Changes

Jump to navigation Jump to search
Line 529: Line 529:  
==== The classification of food ====
 
==== The classification of food ====
   −
तद्यथा- आहारत्वमाहारस्यैकविधमर्थाभेदात्; स पुनर्द्वियोनिः, स्थावरजङ्गमात्मकत्वात्; द्विविधप्रभावः,हिताहितोदर्कविशेषात्; चतुर्विधोपयोगः, पानाशनभक्ष्यलेह्योपयोगात्; षडास्वादः, रसभेदतः षड्विधत्वात्; विंशतिगुणः,गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिन- विशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवानुगमात्;अपरिसङ्ख्येयविकल्पः, द्रव्यसंयोगकरणबाहुल्यात्||३६||
+
तद्यथा-  
   −
tadyathā- āhāratvamāhārasyaikavidhamarthābhēdāt; sa punardviyōniḥ, sthāvarajaṅgamātmakatvāt;dvividhaprabhāvaḥ, hitāhitōdarkaviśēṣāt; caturvidhōpayōgaḥ, pānāśanabhakṣyalēhyōpayōgāt;ṣaḍāsvādaḥ, rasabhēdataḥ ṣaḍvidhatvāt; viṁśatiguṇaḥ,gurulaghuśītōṣṇasnigdharūkṣamandatīkṣṇasthirasaramr̥dukaṭhina-viśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt; aparisaṅkhyēyavikalpaḥ,dravyasaṁyōgakaraṇabāhulyāt||36||
+
आहारत्वमाहारस्यैकविधमर्थाभेदात्; स पुनर्द्वियोनिः, स्थावरजङ्गमात्मकत्वात्; द्विविधप्रभावः,हिताहितोदर्कविशेषात्; चतुर्विधोपयोगः, पानाशनभक्ष्यलेह्योपयोगात्; षडास्वादः, रसभेदतः षड्विधत्वात्; विंशतिगुणः,गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिन- विशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवानुगमात्;अपरिसङ्ख्येयविकल्पः, द्रव्यसंयोगकरणबाहुल्यात्||३६||  
   −
tadyathA- AhAratvamAhArasyaikavidhamarthAbhedAt; sa punardviyoniH, sthAvaraja~ggamAtmakatvAt;dvividhaprabhAvaH, hitAhitodarkavisheShAt; caturvidhopayogaH, pAnAshanabhakShyalehyopayogAt;ShaDAsvAdaH, rasabhedataH ShaDvidhatvAt; viMshatiguNaH,gurulaghushItoShNasnigdharUkShamandatIkShNasthirasaramRudukaThina-vishadapicchilashlakShNakharasUkShmasthUlasAndradravAnugamAt; aparisa~gkhyeyavikalpaH,dravyasaMyogakaraNabAhulyAt||36||  
+
tadyathā-
 +
 
 +
āhāratvamāhārasyaikavidhamarthābhēdāt; sa punardviyōniḥ, sthāvarajaṅgamātmakatvāt;dvividhaprabhāvaḥ, hitāhitōdarkaviśēṣāt; caturvidhōpayōgaḥ, pānāśanabhakṣyalēhyōpayōgāt;ṣaḍāsvādaḥ, rasabhēdataḥ ṣaḍvidhatvāt; viṁśatiguṇaḥ,gurulaghuśītōṣṇasnigdharūkṣamandatīkṣṇasthirasaramr̥dukaṭhina-viśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt; aparisaṅkhyēyavikalpaḥ,dravyasaṁyōgakaraṇabāhulyāt||36||
 +
 
 +
tadyathA-  
 +
 
 +
AhAratvamAhArasyaikavidhamarthAbhedAt; sa punardviyoniH, sthAvaraja~ggamAtmakatvAt;dvividhaprabhAvaH, hitAhitodarkavisheShAt; caturvidhopayogaH, pAnAshanabhakShyalehyopayogAt;ShaDAsvAdaH, rasabhedataH ShaDvidhatvAt; viMshatiguNaH,gurulaghushItoShNasnigdharUkShamandatIkShNasthirasaramRudukaThina-vishadapicchilashlakShNakharasUkShmasthUlasAndradravAnugamAt; aparisa~gkhyeyavikalpaH,dravyasaMyogakaraNabAhulyAt||36||  
    
The dietetic classification of food is as follows:  
 
The dietetic classification of food is as follows:  

Navigation menu