdanīyadīpanīyānulōmikavātaślēṣmaharāṇāṁ, yāvaśūkaḥ sraṁsanīyapācanīyārśōghnānāṁ,takrābhyāsō grahaṇīdōṣaśōphārśōghr̥tavyāpatpraśamanānāṁ, kravyānmāṁsarasābhyāsōgrahaṇīdōṣaśōṣārśōghnānāṁ, kṣīraghr̥tābhyāsō rasāyanānāṁ, samaghr̥tasaktuprāśābhyāsōvr̥ṣyōdāvartaharāṇāṁ, tailagaṇḍūṣābhyāsō dantabalarucikarāṇāṁ, candanaṁdurgandhaharadāhanirvāpaṇalēpanānāṁ, rāsnāguruṇī śītāpanayanapralēpanānāṁ, lāmajjakōśīraṁdāhatvagdōṣasvēdāpanayanapralēpanānāṁ, kuṣṭhaṁ vātaharābhyaṅgōpanāhōpayōgināṁ, madhukaṁcakṣuṣyavr̥ṣyakēśyakaṇṭhyavarṇyavirajanīyarōpaṇīyānāṁ, vāyuḥ prāṇasañjñāpradānahētūnām,agnirāmastambhaśītaśūlōdvēpanapraśamanānāṁ, jalaṁ stambhanīyānāṁ,mr̥dbhr̥ṣṭalōṣṭranirvāpitamudakaṁ tr̥ṣṇācchardyatiyōgapraśamanānām,atimātrāśanamāmapradōṣahētūnāṁ, yathāgnyabhyavahārō'gnisandhukṣaṇānāṁ, yathāsātmyaṁcēṣṭābhyavahārau sēvyānāṁ, kālabhōjanamārōgyakarāṇāṁ, tr̥ptirāhāraguṇānāṁ,vēgasandhāraṇamanārōgyakarāṇāṁ, madyaṁ saumanasyajananānāṁ, madyākṣēpōdhīdhr̥tismr̥tiharāṇāṁ, gurubhōjanaṁ durvipākakarāṇām, ēkāśanabhōjanaṁ sukhapariṇāmakarāṇāṁ,strīṣvatiprasaṅgaḥ śōṣakarāṇāṁ, śukravēganigrahaḥ ṣāṇḍyakarāṇāṁ,parāghātanamannāśraddhājananānām, anaśanamāyuṣō hrāsakarāṇāṁ, pramitāśanaṁ karśanīyānām,ajīrṇādhyaśanaṁ grahaṇīdūṣaṇānāṁ, viṣamāśanamagnivaiṣamyakarāṇāṁ, viruddhavīryāśanaṁninditavyādhikarāṇāṁ, praśamaḥ pathyānāṁ, āyāsaḥ sarvāpathyānāṁ, mithyāyōgō vyādhikarāṇāṁ,rajasvalābhigamanamalakṣmīmukhānāṁ, brahmacaryamāyuṣyāṇāṁ,paradārābhigamanamanāyuṣyāṇāṁ, saṅkalpō vr̥ṣyāṇāṁ, daurmanasyamavr̥ṣyāṇām,ayathābalamārambhaḥ prāṇōparōdhināṁ, viṣādō rōgavardhanānāṁ, snānaṁ śramaharāṇāṁ, harṣaḥprīṇanānāṁ, śōkaḥ śōṣaṇānāṁ, nivr̥ttiḥ puṣṭikarāṇāṁ, puṣṭiḥsvapnakarāṇām, atisvapnastandrākarāṇāṁ,sarvarasābhyāsō balakarāṇām, ēkarasābhyāsō daurbalyakarāṇāṁ, garbhaśalyamāhāryāṇām,ajīrṇamuddhāryāṇāṁ, bālō mr̥dubhēṣajīyānāṁ, vr̥ddhō yāpyānāṁ, garbhiṇītīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṁ, saumanasyaṁ garbhadhāraṇānāṁ, sannipātōduścikitsyānām, āmō viṣamacikitsyānāṁ [4] , jvarō rōgāṇāṁ, kuṣṭhaṁ dīrgharōgāṇāṁ, rājayakṣmārōgasamūhānāṁ, pramēhō'nuṣaṅgiṇāṁ, jalaukasō'nuśastrāṇāṁ, bastistantrāṇāṁ,himavānauṣadhibhūmīnāṁ, sōma ōṣadhīnāṁ, marubhūmirārōgyadēśānām, anūpō'hitadēśānām,nirdēśakāritvamāturaguṇānāṁ, bhiṣak cikitsāṅgānāṁ, nāstikōvarjyānāṁ, laulyaṁ klēśakarāṇām,anirdēśakāritvamariṣṭānāṁ, anirvēdō vārtalakṣaṇānāṁ, vaidyasamūhō niḥsaṁśayakarāṇaṁ, yōgōvaidyaguṇānāṁ, vijñānamauṣadhīnāṁ, śāstrasahitastarkaḥ sādhanānāṁ, sampratipattiḥkālajñānaprayōjanānām, avyavasāyaḥ kālātipattihētūnāṁ, dr̥ṣṭakarmatā niḥsaṁśayakarāṇām,asamarthatā bhayakarāṇāṁ, tadvidyasambhāṣā buddhivardhanānām, ācāryaḥ śāstrādhigamahētūnām,āyurvēdō'mr̥tānāṁ, sadvacanamanuṣṭhēyānām, asadgrahaṇaṁ [5] sarvāhitānāṁ, sarvasannyāsaḥsukhānāmiti||40||
 
tadyathā- annaṁ vr̥ttikarāṇāṁ śrēṣṭham, udakamāśvāsakarāṇāṁ [1] (surā śramaharāṇāṁ [2] ), kṣīraṁjīvanīyānāṁ, māṁsaṁ br̥ṁhaṇīyānāṁ, rasastarpaṇīyānāṁ, lavaṇamannadravyarucikarāṇām, amlaṁhr̥dyānāṁ, kukkuṭō balyānāṁ, nakrarētō vr̥ṣyāṇāṁ, madhu ślēṣmapittapraśamanānāṁ,sarpirvātapittapraśamanānāṁ, tailaṁ vātaślēṣmapraśamanānāṁ, vamanaṁ ślēṣmaharāṇāṁ, virēcanaṁpittaharāṇāṁ, bastirvātaharāṇāṁ, svēdō mārdavakarāṇāṁ, vyāyāmaḥ sthairyakarāṇāṁ, kṣāraḥpuṁstvōpaghātināṁ, (tindukamanannadravyarucikarāṇām [3] ,) āmaṁ kapitthamakaṇṭhyānām, āvikaṁsarpirahr̥dyānām, ajākṣīraṁ śōṣaghnastanyasātmyaraktasāṅgrāhikaraktapittapraśamanānām, avikṣīraṁślēṣmapittajananānāṁ, mahiṣīkṣīraṁ svapnajananānāṁ, mandakaṁ dadhyabhiṣyandakarāṇāṁ,gavēdhukānnaṁ karśanīyānām, uddālakānnaṁ virūkṣaṇīyānām, ikṣurmūtrajananānāṁ, yavāḥpurīṣajananānāṁ, jāmbavaṁ vātajananānāṁ, śaṣkulyaḥ ślēṣmapittajananānāṁ, kulatthāamlapittajananānāṁ, māṣāḥ ślēṣmapittajananānāṁ, madanaphalaṁvamanāsthāpanānuvāsanōpayōgināṁ, trivr̥t sukhavirēcanānāṁ, caturaṅgulō mr̥duvirēcanānāṁ,snukpayastīkṣṇavirēcananāṁ, pratyakpuṣpā śirōvirēcanānāṁ, viḍaṅgaṁ krimighnānāṁ, śirīṣōviṣaghnānāṁ, khadiraḥ kuṣṭhaghnānāṁ, rāsnā vātaharāṇām, āmalakaṁ vayaḥsthāpanānāṁ, harītakīpathyānām, ēraṇḍamūlaṁ vr̥ṣyavātaharāṇāṁ, pippalīmūlaṁ dīpanīyapācanīyānāhapraśamanānāṁ,citrakamūlaṁ dīpanīyapācanīyagudaśōthārśaḥśūlaharāṇāṁ, puṣkaramūlaṁhikkāśvāsakāsapārśvaśūlaharāṇāṁ, mustaṁ sāṅgrāhikadīpanīyapācanīyānām, udīcyaṁnirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṁ, kaṭvaṅgaṁ sāṅgrāhikapācanīyadīpanīyānām, anantāsāṅgrāhikaraktapittapraśamanānām, amr̥tāsāṅgrāhikavātaharadīpanīyaślēṣmaśōṇitavibandhapraśamanānāṁ, bilvaṁsāṅgrāhikadīpanīyavātakaphapraśamanānām, ativiṣā dīpanīyapācanīyasāṅgrāhikasarvadōṣaharāṇām,utpalakumudapadmakiñjalkaḥ sāṅgrāhikaraktapittapraśamanānāṁ, durālabhā pittaślēṣmapraśamanānāṁ,gandhapriyaṅguḥ śōṇitapittātiyōgapraśamanānāṁ, kuṭajatvak ślēṣmapittaraktasāṅgrāhikōpaśōṣaṇānāṁ,kāśmaryaphalaṁ raktasāṅgrāhikaraktapittapraśamanānāṁ, pr̥śniparṇīsāṅgrāhikavātaharadīpanīyavr̥ṣyāṇāṁ, vidārigandhā vr̥ṣyasarvadōṣaharāṇāṁ, balāsāṅgrāhikabalyavātaharāṇāṁ, gōkṣurakō mūtrakr̥cchrānilaharāṇāṁ,hiṅguniryāsaśchēdanīyadīpanīyānulōmikavātakaphapraśamanānām, amlavētasōbhēdanīyadīpanīyānulōmikavātaślēṣmaharāṇāṁ, yāvaśūkaḥ sraṁsanīyapācanīyārśōghnānāṁ,takrābhyāsō grahaṇīdōṣaśōphārśōghr̥tavyāpatpraśamanānāṁ, kravyānmāṁsarasābhyāsōgrahaṇīdōṣaśōṣārśōghnānāṁ, kṣīraghr̥tābhyāsō rasāyanānāṁ, samaghr̥tasaktuprāśābhyāsōvr̥ṣyōdāvartaharāṇāṁ, tailagaṇḍūṣābhyāsō dantabalarucikarāṇāṁ, candanaṁdurgandhaharadāhanirvāpaṇalēpanānāṁ, rāsnāguruṇī śītāpanayanapralēpanānāṁ, lāmajjakōśīraṁdāhatvagdōṣasvēdāpanayanapralēpanānāṁ, kuṣṭhaṁ vātaharābhyaṅgōpanāhōpayōgināṁ, madhukaṁcakṣuṣyavr̥ṣyakēśyakaṇṭhyavarṇyavirajanīyarōpaṇīyānāṁ, vāyuḥ prāṇasañjñāpradānahētūnām,agnirāmastambhaśītaśūlōdvēpanapraśamanānāṁ, jalaṁ stambhanīyānāṁ,mr̥dbhr̥ṣṭalōṣṭranirvāpitamudakaṁ tr̥ṣṇācchardyatiyōgapraśamanānām,atimātrāśanamāmapradōṣahētūnāṁ, yathāgnyabhyavahārō'gnisandhukṣaṇānāṁ, yathāsātmyaṁcēṣṭābhyavahārau sēvyānāṁ, kālabhōjanamārōgyakarāṇāṁ, tr̥ptirāhāraguṇānāṁ,vēgasandhāraṇamanārōgyakarāṇāṁ, madyaṁ saumanasyajananānāṁ, madyākṣēpōdhīdhr̥tismr̥tiharāṇāṁ, gurubhōjanaṁ durvipākakarāṇām, ēkāśanabhōjanaṁ sukhapariṇāmakarāṇāṁ,strīṣvatiprasaṅgaḥ śōṣakarāṇāṁ, śukravēganigrahaḥ ṣāṇḍyakarāṇāṁ,parāghātanamannāśraddhājananānām, anaśanamāyuṣō hrāsakarāṇāṁ, pramitāśanaṁ karśanīyānām,ajīrṇādhyaśanaṁ grahaṇīdūṣaṇānāṁ, viṣamāśanamagnivaiṣamyakarāṇāṁ, viruddhavīryāśanaṁninditavyādhikarāṇāṁ, praśamaḥ pathyānāṁ, āyāsaḥ sarvāpathyānāṁ, mithyāyōgō vyādhikarāṇāṁ,rajasvalābhigamanamalakṣmīmukhānāṁ, brahmacaryamāyuṣyāṇāṁ,paradārābhigamanamanāyuṣyāṇāṁ, saṅkalpō vr̥ṣyāṇāṁ, daurmanasyamavr̥ṣyāṇām,ayathābalamārambhaḥ prāṇōparōdhināṁ, viṣādō rōgavardhanānāṁ, snānaṁ śramaharāṇāṁ, harṣaḥprīṇanānāṁ, śōkaḥ śōṣaṇānāṁ, nivr̥ttiḥ puṣṭikarāṇāṁ, puṣṭiḥsvapnakarāṇām, atisvapnastandrākarāṇāṁ,sarvarasābhyāsō balakarāṇām, ēkarasābhyāsō daurbalyakarāṇāṁ, garbhaśalyamāhāryāṇām,ajīrṇamuddhāryāṇāṁ, bālō mr̥dubhēṣajīyānāṁ, vr̥ddhō yāpyānāṁ, garbhiṇītīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṁ, saumanasyaṁ garbhadhāraṇānāṁ, sannipātōduścikitsyānām, āmō viṣamacikitsyānāṁ [4] , jvarō rōgāṇāṁ, kuṣṭhaṁ dīrgharōgāṇāṁ, rājayakṣmārōgasamūhānāṁ, pramēhō'nuṣaṅgiṇāṁ, jalaukasō'nuśastrāṇāṁ, bastistantrāṇāṁ,himavānauṣadhibhūmīnāṁ, sōma ōṣadhīnāṁ, marubhūmirārōgyadēśānām, anūpō'hitadēśānām,nirdēśakāritvamāturaguṇānāṁ, bhiṣak cikitsāṅgānāṁ, nāstikōvarjyānāṁ, laulyaṁ klēśakarāṇām,anirdēśakāritvamariṣṭānāṁ, anirvēdō vārtalakṣaṇānāṁ, vaidyasamūhō niḥsaṁśayakarāṇaṁ, yōgōvaidyaguṇānāṁ, vijñānamauṣadhīnāṁ, śāstrasahitastarkaḥ sādhanānāṁ, sampratipattiḥkālajñānaprayōjanānām, avyavasāyaḥ kālātipattihētūnāṁ, dr̥ṣṭakarmatā niḥsaṁśayakarāṇām,asamarthatā bhayakarāṇāṁ, tadvidyasambhāṣā buddhivardhanānām, ācāryaḥ śāstrādhigamahētūnām,āyurvēdō'mr̥tānāṁ, sadvacanamanuṣṭhēyānām, asadgrahaṇaṁ [5] sarvāhitānāṁ, sarvasannyāsaḥsukhānāmiti||40||
    
ato bhUyaH karmauShadhAnAM ca prAdhAnyataH sAnubandhAni dravyANyanuvyAkhyAsyAmaH|  
 
ato bhUyaH karmauShadhAnAM ca prAdhAnyataH sAnubandhAni dravyANyanuvyAkhyAsyAmaH|  
tadyathA- annaM vRuttikarANAM shreShTham, udakamAshvAsakarANAM [1] (surA shramaharANAM [2] ),kShIraM jIvanIyAnAM, mAMsaM bRuMhaNIyAnAM, rasastarpaNIyAnAM,lavaNamannadravyarucikarANAm, amlaM hRudyAnAM, kukkuTo balyAnAM, nakrareto vRuShyANAM,madhu shleShmapittaprashamanAnAM, sarpirvAtapittaprashamanAnAM, tailaMvAtashleShmaprashamanAnAM, vamanaM shleShmaharANAM, virecanaM pittaharANAM,bastirvAtaharANAM, svedo mArdavakarANAM, vyAyAmaH sthairyakarANAM, kShAraHpuMstvopaghAtinAM, (tindukamanannadravyarucikarANAm [3] ,) AmaM kapitthamakaNThyAnAm, AvikaMsarpirahRudyAnAm, ajAkShIraM shoShaghnastanyasAtmyaraktasA~ggrAhikaraktapittaprashamanAnAm,avikShIraM shleShmapittajananAnAM, mahiShIkShIraM svapnajananAnAM, mandakaMdadhyabhiShyandakarANAM, gavedhukAnnaM karshanIyAnAm, uddAlakAnnaM virUkShaNIyAnAm,ikShurmUtrajananAnAM, yavAH purIShajananAnAM, jAmbavaM vAtajananAnAM, shaShkulyaHshleShmapittajananAnAM, kulatthA amlapittajananAnAM, mAShAH shleShmapittajananAnAM,madanaphalaM vamanAsthApanAnuvAsanopayoginAM, trivRut sukhavirecanAnAM, catura~ggulomRuduvirecanAnAM, snukpayastIkShNavirecananAM, pratyakpuShpA shirovirecanAnAM, viDa~ggaMkrimighnAnAM, shirISho viShaghnAnAM, khadiraH kuShThaghnAnAM, rAsnA vAtaharANAm, AmalakaMvayaHsthApanAnAM, harItakI pathyAnAm, eraNDamUlaM vRuShyavAtaharANAM, pippalImUlaMdIpanIyapAcanIyAnAhaprashamanAnAM, citrakamUlaMdIpanIyapAcanIyagudashothArshaHshUlaharANAM, puShkaramUlaMhikkAshvAsakAsapArshvashUlaharANAM, mustaM sA~ggrAhikadIpanIyapAcanIyAnAm, udIcyaMnirvApaNadIpanIyapAcanIyacchardyatIsAraharANAM, kaTva~ggaM sA~ggrAhikapAcanIyadIpanIyAnAm,anantA sA~ggrAhikaraktapittaprashamanAnAm, amRutAsA~ggrAhikavAtaharadIpanIyashleShmashoNitavibandhaprashamanAnAM, bilvaMsA~ggrAhikadIpanIyavAtakaphaprashamanAnAm, ativiShAdIpanIyapAcanIyasA~ggrAhikasarvadoShaharANAm, utpalakumudapadmaki~jjalkaHsA~ggrAhikaraktapittaprashamanAnAM, durAlabhA pittashleShmaprashamanAnAM, gandhapriya~gguHshoNitapittAtiyogaprashamanAnAM, kuTajatvak shleShmapittaraktasA~ggrAhikopashoShaNAnAM,kAshmaryaphalaM raktasA~ggrAhikaraktapittaprashamanAnAM, pRushniparNIsA~ggrAhikavAtaharadIpanIyavRuShyANAM, vidArigandhA vRuShyasarvadoShaharANAM, balAsA~ggrAhikabalyavAtaharANAM, gokShurako mUtrakRucchrAnilaharANAM,hi~gguniryAsashchedanIyadIpanIyAnulomikavAtakaphaprashamanAnAm, amlavetasobhedanIyadIpanIyAnulomikavAtashleShmaharANAM, yAvashUkaH sraMsanIyapAcanIyArshoghnAnAM,takrAbhyAso grahaNIdoShashophArshoghRutavyApatprashamanAnAM, kravyAnmAMsarasAbhyAsograhaNIdoShashoShArshoghnAnAM, kShIraghRutAbhyAso rasAyanAnAM, samaghRutasaktuprAshAbhyAsovRuShyodAvartaharANAM, tailagaNDUShAbhyAso dantabalarucikarANAM, candanaMdurgandhaharadAhanirvApaNalepanAnAM, rAsnAguruNI shItApanayanapralepanAnAM, lAmajjakoshIraMdAhatvagdoShasvedApanayanapralepanAnAM, kuShThaM vAtaharAbhya~ggopanAhopayoginAM,madhukaM cakShuShyavRuShyakeshyakaNThyavarNyavirajanIyaropaNIyAnAM, vAyuHprANasa~jj~jApradAnahetUnAm, agnirAmastambhashItashUlodvepanaprashamanAnAM, jalaMstambhanIyAnAM, mRudbhRuShTaloShTranirvApitamudakaM tRuShNAcchardyatiyogaprashamanAnAm,atimAtrAshanamAmapradoShahetUnAM, yathAgnyabhyavahAro~agnisandhukShaNAnAM, yathAsAtmyaMceShTAbhyavahArau sevyAnAM, kAlabhojanamArogyakarANAM, tRuptirAhAraguNAnAM,vegasandhAraNamanArogyakarANAM, madyaM saumanasyajananAnAM, madyAkShepodhIdhRutismRutiharANAM, gurubhojanaM durvipAkakarANAm, ekAshanabhojanaMsukhapariNAmakarANAM, strIShvatiprasa~ggaH shoShakarANAM, shukraveganigrahaHShANDyakarANAM, parAghAtanamannAshraddhAjananAnAm, anashanamAyuSho hrAsakarANAM,pramitAshanaM karshanIyAnAm, ajIrNAdhyashanaM grahaNIdUShaNAnAM,viShamAshanamagnivaiShamyakarANAM, viruddhavIryAshanaM ninditavyAdhikarANAM, prashamaHpathyAnAM, AyAsaH sarvApathyAnAM, mithyAyogo vyAdhikarANAM,rajasvalAbhigamanamalakShmImukhAnAM, brahmacaryamAyuShyANAM,paradArAbhigamanamanAyuShyANAM, sa~gkalpo vRuShyANAM, daurmanasyamavRuShyANAm,ayathAbalamArambhaH prANoparodhinAM, viShAdo rogavardhanAnAM, snAnaM shramaharANAM,harShaH prINanAnAM, shokaH shoShaNAnAM, nivRuttiH puShTikarANAM, puShTiHsvapnakarANAm,atisvapnastandrAkarANAM, sarvarasAbhyAso balakarANAm, ekarasAbhyAso daurbalyakarANAM,garbhashalyamAhAryANAm, ajIrNamuddhAryANAM, bAlo mRudubheShajIyAnAM, vRuddho yApyAnAM,garbhiNI tIkShNauShadhavyavAyavyAyAmavarjanIyAnAM, saumanasyaM garbhadhAraNAnAM, sannipAtodushcikitsyAnAm, Amo viShamacikitsyAnAM [4] , jvaro rogANAM, kuShThaM dIrgharogANAM, rAjayakShmArogasamUhAnAM, prameho~anuSha~ggiNAM, jalaukaso~anushastrANAM, bastistantrANAM,himavAnauShadhibhUmInAM, soma oShadhInAM, marubhUmirArogyadeshAnAm, anUpo~ahitadeshAnAm,nirdeshakAritvamAturaguNAnAM, bhiShak cikitsA~ggAnAM, nAstikovarjyAnAM, laulyaM kleshakarANAm,anirdeshakAritvamariShTAnAM, anirvedo vArtalakShaNAnAM, vaidyasamUho niHsaMshayakarANaM, yogovaidyaguNAnAM, vij~jAnamauShadhInAM, shAstrasahitastarkaH sAdhanAnAM, sampratipattiHkAlaj~jAnaprayojanAnAm, avyavasAyaH kAlAtipattihetUnAM, dRuShTakarmatA niHsaMshayakarANAm,asamarthatA bhayakarANAM, tadvidyasambhAShA buddhivardhanAnAm, AcAryaHshAstrAdhigamahetUnAm, Ayurvedo~amRutAnAM, sadvacanamanuShTheyAnAm, asadgrahaNaM [5]sarvAhitAnAM, sarvasannyAsaH sukhAnAmiti||40||  
+
 
 +
tadyathA-  
 +
 
 +
annaM vRuttikarANAM shreShTham, udakamAshvAsakarANAM [1] (surA shramaharANAM [2] ),kShIraM jIvanIyAnAM, mAMsaM bRuMhaNIyAnAM, rasastarpaNIyAnAM,lavaNamannadravyarucikarANAm, amlaM hRudyAnAM, kukkuTo balyAnAM, nakrareto vRuShyANAM,madhu shleShmapittaprashamanAnAM, sarpirvAtapittaprashamanAnAM, tailaMvAtashleShmaprashamanAnAM, vamanaM shleShmaharANAM, virecanaM pittaharANAM,bastirvAtaharANAM, svedo mArdavakarANAM, vyAyAmaH sthairyakarANAM, kShAraHpuMstvopaghAtinAM, (tindukamanannadravyarucikarANAm [3] ,) AmaM kapitthamakaNThyAnAm, AvikaMsarpirahRudyAnAm, ajAkShIraM shoShaghnastanyasAtmyaraktasA~ggrAhikaraktapittaprashamanAnAm,avikShIraM shleShmapittajananAnAM, mahiShIkShIraM svapnajananAnAM, mandakaMdadhyabhiShyandakarANAM, gavedhukAnnaM karshanIyAnAm, uddAlakAnnaM virUkShaNIyAnAm,ikShurmUtrajananAnAM, yavAH purIShajananAnAM, jAmbavaM vAtajananAnAM, shaShkulyaHshleShmapittajananAnAM, kulatthA amlapittajananAnAM, mAShAH shleShmapittajananAnAM,madanaphalaM vamanAsthApanAnuvAsanopayoginAM, trivRut sukhavirecanAnAM, catura~ggulomRuduvirecanAnAM, snukpayastIkShNavirecananAM, pratyakpuShpA shirovirecanAnAM, viDa~ggaMkrimighnAnAM, shirISho viShaghnAnAM, khadiraH kuShThaghnAnAM, rAsnA vAtaharANAm, AmalakaMvayaHsthApanAnAM, harItakI pathyAnAm, eraNDamUlaM vRuShyavAtaharANAM, pippalImUlaMdIpanIyapAcanIyAnAhaprashamanAnAM, citrakamUlaMdIpanIyapAcanIyagudashothArshaHshUlaharANAM, puShkaramUlaMhikkAshvAsakAsapArshvashUlaharANAM, mustaM sA~ggrAhikadIpanIyapAcanIyAnAm, udIcyaMnirvApaNadIpanIyapAcanIyacchardyatIsAraharANAM, kaTva~ggaM sA~ggrAhikapAcanIyadIpanIyAnAm,anantA sA~ggrAhikaraktapittaprashamanAnAm, amRutAsA~ggrAhikavAtaharadIpanIyashleShmashoNitavibandhaprashamanAnAM, bilvaMsA~ggrAhikadIpanIyavAtakaphaprashamanAnAm, ativiShAdIpanIyapAcanIyasA~ggrAhikasarvadoShaharANAm, utpalakumudapadmaki~jjalkaHsA~ggrAhikaraktapittaprashamanAnAM, durAlabhA pittashleShmaprashamanAnAM, gandhapriya~gguHshoNitapittAtiyogaprashamanAnAM, kuTajatvak shleShmapittaraktasA~ggrAhikopashoShaNAnAM,kAshmaryaphalaM raktasA~ggrAhikaraktapittaprashamanAnAM, pRushniparNIsA~ggrAhikavAtaharadIpanIyavRuShyANAM, vidArigandhA vRuShyasarvadoShaharANAM, balAsA~ggrAhikabalyavAtaharANAM, gokShurako mUtrakRucchrAnilaharANAM,hi~gguniryAsashchedanIyadIpanIyAnulomikavAtakaphaprashamanAnAm, amlavetasobhedanIyadIpanIyAnulomikavAtashleShmaharANAM, yAvashUkaH sraMsanIyapAcanIyArshoghnAnAM,takrAbhyAso grahaNIdoShashophArshoghRutavyApatprashamanAnAM, kravyAnmAMsarasAbhyAsograhaNIdoShashoShArshoghnAnAM, kShIraghRutAbhyAso rasAyanAnAM, samaghRutasaktuprAshAbhyAsovRuShyodAvartaharANAM, tailagaNDUShAbhyAso dantabalarucikarANAM, candanaMdurgandhaharadAhanirvApaNalepanAnAM, rAsnAguruNI shItApanayanapralepanAnAM, lAmajjakoshIraMdAhatvagdoShasvedApanayanapralepanAnAM, kuShThaM vAtaharAbhya~ggopanAhopayoginAM,madhukaM cakShuShyavRuShyakeshyakaNThyavarNyavirajanIyaropaNIyAnAM, vAyuHprANasa~jj~jApradAnahetUnAm, agnirAmastambhashItashUlodvepanaprashamanAnAM, jalaMstambhanIyAnAM, mRudbhRuShTaloShTranirvApitamudakaM tRuShNAcchardyatiyogaprashamanAnAm,atimAtrAshanamAmapradoShahetUnAM, yathAgnyabhyavahAro~agnisandhukShaNAnAM, yathAsAtmyaMceShTAbhyavahArau sevyAnAM, kAlabhojanamArogyakarANAM, tRuptirAhAraguNAnAM,vegasandhAraNamanArogyakarANAM, madyaM saumanasyajananAnAM, madyAkShepodhIdhRutismRutiharANAM, gurubhojanaM durvipAkakarANAm, ekAshanabhojanaMsukhapariNAmakarANAM, strIShvatiprasa~ggaH shoShakarANAM, shukraveganigrahaHShANDyakarANAM, parAghAtanamannAshraddhAjananAnAm, anashanamAyuSho hrAsakarANAM,pramitAshanaM karshanIyAnAm, ajIrNAdhyashanaM grahaNIdUShaNAnAM,viShamAshanamagnivaiShamyakarANAM, viruddhavIryAshanaM ninditavyAdhikarANAM, prashamaHpathyAnAM, AyAsaH sarvApathyAnAM, mithyAyogo vyAdhikarANAM,rajasvalAbhigamanamalakShmImukhAnAM, brahmacaryamAyuShyANAM,paradArAbhigamanamanAyuShyANAM, sa~gkalpo vRuShyANAM, daurmanasyamavRuShyANAm,ayathAbalamArambhaH prANoparodhinAM, viShAdo rogavardhanAnAM, snAnaM shramaharANAM,harShaH prINanAnAM, shokaH shoShaNAnAM, nivRuttiH puShTikarANAM, puShTiHsvapnakarANAm,atisvapnastandrAkarANAM, sarvarasAbhyAso balakarANAm, ekarasAbhyAso daurbalyakarANAM,garbhashalyamAhAryANAm, ajIrNamuddhAryANAM, bAlo mRudubheShajIyAnAM, vRuddho yApyAnAM,garbhiNI tIkShNauShadhavyavAyavyAyAmavarjanIyAnAM, saumanasyaM garbhadhAraNAnAM, sannipAtodushcikitsyAnAm, Amo viShamacikitsyAnAM [4] , jvaro rogANAM, kuShThaM dIrgharogANAM, rAjayakShmArogasamUhAnAM, prameho~anuSha~ggiNAM, jalaukaso~anushastrANAM, bastistantrANAM,himavAnauShadhibhUmInAM, soma oShadhInAM, marubhUmirArogyadeshAnAm, anUpo~ahitadeshAnAm,nirdeshakAritvamAturaguNAnAM, bhiShak cikitsA~ggAnAM, nAstikovarjyAnAM, laulyaM kleshakarANAm,anirdeshakAritvamariShTAnAM, anirvedo vArtalakShaNAnAM, vaidyasamUho niHsaMshayakarANaM, yogovaidyaguNAnAM, vij~jAnamauShadhInAM, shAstrasahitastarkaH sAdhanAnAM, sampratipattiHkAlaj~jAnaprayojanAnAm, avyavasAyaH kAlAtipattihetUnAM, dRuShTakarmatA niHsaMshayakarANAm,asamarthatA bhayakarANAM, tadvidyasambhAShA buddhivardhanAnAm, AcAryaHshAstrAdhigamahetUnAm, Ayurvedo~amRutAnAM, sadvacanamanuShTheyAnAm, asadgrahaNaM [5]sarvAhitAnAM, sarvasannyAsaH sukhAnAmiti||40||  
    
In addition to the above mentioned food articles, the table below provides a ready reference of key food articles and Ayurvedic therapies  and their superior qualities:
 
In addition to the above mentioned food articles, the table below provides a ready reference of key food articles and Ayurvedic therapies  and their superior qualities:
 
{| class="wikitable"
 
{| class="wikitable"
 
|-
 
|-
| 1. Food (Anna)|| Sustenance of life (Vruttikar)  
+
| 1. Food (''Anna'')|| Sustenance of life (''Vrittikara'')  
 
|-
 
|-
| 2.Water (udaka)||  Production of soothing effect/refreshing agent (ashwaskara)
+
| 2.Water (''udaka'')||  Production of soothing effect/refreshing agent (''ashwaskara'')
 
|-
 
|-
| 3.Wine (sura)|| Dispelling fatigue/wine among acopics(shramahara)
+
| 3.Wine (''sura'')|| Dispelling fatigue/wine among acopics(''shramahara'')
 
|-
 
|-
| 4.Milk (ksheera)|| Invigorating/vitilizers (jivaniya)
+
| 4.Milk (''ksheera'')|| Invigorating/vitilizers (''jivaniya'')
 
|-
 
|-
| 5.Meat (mamsa|| Nourishing (brihmana)  
+
| 5.Meat (''mamsa''|| Nourishing (''brihmana'')  
 
|-
 
|-
| 6.Meat soup (mamsa rasa)|| Refreshing/Demulcents (Tarpana)
+
| 6.Meat soup (''mamsa rasa'')|| Refreshing/Demulcents (''Tarpana'')
 
|-
 
|-
| 7.Salt (lavana)|| Appetizers (ruchikaraka) for taste
+
| 7.Salt (''lavana'')|| Appetizers (''ruchikaraka'') for taste
 
|-
 
|-
| 8.Sour things (amla rasa)|| Tasty medication for the heart (hridya)
+
| 8.Sour things (''amla rasa'')|| Tasty medication for the heart (''hridya'')
 
|-
 
|-
| 9.Meat of chicken (kukkuta Mamsa)|| Strength promoting (balya)
+
| 9.Meat of chicken (''kukkuta mamsa'')|| Strength promoting (''balya'')
 
|-
 
|-
| 10.Semen of crocodile (nakraretasa)|| Havingaphrodisiacaction/virility enhancers (vrishya)
+
| 10.Semen of crocodile (''nakraretasa'')|| Havingaphrodisiacaction/virility enhancers (''vrishya'')
 
|-
 
|-
| 11.Honey (madhu)|| Alleviating kapha and pitta (shlesma pitta prashaman)
+
| 11.Honey (''madhu'')|| Alleviating ''kapha'' and ''pitta'' (''shlesma pitta prashamana'')
 
|-
 
|-
| 12.Ghee (ghrita)|| Alleviating vata and pitta (vata pittaprashamana)  
+
| 12.Ghee (''ghrita'')|| Alleviating ''vata'' and ''pitta'' (''vata pitta prashamana'')  
 
|-
 
|-
| 13. Sesame oil ( tila taila)|| Alleviating vata and kapha (vatashleshmanprashaman)  
+
| 13. Sesame oil ( ''tila taila'')|| Alleviating ''vata'' and ''kapha'' (''vata shleshmana prashamana'')  
 
|-
 
|-
| 14. Emesis (vamana)|| Eliminating kapha (shlesmahara)
+
| 14. Emesis (''vamana'')|| Eliminating ''kapha'' (''shlesmahara'')
 
|-
 
|-
| 15.Purgation (virechana)|| Eliminating pitta (pittahara)
+
| 15.Purgation (''virechana'')|| Eliminating ''pitta'' (''pittahara'')
 
|-
 
|-
| 16.Enema (basti)|| Eliminating vata (vatahara)
+
| 16.Enema (''basti'')|| Eliminating ''vata'' (''vatahara'')
 
|-
 
|-
| 17.Fomentation/sudation (sweda)|| Bringing about smoothness in body/soften the body(mardavakara)
+
| 17.Fomentation/sudation (''sweda'')|| Bringing about smoothness in body/soften the body(''mardavakara'')
 
|-
 
|-
| 18.Exercise (vyayama)|| Bringing about firmness/stability (sthairyakara)
+
| 18.Exercise (''vyayama'')|| Bringing about firmness/stability (''sthairyakara'')
 
|-
 
|-
| 19.Alkalies (kshara)|| Causing impotency/impair manhood (punsatvopaghata)
+
| 19.Alkalies (''kshara'')|| Causing impotency/impair manhood (''punsatvopaghata'')
 
|-
 
|-
| 20.Tinduka (Diospyros Peregrina Gurke)|| Bringing about deliciousness in non-dietetic food articles. The false mangosteen among appetizers (annadravyaruchikara)
+
| 20.Tinduka (Diospyros Peregrina Gurke)|| Bringing about deliciousness in non-dietetic food articles. The false mangosteen among appetizers (''annadravyaruchikara'')
 
|-
 
|-
| 21.Unripe Kapittha (FeroniaLimonia Swingle) or unripe wood apple|| Producing harmful effect on throat (akanthyanam)
+
| 21.Unripe ''Kapittha'' (FeroniaLimonia Swingle) or unripe wood apple|| Producing harmful effect on throat (''akanthyanam'')
 
|-
 
|-
| 22.Ghee of sheep milk (Avika sarpi)|| Producing bad effect on heart/Non cardials (ahridryakara)
+
| 22.Ghee of sheep milk (''Avika sarpi'')|| Producing bad effect on heart/Non cardials (''ahridryakara'')
 
|-
 
|-
| 23.Goat milk (ajaksheera)|| Producing wholesome and galactogoque effect, and curing consumption, and raktapitta [A disease characterized by bleeding from different part of body]
+
| 23.Goat milk (''ajaksheera'')|| Producing wholesome and galactogoque effect, and curing consumption, and ''raktapitta'' (A disease characterized by bleeding from different part of body)
 
|-
 
|-
| 24.Sheep milk (aviksheera)|| Vitiating kapha and pitta (shleshman pitta janana)
+
| 24.Sheep milk (''aviksheera'')|| Vitiating ''kapha'' and ''pitta'' (''shleshmana pitta janana'')
 
|-
 
|-
| 25.Buffalo milk (mahishi ksheera)|| Inducing sleep (swapna janana)  
+
| 25.Buffalo milk (''mahishi ksheera'')|| Inducing sleep (''swapna janana'')  
 
|-
 
|-
| 26.Immature (incompletely formed) curd (mandak dadhi)|| Obstructing channels of circulation/viscidifying agents [abhishyandakara]
+
| 26.Immature (incompletely formed) curd (''mandak dadhi'')|| Obstructing channels of circulation/viscidifying agents (''abhishyandakara'')
 
|-
 
|-
| 27.Food Prepared of boiled Job’s tears/gavedhuka [Tritium aestivum Linn.]|| Emaciating/depleters (karshaniya)
+
| 27.Food Prepared of boiled Job’s tears/''gavedhuka'' [Tritium aestivum Linn.]|| Emaciating/depleters (''karshaniya'')
 
|-
 
|-
| 28.Food prepared of boiled uddalaka (Paspalum scrobiculatum)|| Drying/reduces unctuous element in body (virukshaniya)
+
| 28.Food prepared of boiled ''uddalaka'' (Paspalum scrobiculatum)|| Drying/reduces unctuous element in body (''virukshaniya'')
 
|-
 
|-
| 29.Sugarcane (ikshu)|| Produces diuresis / increases quantity of urine (mutrajanana
+
| 29.Sugarcane (''ikshu'')|| Produces diuresis / increases quantity of urine (''mutrajanana'')
 
|-
 
|-
| 30.Barley (yava)|| Increasing quantity of feces (purishajanana)
+
| 30.Barley (''yava'')|| Increasing quantity of feces (''purishajanana'')
 
|-
 
|-
| 31.Jambu [Syzygium cumini skeels]|| Aggreviating vata (vata janana)  
+
| 31.''Jambu'' [Syzygium cumini skeels]|| Aggreviating ''vata'' (''vata janana'')  
 
|-
 
|-
| 32.Shashkuli (type of pastry) (or oils)|| Provoke kapha and pitta (shlesma pitta janana)
+
| 32.''Shashkuli'' (type of pastry) (or oils)|| Provoke ''kapha'' and ''pitta'' (''shleshma pitta janana'')
 
|-
 
|-
| 33.Kulattha [Dolichos biflorus Linn] or horse gram|| Causes amlapitta (acid dyspepsia)
+
| 33.''Kulattha'' (Dolichos biflorus Linn) or horse gram|| Causes ''amlapitta'' (acid dyspepsia)
 
|-
 
|-
| 34.Masha [Phaseolous radiates Linn or black gram]|| Increase of kapha and pitta (shleshman pitta Janana)
+
| 34.''Masha'' (Phaseolous radiates Linn or black gram)|| Increase of ''kapha'' and ''pitta'' (shleshmana pitta janana)
 
|-
 
|-
 
| 35.Fruit of madana [Randiadumetorun Lam.] or emetic Nut|| Used in emesis, and corrective and unctuous enema (Vamana asthapanaanuvasanopayogi)  
 
| 35.Fruit of madana [Randiadumetorun Lam.] or emetic Nut|| Used in emesis, and corrective and unctuous enema (Vamana asthapanaanuvasanopayogi)  

Navigation menu