Changes

Jump to navigation Jump to search
Line 500: Line 500:  
==== Explanation by Lord Atreya ====
 
==== Explanation by Lord Atreya ====
   −
तमुवाच भगवानात्रेयः- येषां हि विदितमाहारतत्त्वमग्निवेश! गुणतो द्रव्यतः कर्मतः सर्वावयवशश्च मात्रादयो भावाः, तएतदेवमुपदिष्टं विज्ञातुमुत्सहन्ते|  
+
तमुवाच भगवानात्रेयः-  
यथा तु खल्वेतदुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजो विज्ञास्यन्ति, तथैतदुपदेक्ष्यामो मात्रादीन् भावाननुदाहरन्तः; तेषां हिबहुविधविकल्पा भवन्ति|  
+
 
 +
येषां हि विदितमाहारतत्त्वमग्निवेश! गुणतो द्रव्यतः कर्मतः सर्वावयवशश्च मात्रादयो भावाः, तएतदेवमुपदिष्टं विज्ञातुमुत्सहन्ते|  
 +
 
 +
यथा तु खल्वेतदुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजो विज्ञास्यन्ति, तथैतदुपदेक्ष्यामो मात्रादीन् भावाननुदाहरन्तः; तेषां हिबहुविधविकल्पा भवन्ति|  
 +
 
 
आहारविधिविशेषांस्तु खलु लक्षणतश्चावयवतश्चानुव्याख्यास्यामः||३५||  
 
आहारविधिविशेषांस्तु खलु लक्षणतश्चावयवतश्चानुव्याख्यास्यामः||३५||  
   −
tamuvāca bhagavānātrēyaḥ- yēṣāṁ hi viditamāhāratattvamagnivēśa! guṇatō dravyataḥ karmataḥsarvāvayavaśaśca mātrādayō bhāvāḥ, ta ētadēvamupadiṣṭaṁ vijñātumutsahantē|  
+
tamuvāca bhagavānātrēyaḥ-  
 +
 
 +
yēṣāṁ hi viditamāhāratattvamagnivēśa! guṇatō dravyataḥ karmataḥsarvāvayavaśaśca mātrādayō bhāvāḥ, ta ētadēvamupadiṣṭaṁ vijñātumutsahantē|  
 +
 
 
yathā tu khalvētadupadiṣṭaṁ bhūyiṣṭhakalpāḥ sarvabhiṣajō vijñāsyanti, tathaitadupadēkṣyāmō mātrādīn bhāvānanudāharantaḥ; tēṣāṁ hi bahuvidhavikalpā bhavanti|  
 
yathā tu khalvētadupadiṣṭaṁ bhūyiṣṭhakalpāḥ sarvabhiṣajō vijñāsyanti, tathaitadupadēkṣyāmō mātrādīn bhāvānanudāharantaḥ; tēṣāṁ hi bahuvidhavikalpā bhavanti|  
 +
 
āhāravidhiviśēṣāṁstu khalu lakṣaṇataścāvayavataścānuvyākhyāsyāmaḥ||35||  
 
āhāravidhiviśēṣāṁstu khalu lakṣaṇataścāvayavataścānuvyākhyāsyāmaḥ||35||  
   −
tamuvAca bhagavAnAtreyaH- yeShAM hi viditamAhAratattvamagnivesha! guNato dravyataH karmataHsarvAvayavashashca mAtrAdayo bhAvAH, ta etadevamupadiShTaM vij~jAtumutsahante|  
+
tamuvAca bhagavAnAtreyaH-  
 +
 
 +
yeShAM hi viditamAhAratattvamagnivesha! guNato dravyataH karmataHsarvAvayavashashca mAtrAdayo bhAvAH, ta etadevamupadiShTaM vij~jAtumutsahante|  
 +
 
 
yathA tu khalvetadupadiShTaM bhUyiShThakalpAH sarvabhiShajo vij~jAsyanti, tathaitadupadekShyAmomAtrAdIn  bhAvAnanudAharantaH; teShAM hi bahuvidhavikalpA bhavanti|  
 
yathA tu khalvetadupadiShTaM bhUyiShThakalpAH sarvabhiShajo vij~jAsyanti, tathaitadupadekShyAmomAtrAdIn  bhAvAnanudAharantaH; teShAM hi bahuvidhavikalpA bhavanti|  
 +
 
AhAravidhivisheShAMstu khalu lakShaNatashcAvayavatashcAnuvyAkhyAsyAmaH||35||  
 
AhAravidhivisheShAMstu khalu lakShaNatashcAvayavatashcAnuvyAkhyAsyAmaH||35||  
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Lord Atreya explained to him (to Agnivesha), “Oh Agnivesha! Those physicians only, who have the knowledge of the science of dietetics (or the knowledge of ''dravya'') including the knowledge of properties, actions, contents of food articles, dosage, etc. would prefer to learn from instructions imparted in this (comprehensive) manner. We shall now explain the various specifications of food articles for the understanding of such physicians. It is not possible to explain the dosages of the food articles as their variations (preparations in various forms etc.) are too many according to specification. Variations in the specific rules related to diet and dietary articles utilized in them will be explained with relevant examples in detail and brief (as per the need).[35]
 
Lord Atreya explained to him (to Agnivesha), “Oh Agnivesha! Those physicians only, who have the knowledge of the science of dietetics (or the knowledge of ''dravya'') including the knowledge of properties, actions, contents of food articles, dosage, etc. would prefer to learn from instructions imparted in this (comprehensive) manner. We shall now explain the various specifications of food articles for the understanding of such physicians. It is not possible to explain the dosages of the food articles as their variations (preparations in various forms etc.) are too many according to specification. Variations in the specific rules related to diet and dietary articles utilized in them will be explained with relevant examples in detail and brief (as per the need).[35]
 
</div>
 
</div>
 +
 
==== The classification of food ====
 
==== The classification of food ====
  

Navigation menu